ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

                   21. Pakiṇṇakavaggavaṇṇanā
                     ------------
               1. Attanopubbakammavatthu. (213)
      "mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto attano pubbakammaṃ ārabbha kathesi.
      Ekasmiṃ hi samaye vesālī iddhā ahosi phītā bahujanā
ākiṇṇamanussā. Tattha hi vārena rajjaṃ karontānaṃ khattiyānaṃyeva
sattasatādhikāni satta sahassāni satta ca khattiyā ahesuṃ. Tesaṃ
vasanatthāya tattakāyeva pāsādā, tattakāneva kūṭāgārāni; uyyāne
vihāratthāya tattakāyeva ārāmā ca pokkharaṇiyo ca ahesuṃ. Sā
aparena samayena dubbhikkhā ahosi dussassā. Tattha chātakadosena
paṭhamaṃ duggatamanussā kālamakaṃsu. Tesaṃ tattha tattha chaḍḍitānaṃ
kuṇapānaṃ gandhena amanussā nagaraṃ pavisiṃsu. Amanussupaddavena bahutarā
kālamakaṃsu. Tesaṃ kuṇapagandhapaṭikūlatāya sattānaṃ ahivātakarogo
uppajji. Evaṃ "dubbhikkhabhayaṃ amanussabhayaṃ rogabhayanti tīṇi bhayāni
uppajjiṃsu. Nagaravāsino sannipatitvā rājānaṃ āhaṃsu "mahārāja
imasmiṃ nagare tīṇi bhayāni uppannāni, ito pubbe yāva sattamā
rājaparivaṭṭā evarūpaṃ bhayaṃ nāma na uppannapubbaṃ; dhammikarājūnaṃ hi
kāle evarūpaṃ bhayaṃ na uppajjatīti. Rājā saṇṭhāgāre sabbesaṃ
Sannipātaṃ kāretvā "sace me adhammikabhāvo atthi, taṃ vicinathāti
āha. Vesālīvāsino sabbaṃ paveṇiṃ vicinantā rañño kañci dosaṃ
adisvā "mahārāja natthi te dosoti vatvā "kathannu kho idaṃ amhākaṃ
bhayaṃ vūpasamaṃ gaccheyyāti mantayiṃsu. Tattha ekaccehi "balikammena
āyācanāya maṅgalakiriyāyāti vutte, sabbampi taṃ vidhiṃ katvā paṭibāhituṃ
nāsakkhiṃsu. Aññe evamāhaṃsu "../../bdpicture/cha satthāro mahānubhāvā, tesu
idhāgatamattesu, bhayaṃ vūpasameyyāti. Apare "sammāsambuddho loke
uppanno, so hi bhagavā sabbasattahitāya dhammaṃ desesi mahiddhiko
mahānubhāvo; tasmiṃ idhāgate, imāni bhayāni vūpasamaṃ gaccheyyunti
āhaṃsu. Tesaṃ vacanaṃ sabbepi abhinanditvā "kahaṃ nu kho so
bhagavā etarahi viharatīti āhaṃsu. Tadā pana satthā upakaṭṭhāya
vassūpanāyikāya rañño bimbisārassa paṭiññaṃ datvā veḷuvane
viharati. Tena ca samayena bimbisārassa samāgame bimbisārena saddhiṃ
sotāpattiphalaṃ patto mahāli nāma licchavi tassaṃ parisāya santike
nisinno hoti. Vesālīvāsino mahantaṃ paṇṇākāraṃ sajjetvā
"rājānaṃ bimbisāraṃ saññāpetvā satthāraṃ idha ānethāti
mahāliñceva licchaviṃ purohitaputtañca pahiṇiṃsu. Te gantvā rañño
paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā "mahārāja satthāraṃ
amhākaṃ nagaraṃ pesethāti yāciṃsu. Rājā "tumheva jānāthāti
na sampaṭicchi. Te bhagavantaṃ upasaṅkamitvā vanditvā yāciṃsu "bhante
vesāliyaṃ tīṇi bhayāni uppannāni, tāni, tumhesu gatesu, vūpasamessanti,
Etha bhante, gacchāmāti. Satthā tesaṃ vacanaṃ sutvā āvajjanto
"vesāliyaṃ ratanasutte 1- vutte, sārakkhā cakkavāḷānaṃ koṭisatasahassaṃ
pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
bhavissati, tāni bhayāni vūpasamissantīti ñatvā tesaṃ vacanaṃ sampaṭicchi.
Rājā bimbisāro "satthā 2- kira vesālīgamanaṃ sampaṭicchitanti sutvā
nagare ghosanaṃ kāretvā satthāraṃ upasaṅkamitvā "kiṃ bhante vesālīgamanaṃ
sampaṭicchitanti pucchitvā, "āma mahārājāti vutte, "tenahi bhante
āgametha, tāva maggaṃ paṭiyādessāmīti vatvā rājagahassa ca
gaṅgāya ca antare pañcayojanabhūmiṃ samaṃ kāretvā yojane yojane
vihāraṃ paṭiyādetvā satthu gamanakālaṃ ārocesi. Atha satthā pañcahi
bhikkhusatehi saddhiṃ maggaṃ paṭipajji. Rājā yojanantare yojanantare
jannukamatte 3- odhinā pañcavaṇṇāni pupphāni okirāpetvā
dhajapatākakaddaliādīni ussāpetvā bhagavato chattātichattaṃ katvā
dve setacchattāni ekekassa bhikkhuno ekamekaṃ setacchattaṃ
upadhāretvā saparivāro pupphagandhādīhi pūjaṃ karonto satthāraṃ
ekekasmiṃ vihāre vasāpetvā mahādānāni datvā pañcahi divasehi
gaṅgātīraṃ pāpetvā tattha nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ
pesesi "maggaṃ paṭiyādetvā satthu paccuggamanaṃ karontūti. Te
"dviguṇaṃ pūjaṃ karissāmāti vesāliyā ca gaṅgāya ca antare
tiyojanabhūmiṃ samaṃ kāretvā bhagavato catūhi setacchattehi ekekassa
@Footnote: 1. dha. khu. 25/5. su. khu. 25/367. 2. satthārāti yuttataraṃ.
@3. Sī. Yu. jannumattena.
Bhikkhuno dvīhi dvīhi setacchattehi chattātichattāni sajjetvā pūjaṃ
kurumānā āgantvā gaṅgāya tīre aṭṭhaṃsu. Bimbisāro dve nāvā
saṅghāṭetvā maṇḍapaṃ kāretvā pupphadāmādīhi alaṅkārāpetvā
sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Bhikkhūpi
nāvaṃ abhirūhitvā bhagavantaṃ parivāretvā nisīdiṃsu. Rājā anugacchanto
galappamāṇaṃ udakaṃ otaritvā "yāva bhante bhagavā āgacchati, tāvāhaṃ
idheva gaṅgātīre vasissāmīti vatvā nāvaṃ uyyojetvā nivatti. Satthā
yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmaṃ pāpuṇi.
Licchavirājāno satthāraṃ paccuggantvā galappamāṇaṃ udakaṃ pavisitvā
nāvaṃ tīraṃ upanetvā satthāraṃ nāvāto otārayiṃsu. Satthārā uttaritvā
nadītīre akkantamatteyeva, mahāmegho uṭṭhahitvā pokkharavassaṃ
vassi. Sabbattha jannukappamāṇauruppamāṇakaṭippamāṇādīni udakāni 1-
sandantāni sabbakuṇapāni gaṅgāyaṃ pavesayiṃsu. Parisuddho bhūmibhāgo
ahosi. Licchavirājāno satthāraṃ yojane yojane vasāpetvā
mahādānāni datvā dviguṇaṃ pūjaṃ karontā tīhi divasehi vesāliṃ nayiṃsu.
Sakko devarājā devagaṇaparivuto agamāsi. Mahesakkhānaṃ devatānaṃ
sannipātena amanussā yebhuyyena palāyiṃsu. Satthā sāyaṃ nagaradvāre
ṭhatvā ānandattheraṃ āmantesi "imaṃ ānanda ratanasuttaṃ uggaṇhitvā
licchavikumārehi saddhiṃ vicaranto vesāliyaṃ tiṇṇaṃ pākārānaṃ antare
parittaṃ karohīti. Thero satthārā dinnaṃ ratanasuttaṃ uggaṇhitvā
@Footnote: 1.ekavacanaṃ kātabbaṃ.
Satthu selamayapattena udakaṃ ādāya nagaradvāre ṭhito, paṇidhānato
paṭṭhāya tathāgatassa "dasa pāramiyo dasa upapāramiyo dasa paramattha-
pāramiyoti samatiṃsa pāramiyo pañca mahāpariccāge "lokatthacariyā
ñātatthacariyā buddhatthacariyāti tisso cariyāyo pacchimabhave
gabbhāvakkantiṃ jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke māravijayaṃ
sabbaññutañāṇappaṭivedhaṃ dhammacakkappavattanaṃ nava lokuttaradhammeti
sabbepime buddhaguṇe āvajjitvā nagaraṃ pavisitvā tiyāmarattiṃ tīsu
pākārantaresu parittaṃ karonto vicari. Tena "yaṅkiñcīti vuttamatteyeva,
uddhaṃ khittaṃ udakaṃ amanussānaṃ upari pati. "yānīdha bhūtānīti gāthākathanato
paṭṭhāya rajatavaṭaṃsakā viya udakabindūni ākāse uggantvā gilānānaṃ
manussānaṃ upari patiṃsu. Tāvadeva vūpasantarogā manussā uṭṭhāya
theraṃ parivāresuṃ. "yaṅkiñcīti vuttapadato paṭṭhāya pana udakaphusitehi
phuṭṭhā phuṭṭhā pubbe apalāyantā saṅkārakūṭabhittipadesādīni nissitā
amanussā tena tena dvārena palāyiṃsu. Dvārāni anokāsāni
ahesuṃ. Te okāsaṃ alabhantā pākāraṃ bhinditvā palāyiṃsu.
Mahājano nagaramajjhe saṇṭhāgāraṃ sabbagandhehi upalimpitvā upari
suvaṇṇatārakādivicittaṃ vitānaṃ bandhitvā buddhāsanaṃ paññāpetvā satthāraṃ
ānesi. Satthā paññattāsane nisīdi. Bhikkhusaṅghopi licchavigaṇopi
satthāraṃ parivāretvā nisīdi. Sakkopi devarājā devagaṇaparivuto
paṭirūpe okāse aṭṭhāsi. Theropi sakalanagaraṃ anuvicaritvā
vūpasantarogena mahājanena saddhiṃ āgantvā satthāraṃ vanditvā
Nisīdi. Satthā parisaṃ oloketvā tadeva ratanasuttaṃ abhāsi.
Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
Evaṃ "punadivasepi punadivasepīti sattāhaṃ tadeva ratanasuttaṃ desetvā
sabbabhayānaṃ vūpasantabhāvaṃ ñatvā licchavigaṇaṃ āmantetvā vesālito
nikkhami. Licchavirājāno dviguṇaṃ sakkāraṃ karontā puna tīhi divasehi
satthāraṃ gaṅgātīraṃ nayiṃsu. Gaṅgāya nibbattā nāgarājāno cintayiṃsu
"manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ nu karomāti.
Te suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye
pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ katvā
"bhante amhākaṃpi anuggahaṃ karothāti attano attano nāvaṃ
abhiruhaṇatthāya satthāraṃ yāciṃsu. Manussā ca nāgā ca tathāgatassa
pūjaṃ karonti. "mayaṃ kiṃ nu karomāti bhummaṭṭhakadeve ādiṃ
katvā yāva akaniṭṭhabrahmalokā sabbadevatā sakkāraṃ kariṃsu. Tattha
nāgā yojanikāni chattātichattāni ukkhipiṃsu. Evaṃ heṭṭhā nāgā
bhūmitale manussā rukkhagacchapabbatādīsu bhummaṭṭhakadevatā antalikkhe
ākāsaṭṭhakadevatāti nāgabhavanaṃ ādiṃ katvā cakkavāḷapariyantena
yāva brahmalokā chattātichattāni ussāpitāni ahesuṃ. Chattantaresu
dhajā, dhajantaresu patākā, tesaṃ antarantarā pupphadāmavāsacuṇṇa-
dhūpādisakkāro ahosi. Sabbālaṅkārapaṭimaṇḍitā devaputtā chaṇavesaṃ
gahetvā ugghosayamānā ākāse vicariṃsu. Tayoeva kira samāgamā
mahantā ahesuṃ "yamakapāṭihāriyasamāgamo devorohaṇasamāgamo ayaṃ
Gaṅgorohaṇasamāgamoti. Paratīre bimbisāropi licchavīhi katasakkārato
dviguṇaṃ sakkāraṃ sajjetvā bhagavato āgamanaṃ udikkhamāno aṭṭhāsi.
Satthā gaṅgāya ubhosu passesu rājūnaṃ mahantaṃ pariccāgaṃ oloketvā
nāgādīnañca ajjhāsayaṃ viditvā ekekāya nāvāya pañcapañcabhikkhu-
sataparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. So ekekassa setacchattassa
ceva kapparukkhassa ca mālāpupphadāmassa ca heṭṭhā nāgagaṇaparivuto
nisinno hoti. Bhummaṭṭhakadevatādīsupi ekekasmiṃ okāse saparivāraṃ
ekekaṃ nimmitabuddhaṃ māpesi. Evaṃ sakalacakkavāḷagabbhe ekussave
ekacchaṇe viya ca jāte, nāgānaṃ anuggahaṃ karonto ekaṃ ratananāvaṃ
abhiruhi. Bhikkhūsupi ekeko ekekameva abhiruhi. Nāgarājāno buddhappamukhaṃ
bhikkhusaṅghaṃ nāgabhavanaṃ pavesetvā sabbarattiṃ satthu santike dhammakathaṃ
sutvā dutiyadivase dibbena khādanīyena bhojanīyena buddhappamukhaṃ
bhikkhusaṅghaṃ parivisiṃsu. Satthā anumodanaṃ katvā nāgabhavanā nikkhamitvā
sakalacakkavāḷadevatāhi pūjiyamāno pañcahi nāvasatehi gaṅgānadiṃ
atikkami. Rājā paccuggantvā satthāraṃ nāvāto otāretvā
āgamanakāle licchavīhi katasakkārato dviguṇaṃ sakkāraṃ katvā
purimanayeneva pañcahi divasehi rājagahaṃ ānesi.
      Dutiyadivase bhikkhū piṇḍapātapaṭikkantā sāyaṇhasamaye
dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ "aho buddhānaṃ ānubhāvo,
aho satthari devamanussānaṃ pasādo; gaṅgāya nāma orato ca
pārato ca aṭṭhayojanamagge buddhagatena pasādena rājūhi samatalaṃ
Bhūmiṃ katvā vālukā okiritvā jannumattena odhinā nānāvaṇṇāni
pupphāni santhatāni, gaṅgāya udakaṃ nāgānubhāvena pañcavaṇṇehi
padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussāpitāni,
sakalacakkavāḷagabbhaṃ ekālaṅkāraṃ ekussavaṃ viya ca jātanti. Satthā
āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, "imāya nāmāti vutte, "na bhikkhave esa pūjāsakkāro
mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, atīte
pana appamattakapariccāgānubhāvena nibbattoti vatvā bhikkhūhi yācito
tamatthaṃ pakāsetukāmo atītaṃ āhari:
     "atīte takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa
putto susimo nāma māṇavo soḷasavassuddesiko. So ekadivasaṃ
pitaraṃ upasaṅkamitvā "icchāmahaṃ tāta bārāṇasiṃ gantvā mante
sajjhāyitunti. Atha naṃ pitā āha "tenahi tāta asuko nāma
brāhmaṇo mama sahāyako, tassa santikaṃ gantvā adhiyassūti. So
"sādhūti paṭisuṇitvā anupubbena bārāṇasiṃ patvā taṃ brāhmaṇaṃ
upasaṅkamitvā pitarā pahitabhāvaṃ ācikkhi. Atha naṃ so "sahāyakassa
me puttoti sampaṭicchitvā paṭippassaddhadarathaṃ bhaddakena divasena
mante vācetuṃ ārabhi. So lahuñca gaṇhanto bahuñca gaṇhanto
gahitaggahitañca suvaṇṇabhājane pakkhittasīhatelamiva avinassamānaṃ
dhārento na cirasseva ācariyassa mukhato uggaṇhitabbaṃ sabbaṃ
uggaṇhitvā sajjhāyaṃ karonto attano uggahitasippassa
Ādimajjhameva passati, no pariyosānaṃ. So ācariyaṃ upasaṅkamitvā
"ahaṃ imassa sippassa ādimajjhameva passāmi, no pariyosānanti
vatvā, ācariyena "ahaṃpi tāta na passāmīti vutte, "atha ko
ācariya pariyosānaṃ jānātīti pucchitvā, "ime tāta isayo
isipatane viharanti, te jāneyyuṃ, tesaṃ santikaṃ upasaṅkamitvā
pucchassūti ācariyena vutte, paccekabuddhe upasaṅkamitvā pucchi
"tumhe kira pariyosānaṃ jānāthāti. "āma jānāmāti. "tenahi
me ācikkhathāti.. "mayaṃ apabbajitassa na ācikkhāma; sace te
pariyosānenattho, pabbajassūti. So "sādhūti sampaṭicchitvā tesaṃ
santike pabbaji. Athassa te "idaṃ tāva sikkhassūti vatvā "evaṃ te
nivāsetabbaṃ, evaṃ pārupitabbantiādinā nayena abhisamācārikavattaṃ
ācikkhiṃsu. So tattha sikkhanto upanissayasampannattā na cirasseva
paccekasambodhiṃ abhisambujjhitvā sakalabārāṇasīnagare gaganatale
puṇṇacando viya pākaṭo lābhaggayasaggappatto ahosi. So
appāyukasaṃvattanikassa kammassa katattā na cirasseva parinibbāyi.
Athassa paccekabuddhā ca mahājano ca sarīrakiccaṃ katvā dhātuyo
gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ. Saṅkhopi brāhmaṇo "putto
me ciraṃ gato, pavattimassa jānissāmīti taṃ daṭṭhukāmo takkasilato
nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ
disvā "addhā imesu ekopi me puttassa pavattiṃ jānissatīti
upasaṅkamitvā pucchi "susimo nāma māṇavo idhāgami, api nu
Tassa pavattiṃ jānāthāti. "āma brāhmaṇa jānāma, asukassa
nāma brāhmaṇassa santike tayo vede sajjhāyitvā pabbajitvā
paccekabodhiṃ sacchikatvā parinibbāyi, ayamassa thūpo patiṭṭhāpitoti.
So bhūmiṃ hatthena paharitvā roditvā kanditvā cetiyaṅgaṇaṃ gantvā
tiṇāni uddharitvā uttarasāṭakena vālukaṃ āharitvā cetiyaṅgaṇe
ākiritvā kamaṇḍalūdakena paripphositvā vanapupphehi pūjaṃ katvā
sāṭakena patākaṃ āropetvā thūpassa upari attano chattaṃ
bandhitvā pakkāmi.
      Satthā idaṃ atītaṃ āharitvā "tadā bhikkhave ahaṃ saṅkho
brāhmaṇo ahosiṃ, mayā susimassa paccekabuddhassa cetiyaṅgaṇe
tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ
vihatakhāṇukaṇṭakaṃ katvā suddhaṃ samatalaṃ kariṃsu; mayā tattha vālukā
okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu;
mayā tattha vanakusumehi pūjā katā, tassa me nissandena aṭṭhayojana-
magge 1- nānāvaṇṇāni pupphāni okiṇṇāni, ekayojanaṭṭhāne
gaṅgāya udakaṃ pañcavaṇṇehi padumehi sañchannaṃ: mayā tattha
kamaṇḍalūdakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ
pokkharavassaṃ vassi; mayā tattha patākā āropitā chattañca baddhaṃ,
tassa me nissandena yāva akaniṭṭhabhavanā dhajapatākacchattātichattādīhi
sakalacakkavāḷagabbhaṃ ekussavaṃ viya jātaṃ; iti kho bhikkhave esa
@Footnote: 1. Yu.  aṭṭhayojane magge.
Pūjāsakkāro mayhaṃ neva buddhānubhāvena nibbatto, na nāga-
devabrahmānubhāvena, atīte pana appamattakapariccāgānubhāvenāti
vatvā dhammaṃ desento imaṃ gāthamāha
       "mattāsukhapariccāgā   passe ce vipulaṃ sukhaṃ,
       caje mattāsukhaṃ dhīro   sampassaṃ vipulaṃ sukhanti.
      Tattha "mattāsukhapariccāgāti: mattāsukhanti pamāṇayuttakaṃ
parittasukhaṃ vuccati, tassa pariccāgena. Vipulaṃ sukhanti: uḷāraṃ sukhaṃ
nibbānasukhaṃ vuccati, tañce passeyyāti attho. Idaṃ vuttaṃ hoti
"ekaṃ hi bhojanapātiṃ sajjāpetvā bhuñjantassa mattāsukhaṃ nāma
uppajjati, taṃ pana pariccajitvā uposathaṃ vā karontassa dānaṃ vā
dentassa vipulaṃ uḷāraṃ nibbānasukhaṃ nāma nibbattati; tasmā sace
evaṃ tassa mattāsukhassa pariccāgā vipulaṃ sukhaṃ passati, athetaṃ
vipulaṃ sukhaṃ sammā passanto paṇḍito taṃ mattāsukhaṃ cajeyyāti.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Attanopubbakammavatthu.
                       ---------
               2. Kukkuṭaṇḍakhādikāvatthu. (214)
      "paradukkhūpadhānenāti imaṃ dhammadesanaṃ satthā jetavane viharanto
ekaṃ kukkuṭaṇḍakhādikaṃ ārabbha kathesi.
      Sāvatthiyā kira avidūre paṇḍuraṃ nāma eko gāmo, tattheko
kevaṭṭo vasati. So sāvatthiṃ gacchanto aciravatītīre kacchapaṇḍāni
disvā tāni ādāya sāvatthiṃ gantvā ekasmiṃ gehe pacāpetvā
khādanto tasmiṃ 1- gehe kumārikāya ekaṃ aṇḍaṃ adāsi. Sā
taṃ khāditvā tato paṭṭhāya aññaṃ khādanīyaṃ nāma na icchi.
Athassā mātā kukkuṭiyā vijātaṭṭhānato ekaṃ aṇḍaṃ gahetvā
adāsi. Sā taṃ khāditvā rasataṇhāya baddhā tato paṭṭhāya
sayameva kukkuṭiyā aṇḍāni gahetvā khādi. Kukkuṭī vijātakāle
taṃ attano aṇḍāni gahetvā khādantiṃ disvā tāya upaddūtā
āghātaṃ bandhitvā "itodāni cutā "yakkhinī hutvā" 2- tava dārake
khādituṃ samatthā hutvā nibbatteyyanti patthanaṃ ṭhapetvā kālaṃ
katvā tasmiṃyeva gehe majjārī hutvā nibbatti. Itarāpi kālaṃ
katvā tattheva kukkuṭī hutvā nibbatti. Kukkuṭī aṇḍāni vijāyi.
Majjārī āgantvā tāni khāditvā dutiyaṃpi tatiyaṃpi khādiyeva. Kukkuṭī
"tayo vāre mama aṇḍāni khāditvā idāni maṃ khāditukāmāsi, ito
cutā saputtakaṃ taṃ khādituṃ labheyyanti patthanaṃ katvā tato cutā
dīpinī hutvā nibbatti. Itarāpi kālaṃ katvā migī hutvā nibbatti.
Tassā vijātakāle dīpinī āgantvā taṃ saddhiṃ puttehi khādi. Evaṃ
khādantā pañcasu attabhāvasatesu aññamaññassa dukkhaṃ uppādetvā
avasāne ekā yakkhinī hutvā nibbatti, ekā sāvatthiyaṃ kuladhītā
@Footnote: 1. tatthāti yuttataraṃ. 2. pamādalikhitena bhavitabbaṃ.
Hutvā nibbatti. Ito paraṃ "na hi verena verānīti gāthāya
vuttanayeneva veditabbaṃ. Idha pana satthā "veraṃ hi averena upasammati,
no verenāti vatvā ubhinnaṃpi dhammaṃ desento imaṃ gāthamāha
       "paradukkhūpadhānena       yo attano sukhamicchati,
        verasaṃsaggasaṃsaṭṭho      verā so na parimuccatīti.
      Tattha "paradukkhūpadhānenāti: parasmiṃ dukkhaṭṭhapanena,
paradukkhuppādanenāti attho. Verasaṃsaggasaṃsaṭṭhoti: so puggalo
akkosanappaccakkosanappaharaṇappaṭippaharaṇādīnaṃ vasena aññamaññaṃ
katena verasaṃsaggena saṃsaṭṭho. Verā so na parimuccatīti: niccakālaṃ
veravasena dukkhameva pāpuṇātīti attho.
      Desanāvasāne yakkhinī saraṇesu patiṭṭhāya pañca sīlāni
samādayitvā verato mucci. Itarāpi sotāpattiphale patiṭṭhahi.
Sampattānaṃpi sātthikā desanā ahosīti.
                    Kukkuṭaṇḍakhādikāvatthu.
                       ---------
                 3.  Bhaddiyabhikkhuvatthu. (215)
      "yaṃ hi kiccanti imaṃ dhammadesanaṃ satthā bhaddiyaṃ nissāya
jātiyāvane viharanto bhaddiye bhikkhū ārabbha kathesi.
      Te kira pādukamaṇḍane uyyuttā ahesuṃ. Yathāha? tena kho
Pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā
viharanti: tiṇapādukaṃ karontipi kārentipi muñjapādukaṃ 1-
pabbajapādukaṃ hintālapādukaṃ kambalapādukaṃ karontipi kārentipi,
riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhippaññanti. 2- Bhikkhū
tesaṃ tathākaraṇabhāvaṃ ujjhāyitvā satthu ārocesuṃ. Satthā te
bhikkhū garahitvā "bhikkhave tumhe aññena kiccena āgantvā
aññasmiṃyeva kicce uyyuttāti vatvā dhammaṃ desento imā
gāthā abhāsi
      "yaṃ hi kiccaṃ, tadapaviddhaṃ,    akiccaṃ pana kayīrati; 3-
       unnaḷānaṃ pamattānaṃ       tesaṃ vaḍḍhanti āsavā;
       yesañca susamāraddhā      niccaṃ kāyagatā sati,
       akiccaṃ te na sevanti,    kicce sātaccakārino;
       satānaṃ sampajānānaṃ       atthaṃ gacchanti āsavāti.
      Tattha "yaṃ hi kiccanti: bhikkhuno hi pabbajitakālato paṭṭhāya
aparimāṇasīlakkhandhagopanaṃ araññavāso dhutaṅga pariharaṇaṃ bhāvanā-
rāmatātievamādi kiccaṃ nāma. Imehi pana, yaṃ attano kiccaṃ; taṃ
apaviddhaṃ chaḍḍitaṃ. Akiccanti: bhikkhuno pana chattamaṇḍanaṃ upāhanamaṇḍanaṃ
pādukapattathālakadhamakarakakāyabandhanaaṃsabandhanamaṇḍanaṃ akiccaṃ
@Footnote: 1. pāliyampana "muñjapādukaṃ karontipi kārentipi pabbajapādukaṃ karontipi
@kārentipi hintālapādukaṃ karontipi kārentipi kamalapādukaṃ karontipi kārentipi
@kambalapādukanti dissanti. ña. va. 2. mahāvagge 5/20. 3. Ma. karīyati.
Nāma. Yehi taṃ kayīrati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ
sativossaggena pamattānaṃ cattāropi āsavā vaḍḍhantīti attho.
Susamāraddhāti: supaggahitā. Kāyagatā satīti: kāyānupassanābhāvanā.
Akiccanti: te etaṃ chattamaṇḍanādikaṃ akiccaṃ na sevanti na karontīti attho.
Kicceti: pabbajitakālato paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike
karaṇīye. Sātaccakārinoti: satataṃ kārino aṭṭhitakārino. Tesaṃ
satiyā avippavāsena satānaṃ "sātthakasampajaññaṃ sappāyasampajaññaṃ
gocarasampajaññaṃ asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ
cattāropi āsavā atthaṃ gacchanti parikkhayaṃ abhāvaṃ gacchantīti attho.
      Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattānaṃpi
sātthikā desanā ahosīti.
                      Bhaddiyabhikkhuvatthu.
                       ---------
              4. Lakuṇṭakabhaddiyattheravatthu. (216)
      "mātaraṃ pitaraṃ hantvāti imaṃ dhammadesanaṃ satthā jetavane
viharanto lakuṇṭakabhaddiyattheraṃ ārabbha kathesi.
      Ekadivasaṃ hi sambahulā āgantukā bhikkhū satthāraṃ divāṭṭhāne
nisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tasmiṃ khaṇe
Lakuṇṭakabhaddiyatthero bhagavato avidūre atikkamati. Satthā tesaṃ
bhikkhūnaṃ cittavāraṃ ñatvā "passatha bhikkhave, ayaṃ bhikkhu mātāpitaro
hanitvā niddukkho hutvā yātīti vatvā, tehi [bhikkhūhi] "kiṃ
nu kho satthā vadatīti aññamaññaṃ mukhāni oloketvā saṃsayaṃ
pakkhantehi "kiṃ nāmetaṃ vadathāti vutte, tesaṃ dhammaṃ desento
imaṃ gāthamāha
      "mātaraṃ pitaraṃ hantvā     rājāno dve ca khattiye
       raṭṭhaṃ sānucaraṃ hantvā    anīgho yāti brāhmaṇoti.
      Tattha "sānucaranti: āyasādhakena āyuttakena sahitaṃ, ettha
hi "taṇhā janeti purisanti vacanato tīsu bhavesu sattānaṃ jananato
taṇhā mātā nāma. "ahaṃ asukassa nāma rañño vā rājamahāmattassa
vā puttoti pitaraṃ nissāya asmimānassa uppajjanato asmimāno
pitā nāma. Loko viya rājānaṃ yasmā sabbāni diṭṭhigatāni
dve sassatucchedadiṭṭhiyo bhajanti; tasmā sassatucchedadiṭṭhiyo dve
khattiyarājāno nāma. Dvādasāyatanāni vitthatatthena raṭṭhasadisattā
raṭṭhaṃ nāma. Āyasādhako āyuttakapuriso viya taṃ nissito nandirāgo
anucaro nāma. Anīghoti: niddukkho. Brāhmaṇoti: khīṇāsavo.
Etesaṃ taṇhādīnaṃ arahattamaggaññāṇāsinā hatattā khīṇāsavo.
Niddukkho hutvā yātīti ayamettha attho.
      Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu.
      Dutiyagāthāyapi vatthu purimasadisameva. Tadāpi satthā
Lakuṇṭakabhaddiyattherameva ārabbha tesaṃ dhammaṃ desento imaṃ gāthamāha
      "mātaraṃ pitaraṃ hantvā     rājāno dve ca sotthiye
       veyyagghapañcamaṃ hantvā   anīgho yāti brāhmaṇoti.
      Tattha "dve ca sotthiyeti: dve ca brāhmaṇe. Imissā
hi gāthāya satthā attano dhammissaratāya ca desanāvidhikusalatāya ca
sassatucchedadiṭṭhiyo dve brāhmaṇarājāno katvā kathesi.
Veyyagghapañcamanti ettha byagghānucarito sappaṭibhayo duppaṭipanno
maggo veyyaggho nāma, vicikicchānīvaraṇaṃpi tena sadisatāya veyyagghaṃ
nāma, taṃ pañcamaṃ assāti nīvaraṇapañcakaṃ veyyagghapañcamaṃ nāma. Idañca
veyyagghapañcamaṃ arahattamaggaññāṇāsinā nissesaṃ hantvā anīgho
yāti brāhmaṇoti ayamettha attho. Sesaṃ purimasadisamevāti.
                   Lakuṇṭakabhaddiyattheravatthu.
                       ---------
               5.    Dārusākaṭikavatthu. (217)
      "suppabuddhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
dārusākaṭikassa puttaṃ ārabbha kathesi.
      Rājagahasmiṃ hi "sammādiṭṭhikaputto ca micchādiṭṭhikaputto cāti
dve dārakā abhikkhaṇaṃ guḷakīḷaṃ kīḷanti. Tesu sammādiṭṭhikaputto
guḷaṃ khipamāno buddhānussatiṃ āvajjitvā "namo buddhassāti
Vatvā guḷaṃ khipati. Itaro titthiyānaṃ guṇe uddisitvā "namo
arahantānanti vatvā khipati. Tesu sammādiṭṭhikaputto jināti, itaro
parājayati. So tassa kiriyaṃ disvā "ayaṃ evaṃ anussaritvā evaṃ vatvā
guḷaṃ khipanto maṃ jināti, ahaṃpi evarūpaṃ karissāmīti buddhānussatiyaṃ
paricayamakāsi. Athekadivasaṃ tassa pitā sakaṭaṃ yojetvā dārūnaṃ atthāya
gacchanto taṃpi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ pūretvā
āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne goṇe
mocetvā bhattavissaggaṃ akāsi. Athassa goṇā sāyaṇhasamaye
nagaraṃ pavisantena gogaṇena saddhiṃ nagarameva pavisiṃsu. Sākaṭikopi
goṇe anubandhanto nagaraṃ pavisitvā sāyaṃ goṇe disvā ādāya
nikkhamanto dvāraṃ na sampāpuṇi. Tasmiṃ hi asampatteyeva, dvāraṃ
pidahi. Athassa putto ekakova rattibhāge sakaṭassa heṭṭhā
nipajjitvā niddaṃ okkami. Rājagahaṃ pana pakatiyāpi amanussabahulaṃ.
Ayañca susānasantike nipanno. Tattha naṃ amanussā passiṃsu. Eko
sāsanassa paṭikaṇṭako micchādiṭṭhiko, eko sammādiṭṭhiko. Tesu
micchādiṭṭhiko āha "ayaṃ no bhakkho, imaṃ khādāmāti. Itaro
"alaṃ, mā te ruccīti taṃ nivāresi. So tena nivāriyamānopi
tassa vacanaṃ anādayitvā dārakaṃ pādesu gahetvā ākaḍḍhi. So
buddhānussatiparicitattā tasmiṃ khaṇe "namo buddhassāti āha.
Amanusso mahābhayabhīto paṭikkamitvā aṭṭhāsi. Atha naṃ itaro
"amhehi akiccaṃ kataṃ, daṇḍakammamassa karomāti vatvā taṃ
Rakkhamāno aṭṭhāsi. Micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ
pūretvā bhojanaṃ āhari. Atha naṃ ubhopi tassa mātāpitaro viya hutvā
taṃ uṭṭhāpetvā bhojetvā "imāni akkharāni rājāva passatu, mā
aññoti taṃ pavattiṃ pakāsetvā yakkhānubhāvena bhojanapātiyaṃ akkharāni
chinditvā gatā. Punadivase "rājakulato corehi bhājanabhaṇḍaṃ avahaṭanti
kolāhalaṃ karontā dvārāni pidahitvā oloketvā tattha apassantā
nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ
disvā "ayaṃ coroti taṃ dārakaṃ gahetvā rañño dassesuṃ. Rājā
akkharāni disvā "kimetaṃ tātāti pucchi. "nāhaṃ deva jānāmi,
mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu,
ahaṃ `mātāpitaro maṃ rakkhantīti nibbhayova niddaṃ upagato, ettakaṃ
ahaṃ jānāmīti āha. Athassa mātāpitaropi taṃ ṭhānaṃ agamaṃsu. Rājā
taṃ pavattiṃ ñatvā te tayopi jane ādāya satthu santikaṃ gantvā
sabbaṃ ārocetvā "kinnu kho bhante buddhānussatiyeva rakkhā hoti
udāhu dhammānussatiādayopīti pucchi. Athassa satthā "mahārāja
na kevalaṃ buddhānussatiyeva rakkhā, yesaṃ pana chabbidhena cittaṃ
subhāvitaṃ, tesaṃ aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ
natthīti vatvā chaṭṭhānāni dassento imā gāthā abhāsi
      "suppabuddhaṃ pabujjhanti       sadā gotamasāvakā,
      yesaṃ divā ca ratto ca     niccaṃ buddhagatā sati.
      Suppabuddhaṃ pabujjhanti        sadā gotamasāvakā,
      yesaṃ divā ca ratto ca     niccaṃ dhammagatā sati.
      Suppabuddhaṃ pabujjhanti        sadā gotamasāvakā,
      yesaṃ divā ca ratto ca     niccaṃ saṅghagatā sati.
      Suppabuddhaṃ  pabujjhanti       sadā gotamasāvakā,
      yesaṃ divā ca ratto ca     niccaṃ kāyagatā sati.
      Suppabuddhaṃ pabujjhanti        sadā gotamasāvakā,
      yesaṃ divā ca ratto ca     ahiṃsāya rato mano.
      Suppabuddhaṃ pabujjhanti        sadā gotamasāvakā,
      yesaṃ divā ca ratto ca     bhāvanāya rato manoti.
     Tattha "suppabuddhaṃ pabujjhantīti: buddhagataṃ satiṃ gahetvā
supantāyeva pabujjhantā suppabuddhaṃ pabujjhanti nāma. Sadā
gotamasāvakāti: gotamagottassa buddhassa savanante jātattā
tasseva anusāsanīsavanatāya gotamasāvakā. Buddhagatā satīti: yesaṃ 1-
"itipi so bhagavātiādippabhede buddhaguṇe ārabbha uppajjamānā
sati niccakālaṃ atthi, te sadāpi suppabuddhaṃ pabujjhantīti attho.
Tathā asakkontā pana ekadivasaṃ tīsu kālesu dvīsu kālesu ekasmiṃpi
kāle buddhānussatiṃ manasikarontā suppabuddhaṃ pabujjhantiyeva nāma.
Dhammagatā satīti "svākkhāto bhagavatā dhammotiādippabhede
dhammaguṇe ārabbha uppajjamānā sati. Saṅghagatā satīti "supaṭipanno
@Footnote: 1. Sī. Yu. `yesanti natthi.
Bhagavato sāvakasaṅghotiādippabhede saṅghaguṇe ārabbha uppajjamānā
sati. Kāyagatā satīti dvattiṃsākāravasena vā navasivaṭṭhikāvasena vā
catudhātuvavaṭṭhānavasena vā ajjhattanīlakasiṇādirūpajjhānavasena vā
uppajjamānā sati. Ahiṃsāya ratoti: so karuṇāsahagatena cetasā
ekaṃ disaṃ pharitvā viharatīti 1- evaṃ vuttāya karuṇābhāvanāya rato.
Bhāvanāyāti: mettābhāvanāya. Kiñcāpi hi heṭṭhā karuṇābhāvanāya
vuttattā idha sabbāpi avasesā bhāvanā, idha pana mettābhāvanāva
adhippetā. Sesaṃ paṭhamagāthāyaṃ vuttanayeneva veditabbaṃ.
      Desanāvasāne so dārako mātāpitūhi saddhiṃ sotāpattiphale
patiṭṭhahi. Pacchā pana pabbajitvā sabbepi arahattaṃ pāpuṇiṃsu.
Sampattānaṃpi sātthikā desanā ahosīti.
                     Dārusākaṭikavatthu.
                       --------
                6. Vajjīputtakabhikkhuvatthu. (218)
      "duppabbajjaṃ durabhiramanti imaṃ dhammadesanaṃ satthā vesāliyaṃ
nissāya mahāvane viharanto aññataraṃ vajjīputtakaṃ bhikkhuṃ ārabbha
kathesi, yaṃ sandhāya vuttaṃ "aññataro vajjīputtako bhikkhu vesāliyaṃ
viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena vesāliyaṃ
@Footnote: 1. dī. Sī. 9/310.
Sabbarattiṃ chaṇavāro hoti. Athakho so bhikakhu vesāliyaṃ turiyatāḷita-
vāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthamāha
               "ekakā mayaṃ araññe viharāma
                apaviddhaṃva vanasmiṃ dārukaṃ,
                etādisikāya rattiyā
                ko su dāni amhehi pāpiyoti.
      So kira vajjīraṭṭhe rājaputto vārena sampattaṃ rajjaṃ pahāya
pabbajito, vesāliyaṃ cātummahārājikehi saddhiṃ ekābaddhaṃ katvā
sakalanagare dhajapatākādīhi paṭimaṇḍite, komudiyā puṇṇamāya
sabbarattiṃ chaṇavāre vattamāne, bheriādīnaṃ turiyānaṃ tāḷitānaṃ nigghosaṃ
vīṇādīnañca vāditānaṃ saddaṃ sutvā, yāni vesāliyaṃ satta
rājasahassāni satta rājasatāni satta ca rājāno, tattakāyeva ca nesaṃ
uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ
otiṇṇesu, saṭṭhihatthe mahācaṅkame caṅkamamāno gaganamajjhe ṭhitaṃ puṇṇacandaṃ
disvā caṅkamakoṭiyaṃ phalakaṃ nissāya ṭhito veṭhanālaṅkāravirahitattā vane
chaḍḍitadārukaṃ viya attabhāvaṃ oloketvā "atthi nu kho añño amhehi
lāmakataroti cintento pakatiyā āraññakādiguṇayuttopi tasmiṃ khaṇe
anabhiratiyā pīḷito evamāha. So tasmiṃ vanasaṇḍe adhivatthāya
devatāya "imaṃ bhikkhuṃ saṃvejessāmīti adhippāyena
               "ekako tvaṃ araññe viharasi
                apaviddhaṃva vanasmiṃ dārukaṃ,
                Tassa te bahukā pihayanti
                nerayikā viya saggagāminanti
vuttaṃ imaṃ gāthaṃ sutvā punadivase satthāraṃ upasaṅkamitvā vanditvā
nisīdi. Satthā taṃ pavattiṃ ñatvā gharāvāsassa dukkhataṃ pakāsetukāmo
pañca dukkhāni samodhānetvā imaṃ gāthamāha
      "duppabbajjaṃ durabhiramaṃ     durāvāsā gharā dukkhā
       dukkho samānasaṃvāso    dukkhānupatitaddhagū;
       tasmā na caddhagū siyā   na ca dukkhānupatito siyāti.
     Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhaṃ
ceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajjaṃ
nāma dukkhaṃ. Durabhiramanti: evaṃ pabbajitenāpi bhikkhācariyāya jīvitavuttiṃ
ghaṭantena aparimāṇasīlakkhandhagopanadhammānudhammapaṭipattipūraṇavasena
abhiramituṃ dukkhaṃ. Durāvāsāti: yasmā pana gharaṃ āvasantena rājūnaṃ
rājakiccaṃ issarānaṃ issarakiccaṃ vahitabbaṃ, parijano 1- ceva dhammikā ca
samaṇabrāhmaṇā saṅgahitabbā, evaṃ santepi, gharāvāso chiddaghaṭo
viya mahāsamuddo viya ca duppūro; tasmā gharā nāmete durāvāsā
dukkhā āvasituṃ teneva kāraṇena dukkhāti attho. Dukkho
samānasaṃvāsoti: gihino hi ye jātigottakulabhogehi pabbajitā vā
sīlācārabāhusaccādīhi samānāpi hutvā "kosi tvaṃ, ko ahantiādīni
vatvā adhikaraṇappasutā honti, te asamānā nāma, tehi saddhiṃ
@Footnote: 1. Yu. parijanā.
Saṃvāso nāma dukkhoti attho. Dukkhānupatitaddhagūti: ye vaṭṭasaṅkhātaṃ
addhānaṃ paṭipannattā addhagū; te dukkhena anupatitāva. Tasmā
na caddhagūti: yasmā dukkhānupatitabhāvopi dukkho addhagūbhāvopi
dukkho; tasmā vaṭṭasaṅkhātaṃ addhānaṃ gamanatāya addhagūpi na bhaveyya
vuttappakārena dukkhena anupatitopi na bhaveyyāti attho.
      Desanāvasāne so bhikkhu pañcasu ṭhānesu dassite dukkhe
nibbindanto pañcorambhāgiyāni ca pañcuddhambhāgiyāni ca saṃyojanāni
padāletvā arahatte patiṭṭhahīti.
                    Vajjīputtakabhikkhuvatthu.
                      -----------
                 7. Cittagahapativatthu. (219)
      "saddho sīlena sampannoti imaṃ dhammadesanaṃ satthā jetavane
viharanto cittagahapatiṃ ārabbha kathesi.
      Vatthu bālavagge "asantaṃ bhāvamiccheyyāti gāthāvaṇṇanāyaṃ
vitthāritaṃ. Gāthāpi tatthevāgatā. Vuttaṃ hi tattha "kiṃ pana bhante
etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ sakkāro uppajjati
udāhu aññattha gacchantassāpi uppajjeyyāti. 1- "ānanda mama
santikaṃ āgacchantassāpi aññattha gacchantassāpi tassa
@Footnote: 1. Yu. uppajjethāti.
Uppajjatiyeva, ayaṃ hi upāsako saddho pasanno sampannasīlo, evarūpo
yaṃ yaṃ padesaṃ 1- bhajati; tattha tatthevassa lābhasakkāro nibbattatīti
vatvā imaṃ gāthamāha
          "saddho sīlena sampanno      yasobhogasamappito
           yaṃ yaṃ padesaṃ bhajati;         tattha tattheva pūjitoti.
      Tattha "saddhoti: lokiyalokuttarāya saddhāya samannāgato.
Sīlenāti: "āgāriyasīlaṃ anāgāriyasīlanti 2- duvidhaṃ sīlaṃ, tesu idha
āgāriyasīlaṃ 3- adhippetaṃ, tena samannāgatoti attho. Yasobhoga-
samappitoti: yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivāra-
saṅkhāto āgāriyayaso tādiseneva yasena dhanadhaññādiko ceva
sattavidhaariyadhanasaṅkhāto ca duvidho bhogo tena ca samannāgatoti
attho. Yaṃ yanti: puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ
padesaṃ bhajati; tattha tattha evarūpena lābhasakkārena pūjito va hotīti.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Cittagahapativatthu.
                        ------
@Footnote: 1. Yu. disaṃ. 2. Yu. agāriyasīlaṃ anāgāriyasīlanti.
@3. anuttānattadīpanāyaṃ anāgāriyasīlanti dissati.
                 8. Cūḷasubhaddāvatthu. (220)
      "dūre santo pakāsentīti imaṃ dhammadesanaṃ satthā jetavane
viharanto anāthapiṇḍikassa dhītaraṃ cūḷasubhaddaṃ nāma ārabbha kathesi.
      Anāthapiṇḍikassa kira daharakālato paṭṭhāya ugganagaravāsī
uggo nāma seṭṭhiputto sahāyako ahosi. Te ekācariyakule sippaṃ
uggaṇhantā aññamaññaṃ katikaṃ kariṃsu "amhākaṃ vayappattakāle
puttadhītāsu jātāsu, yo puttassa atthāya dhītaraṃ vāreti; tena
tassa dhītā dātabbāti. Te ubhopi vayappattā attano attano
nagare seṭṭhiṭṭhāne patiṭṭhahiṃsu.
      Ekasmiṃ samaye uggaseṭṭhī vaṇijjaṃ payojento pañcahi
sakaṭasatehi sāvatthiṃ agamāsi. Anāthapiṇḍiko attano dhītaraṃ cūḷasubhaddaṃ
āmantetvā "amma pitā te uggaseṭṭhī nāma āgato, tassa
kattabbakiccaṃ tava bhāroti āṇāpesi. Sā "sādhūti paṭissuṇitvā
tassa āgatadivasato paṭṭhāya sahattheneva sūpabyañjanādīni sampādeti,
mālāgandhavilepanādīni abhisaṅkharoti, bhojanakāle tassa nahānodakaṃ
paṭiyādāpetvā nahānakālato paṭṭhāya sabbakiccāni sādhukaṃ karoti.
Uggaseṭṭhī tassā ācārasampattiṃ disvā pasannacitto ekadivasaṃ
anāthapiṇḍikena saddhiṃ sukhakathāya nisinno "mayaṃ daharakāle evaṃ
nāma katikaṃ karimhāti sāretvā cūḷasubhaddaṃ attano puttassatthāya
vāresi. So pana pakatiyā micchādiṭṭhiko; tasmā dasabalassa tamatthaṃ
Ārocetvā satthārā uggaseṭṭhino upanissayaṃ disvā anuññāto,
bhariyāya saddhiṃ mantetvā tassa vacanaṃ sampaṭicchitvā divasaṃ ṭhapetvā,
dhītaraṃ visākhaṃ datvā uyyojento dhanañjayaseṭṭhī viya mahantaṃ sakkāraṃ
katvā subhaddaṃ āmantetvā "amma sassurakule vasantiyā nāma anto
aggi bahi na nīharitabboti dhanañjayaseṭṭhinā visākhāya dinnanayeneva
dasa ovāde datvā uyyojento "sace me gataṭṭhāne dhītu doso
uppajjati, tumhehi sodhetabboti aṭṭha kuṭumbike pāṭibhoge
gahetvā, tassā uyyojanadivase buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā, purimabhave dhītarā katānaṃ sucaritānaṃ phalavibhūtiṃ
lokassa pākaṭaṃ katvā dassento viya mahantena sakkārena dhītaraṃ
uyyojesi. Tassā anupubbena ugganagaraṃ pattakāle sassurakulena
saddhiṃ mahājano paccuggamanaṃ akāsi. Sāpi attano sirivibhavaṃ
pākaṭaṃ kātuṃ visākhā viya sakalanagarassa attānaṃ dassentī rathe
ṭhatvā nagaraṃ pavisitvā nāgarehi pesitaṃ paṇṇākāraṃ gahetvā
anurūpavasena tesaṃ tesaṃ pesentī sakalanagaraṃ attano guṇehi
ekabaddhaṃ akāsi.
      Maṅgaladivasādīsu panassā sassuro acelakānaṃ sakkāraṃ karonto
"āgantvā amhākaṃ samaṇe vandatūti pesesi. Sā lajjāya nagge
passituṃ asakkontī gantuṃ na icchati. So punappunaṃ pesetvāpi
tāya paṭikkhitto kujjhitvā "nīharatha nanti āha. Sā "na sakkā
mama akāraṇena dosaṃ āropetunti kuṭumbike pakkosāpetvā tamatthaṃ
Ārocesi. Te tassā niddosabhāvaṃ ñatvā seṭṭhiṃ saññāpesuṃ. So
"ayaṃ mama samaṇe `ahirikāti na vandatīti bhariyāya ārocesi. Sā
"kīdisā nu kho imissā samaṇā, ativiya ne pasaṃsatīti taṃ
pakkosāpetvā āha
      "kīdisā samaṇā tuyhaṃ        bāḷhaṃ kho ne pasaṃsasi.
       Kiṃsīlā kiṃsamācārā        taṃ me akkhāhi pucchitāti.
      Athassā subhaddā buddhānañceva buddhasāvakānañca guṇe
pakāsentī
      "santindriyā santamānasā    santaṃ tesaṃ gataṃ ṭhitaṃ,
       okkhittacakkhū mitabhāṇī,     tādisā samaṇā mama.
       Kāyakammaṃ suci tesaṃ,       vācākammaṃ anāvilaṃ,
       manokammaṃ suvisuddhaṃ,        tādisā samaṇā mama.
       Vimalā saṅkhamuttābhā       suddhā antarabāhirā 1-
       puṇṇā suddhehi dhammehi,    tādisā samaṇā mama.
       Lābhena unnato loko     alābhena ca onato,
       lābhālābhena ekaṭṭhā,    tādisā samaṇā mama.
       Yasena unnato loko      ayasena ca onato,
       yasāyasena ekaṭṭhā,      tādisā samaṇā mama.
       Pasaṃsāya unnato loko     nindāyāpi ca onato,
       samā nindāpasaṃsāsu,       tādisā samaṇā mama.
@Footnote: 1. santarabāhirā [?]
       Sukhena unnato loko      dukkhenāpi ca onato,
       akampā sukhadukkhesu,       tādisā samaṇā mamāti-
evamādīhi vacanehi sassuṃ tosesi. Atha naṃ "sakkā tava samaṇe amhākaṃpi
dassetunti vatvā, "sakkāti vutte, "tenahi yathā mayaṃ te passāma;
tathā karohīti [āha]. Sā "sādhūti buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ sajjetvā uparipāsādatale ṭhatvā jetavanābhimukhī 1-
sakkaccaṃ pañcapatiṭṭhitena vanditvā buddhaguṇe āvajjitvā
gandhavāsapupphadhūpehi pūjaṃ katvā "bhante svātanāya buddhappamukhaṃ
bhikkhusaṅghaṃ nimantemi, iminā me saññāṇena satthā nimantitabhāvaṃ
jānātūti vatvā sumanapupphānaṃ aṭṭha muṭṭhiyo ākāse khipi. Pupphāni
gantvā catuparisamajjhe dhammaṃ desentassa satthuno upari mālāvitānaṃ
hutvā aṭṭhaṃsu.
      Tasmiṃ khaṇe anāthapiṇḍikopi dhammakathaṃ sutvā svātanāya
satthāraṃ nimantesi. Satthā "adhivutthaṃ mayā gahapati svātanāya
bhattanti vatvā, "bhante mayā puretaraṃ āgato natthi, kassa nu kho
vo adhivutthanti vutte, "cūḷasubhaddāya gahapati nimantitoti vatvā,
"nanu bhante subhaddā dūre vasati ito vīsatiyojanasatamatthaketi
vutte, "āma gahapati, dūre vasantāpi hi sappurisā abhimukhe
ṭhitā viya pakāsentīti vatvā imaṃ gāthamāha
@Footnote: 1. jetavanābhimukhinīti yuttataraṃ.
       "dūre santo pakāsenti,  himavantova pabbato;
        asantettha na dissanti,   rattiṃ khittā yathā sarāti.
      Tattha "santoti: rāgādīnaṃ santatāya buddhādayo santo nāma.
Idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā
sattā "santoti adhippetā. Pakāsentīti: dūre ṭhitāpi buddhānaṃ
ñāṇapathaṃ āgacchantā pākaṭā honti. Himavantovāti: yathā hi
tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi
paṭimaṇḍito himavantapabbato dūre ṭhitānaṃpi abhimukhe ṭhito viya
pakāseti; evaṃ pakāsentīti attho. Asantetthāti: diṭṭhadhammagarukā
vitiṇṇaparalokā āmisacakkhukā jīvitatthāya pabbajitā bālapuggalā
asanto nāma, te ettha buddhānaṃ dakkhiṇassa jānumaṇḍalassa
santike nisinnāpi na dissanti na paññāyanti. Rattiṃ khittāti:
rattiṃ caturaṅgasamannāgate andhakāre khittā sarā viya. Tathārūpassa 1-
upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
     Sakkopi kho devarājā "satthārā cūḷasubhaddāya nimantanaṃ
adhivāsitanti ñatvā vissakammadevaputtaṃ āṇāpesi "pañca kūṭāgārasatāni
nimminitvā sve buddhappamukhaṃ bhikkhusaṅghaṃ ugganagaraṃ nehīti. So
punadivase pañcasatāni kūṭāgārāni nimminitvā jetavanadvāre
aṭṭhāsi. Satthā uccinitvā visuddhakhīṇāsavānaṃyeva pañca satāni
ādāya saparivāro kūṭāgāresu nisīditvā ugganagaraṃ agamāsi.
@Footnote: 1. Sī. tathārūpā.
Uggaseṭṭhīpi saparivāro subhaddāya dinnanayena tathāgatassa āgamanamaggaṃ
olokento satthāraṃ mahantena sirivibhavena āgacchantaṃ disvā
pasannamanaso hutvā mālādīhi sakkāraṃ karonto sampaṭicchitvā
vanditvā mahādānaṃ datvā punappunaṃ nimantetvā sattāhaṃ mahādānaṃ
adāsi. Satthāpissa sappāyaṃ sallakkhetvā dhammaṃ desesi. Taṃ ādiṃ
katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Satthā
subhaddāya anuggahaṇatthaṃ "idheva hohīti anuruddhattheraṃ nivattāpetvā
sāvatthimeva agamāsi. Tato paṭṭhāya taṃ nagaraṃ saddhaṃ pasannaṃ ahosīti.
                      Cūḷasubhaddāvatthu.
                         -----
               9. Ekavihārittheravatthu. (221)
      "ekāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto
ekavihārittheraṃ nāma ārabbha kathesi.
      So kira thero "ekova nisīdati ekova caṅkamati ekova
tiṭṭhatīti catuparisantare pākaṭo ahosi. Atha naṃ bhikkhū "bhante
evarūpo nāmāyaṃ theroti tathāgatassa ārocesuṃ. Satthā "sādhu
sādhūti sādhukāraṃ datvā "bhikkhunā nāma vivittena bhavitabbanti
viveke ānisaṃsaṃ kathetvā imaṃ gāthamāha
      "ekāsanaṃ ekaseyyaṃ     eko caramatandito
       eko damayamattānaṃ      vanante ramito siyāti.
      Tattha "ekāsanaṃ ekaseyyanti: bhikkhusahassamajjhepi
mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ
ekāsanaṃ nāma. Lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi
paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ
upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena
nipannassa bhikkhuno seyyā ekaseyyā nāma. Evarūpaṃ ekāsanañca
ekaseyyañca bhajethāti attho. Atanditoti: jaṅghabalaṃ nissāya
jīvitakappanena akusīto hutvā sabbiriyāpathesu ekova carantoti
attho. Eko damayamattānanti: rattiṭṭhānādīsu kammaṭṭhānaṃ
anuyuñjitvā maggaphalādhigamanavasena ekakova hutvā attānaṃ
damentoti attho. Vanante ramito siyāti: evamattānaṃ damento
itthīpurisasaddādīhi vivittavanasaṇḍeyeva abhirato bhaveyya. Na hi
sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Tato paṭṭhāya
mahājano ekavihārameva patthetīti.
                    Ekavihārittheravatthu.
                 Pakiṇṇakavaggavaṇṇanā niṭṭhitā.
                    Ekavīsatimo vaggo.
                       ---------



             The Pali Atthakatha in Roman Book 24 page 87-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1721              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1721              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1035              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1035              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1035              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]