ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

                    22. Nirayavaggavaṇṇanā
                       ---------
               1. Sundarīparibbājikāvatthu. (222)
      "abhūtavādīti imaṃ dhammadesanaṃ satthā jetavane viharanto
sundarīparibbājikaṃ ārabbha kathesi.
      "tena kho pana samayena bhagavā sakkato hoti garukato mānito
pūjitoti vatthu vitthārato udāne 1- āgatameva. Ayaṃ panettha
saṅkhepo: bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise
lābhasakkāre uppanne, hatalābhasakkārā aññatitthiyā
suriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato
sannipatitvā mantayiṃsu "mayaṃ samaṇassa gotamassa uppannakālato
paṭṭhāya hatalābhasakkārā, na no koci atthibhāvaṃpi jānāti:
kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ
uppādetvā lābhasakkāramassa antaradhāpeyyāmāti. Atha nesaṃ
etadahosi "sundariyā saddhiṃ ekato hutvā sakkuṇissāmāti. Te
ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu.
Sā punappunaṃ samullapantīpi paṭivacanaṃ alabhitvā "api ayyā
kenaci viheṭhitāti pucchi. "bhagini samaṇaṃ gotamaṃ amhe viheṭhetvā
@Footnote: 1. khu. u. 25/137.
Hatalābhasakkāre katvā vicarantaṃ na passasīti. "mayā ettha kiṃ
kātuṃ vaṭṭatīti. "tvaṃ kho bhagini abhirūpā sobhaggappattā samaṇassa
gotamassa ayasaṃ āropetvā mahājanaṃ kathaṃ gāhāpetvā
hatalābhasakkāraṃ karohīti. Sā "sādhūti sampaṭicchitvā pakkantā
tato paṭṭhāya mālāgandhavilepanakappurakaṭukaphalādīni gahetvā sāyaṃ
mahājanassa satthu dhammadesanaṃ sutvā nagarappavisanakāle jetavanābhimukhī 1-
gacchati, "kahaṃ gacchasīti puṭṭhā "samaṇassa gotamassa santikaṃ, ahaṃ
tena saddhiṃ ekagandhakuṭiyaṃ vasāmīti vatvā aññatarasmiṃ titthiyārāme
vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī 2- gacchati,
"sundari kahaṃ gatāsīti puṭṭhā "samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ
vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhīti vadati. Tato titthiyā
katipāhaccayena dhuttānaṃ kahāpaṇe datvā "gacchatha sundariṃ māretvā
samaṇassa gotamassa gandhakuṭīsamīpe mālākacavarantare nikkhipitvā
ethāti vadiṃsu. Te tathā akaṃsu. Tato titthiyā "sundariṃ na passāmāti,
kolāhalaṃ katvā rañño ārocetvā "kahaṃ vo āsaṅkāti vuttā
"ime divase 3- jetavane vasati, tatrassā pavattiṃ na jānāmāti vatvā
"tenahi gacchatha, naṃ vicinathāti raññā anuññātā attano
upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare taṃ
disvā mañcakaṃ āropetvā nagaraṃ pavisitvā "samaṇassa gotamassa
sāvakā `satthārā kataṃ pāpakammaṃ paṭicchādessāmāti sundariṃ māretvā
@Footnote: 1. 2. jetavanābhimukhinī, nagarābhimukhinī iti yuttataraṃ. ña. va.
@3. Ma. Sī. imesu divasesu.
Mālākacavarantare nikkhipiṃsūti rañño ārocesuṃ. Rājā "tenahi
gacchatha nagaraṃ āhiṇḍathāti āha. Te nagaravīthīsu "passatha samaṇānaṃ
sakyaputtiyānaṃ kammantiādīni vatvā puna rañño nivesanadvāraṃ
agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā
rakkhāpesi. Sāvatthīvāsino ṭhapetvā ariyasāvake sesā yebhuyyena
"passatha samaṇānaṃ sakyaputtiyānaṃ kammantiādīni vatvā antonagarepi
bahinagarepi araññesupi bhikkhū akkosantā vicaranti. Bhikkhū taṃ pavattiṃ
tathāgatassa ārocesuṃ. Satthā "tenahi tumhepi te manusse evaṃ
paṭicodethāti vatvā imaṃ gāthamāha
             "abhūtavādī nirayaṃ upeti,
              yo vāpi katvā `na karomiccāha,
              ubhopi te pecca samā bhavanti
              nihīnakammā manujā paratthāti.
      Tattha "abhūtavādīti: parassa dosaṃ adisvāva musāvādaṃ katvā
tucchena paraṃ abbhācikkhanto. Katvāti: yo vā pana pāpakammaṃ
katvā "nāhaṃ etaṃ karomīti āha. Pecca samā bhavantīti: te
ubhopi janā paralokaṃ gantvā nirayaṃ upagamanena gatiyā samā
bhavanti. Gatiyeva nesaṃ paricchinnā, āyu pana nesaṃ na paricchinnaṃ;
bahuṃ hi pāpakammaṃ katvā ciraṃ niraye paccanti, parittaṃ katvā
appamattakameva kālaṃ: yasmā pana tesaṃ ubhinnaṃpi lāmakameva kammaṃ,
tena vuttaṃ "nihīnakammā manujā paratthāti. Paratthāti padassa pana
Parato peccapadena sambandho. Pecca parattha ito gantvā te
nihīnakammā paraloke samā bhavantīti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
      Rājā "sundariyā aññehi māritabhāvaṃ jānāthāti purise
uyyojesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ
kalahaṃ kariṃsu. Eko ekaṃ āha "tvaṃ sundariṃ ekappahāreneva
māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ
pivasi, hotūti. Rājapurisā te dhutte gahetvā rañño dassesuṃ.
Atha ne rājā "tumhehi sā māritāti pucchi. "āma devāti.
"kena mārāpitāti. "aññatitthiyehi devāti. Rājā titthiye
pakkosāpetvā "gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha
`ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi
mārāpitā; neva samaṇassa gotamassa sāvakānaṃ doso atthi,
amhākaṃeva dosoti. Te tathā kariṃsu. Bālamahājano tadā saddahi.
Titthiyāpi dhuttāpi purisavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhānaṃ
sakkāro mahā ahosīti.
                   Sundarīparibbājikāvatthu.
                      -----------
               2. Dukkhapīḷitasattavatthu. 1- (223)
      "kāsāvakaṇṭhāti imaṃ dhammadesanaṃ satthā jetavane viharanto
duccaritaphalānubhāvena pīḷite satte ārabbha kathesi.
      Āyasmā hi mahāmoggallāno lakkhaṇattherena saddhiṃ gijjhakūṭā
pabbatā orohanto 2- aṭṭhisaṅkhalikapetādīnaṃ attabhāve disvā sitaṃ
karonto lakkhaṇattherena sitakāraṇaṃ puṭṭho "akālo āvuso imassa
pañhassa, tathāgatassa santike maṃ puccheyyāsīti vatvā tathāgatassa
santike therena puṭṭho aṭṭhisaṅkhalikapetādīnaṃ diṭṭhabhāvaṃ ācikkhitvā
"idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ
vehāsaṃ gacchantaṃ, tassa kāyopi āditto hotītiādinā nayena saddhiṃ
pattacīvarakāyabandhanādīhi ḍayhamāne pañca sahadhammike ārocesi.
Satthā tesaṃ 3- kassapadasabalassa sāsane pabbajitvā pabbajjāya
anurūpaṃ kātuṃ asakkontānaṃ pāpabhāvaṃ ācikkhitvā tasmiṃ khaṇe
tattha nisinnānaṃ pāpabhikkhūnaṃ duccaritakammassa vipākaṃ dassento
imaṃ gāthamāha
       "kāsāvakaṇṭhā bahavo     pāpadhammā asaññatā,
        pāpā pāpehi kammehi   nirayaṃ te upapajjareti.
     Tattha kāsāvakaṇṭhāti: kāsāvena paliveṭhitakaṇṭhā. Pāpadhammāti:
lāmakadhammā. "asaññatāti: kāyādisaññamavirahitā. Tathārūpā
pāpapuggalā attanā katehi akusalakammehi niraye upapajjanti,
@Footnote: 1. Ma. duccaritaphalapīḷitavatthu. 2. Sī. Yu. otaranto. 3. Sī.  Yu. "tesanti natthi.
Te tattha pacitvā tato cutā pakkāvasesena petesupi evaṃ
paccantīti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Dukkhapīḷitasattavatthu.
                      -----------
               3. Vaggumudātīriyabhikkhuvatthu. (224)
      "seyyo ayoguḷoti imaṃ dhammadesanaṃ satthā vesāliyaṃ nissāya
mahāvane viharanto vaggumudātīriye bhikkhū ārabbha kathesi.
      Vatthu uttarimanussadhammapārājike 1- āgatameva. Tadā hi satthā
te bhikkhū "kiṃ pana tumhe bhikkhave udarassatthāya gihīnaṃ aññamaññassa
uttarimanussadhammassa vaṇṇaṃ bhāsitthāti vatvā, tehi "āma bhanteti
vutte, te bhikkhū anekapariyāyena vigarahitvā imaṃ gāthamāha
       "seyyo ayoguḷo bhutto   tatto aggisikhūpamo,
        yañce bhuñjeyya dussīlo   raṭṭhapiṇḍaṃ asaññatoti.
      Tattha "yañce bhuñjeyyāti: yaṃ dussīlo nissīlapuggalo
kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ raṭṭhapiṇḍaṃ
"samaṇomhīti paṭijānanto gahetvā bhuñjeyya, tato āditto
aggivaṇṇo ayoguḷo bhutto seyyo sundarataro. Kiṃkāraṇā?
@Footnote: 1. vi. mahāvibhaṅga. 1/167.
Tappaccayā hi eko attabhāvo jhāyeyya, dussīlo pana saddhādeyyaṃ
bhuñjitvā anekānipi jātisatāni niraye pacceyyāti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Vaggumudātīriyabhikkhuvatthu.
                       --------
               4. Khemakaseṭṭhiputtavatthu. (225)
      "cattāri ṭhānānīti imaṃ dhammadesanaṃ satthā jetavane viharanto
anāthapiṇḍikassa bhāgineyyaṃ khemakaṃ nāma seṭṭhiputtaṃ ārabbha kathesi.
      So kira abhirūpo ahosi. Yebhuyyena itthiyo taṃ disvā
rāgābhibhūtā sakabhāvena saṇṭhātuṃ nāsakkhiṃsu. Sopi paradārakammābhiratova
ahosi. Atha naṃ rattiṃ rājapurisā gahetvā rañño dassesuṃ. Rājā
"mahāseṭṭhissa lajjāmīti taṃ kiñci avatvā vissajjāpesi. So pana
neva virami. Atha naṃ dutiyaṃpi tatiyaṃpi rājapurisā gahetvā rañño
dassesuṃ. Rājā vissajjāpesiyeva. Mahāseṭṭhī taṃ pavattiṃ sutvā taṃ
ādāya satthu santikaṃ gantvā taṃ pavattiṃ ārocetvā "bhante
imassa dhammaṃ desethāti āha. Satthā tassa saṃvegakathaṃ kathetvā
paradārasevanāya dosaṃ dassento imā gāthā abhāsi
           "cattāri ṭhānāni naro pamatto
            āpajjatī paradārūpasevī:
            Apuññalābhaṃ nanikāmaseyyaṃ
            nindaṃ tatiyaṃ nirayaṃ catutthaṃ.
            Apuññalābho ca, gatī ca pāpikā,
            bhītassa bhītāya ratī ca thokikā,
            rājā ca daṇḍaṃ garukaṃ paṇeti;
            tasmā naro paradāraṃ na seveti.
      Tattha "ṭhānānīti: dukkhakāraṇāni. Pamattoti: sativossaggena
samannāgato. Āpajjatīti: pāpuṇāti. Paradārūpasevīti: parassa
dāraṃ upasevanto uppathacārī. Apuññalābhanti: akusalalābhaṃ.
Nanikāmaseyyanti: yathā icchati; evaṃ seyyaṃ alabhitvā anicchitaṃ
parittakameva kālaṃ seyyaṃ labhati. Apuññalābho cāti: evaṃ tassa
ayañca apuññalābho tena ca apuññena nirayasaṅkhātā pāpikā
gati hoti. Ratī ca thokikāti: yā 1- tassa bhītassa bhītāya itthiyā
saddhiṃ rati, sāpi thokikā parittā hoti. Garukanti: rājā ca
hatthacchedādivasena garukaṃ daṇḍaṃ paṇeti. Tasmāti: yasmā paradāraṃ
sevanto etāni apuññādīni pāpuṇāti; tasmā paradāraṃ na
seveyyāti attho.
      Desanāvasāne khemako sotāpattiphale patiṭṭhahi. Tato paṭṭhāya
mahājano sukhaṃ vītināmesi.
      "kiṃ panassa pubbakammanti. "so kira kassapabuddhakāle
@Footnote: 1. Sī. Yu. `yāti natthi.
Uttamamallo hutvā dve suvaṇṇapatākāni dasabalassa kāñcanathūpe
āropetvā patthanaṃ ṭhapesi "ṭhapetvā ñātisālohititthiyo avasesā
maṃ disvā rajantūti. Idamassa pubbakammanti. Tena taṃ nibbattaṭṭhāne
disvā paresaṃ itthiyo sakabhāvena saṇṭhātuṃ nāsakkhiṃsūti.
                    Khemakaseṭṭhiputtavatthu.
                        ------
                 5.  Dubbacabhikkhuvatthu. (226)
      "kuso yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ dubbacabhikkhuṃ ārabbha kathesi.
      Eko kira bhikkhu asañcicca ekaṃ tiṇaṃ chinditvā, kukkucce
uppanne, ekaṃ bhikkhuṃ upasaṅkamitvā "āvuso yo tiṇaṃ chindati,
tassa kiṃ hotīti attanā katabhāvaṃ ārocetvā pucchi. Atha naṃ
itaro "tvaṃ tiṇassa chinnakāraṇā `kiñci hotīti saññaṃ karosi,
na ettha kiñci hoti, desetvā pana muccasīti vatvā sayaṃpi
ubhohi hatthehi tiṇaṃ luñcitvā aggahesi. Bhikkhū taṃ pavattiṃ
satthu ārocesuṃ. Satthā taṃ bhikkhuṃ anekapariyāyena vigarahitvā
dhammaṃ desento imā gāthā abhāsi
       "kuso yathā duggahito     hatthamevānukantati,
        sāmaññaṃ dupparāmaṭṭhaṃ     nirayāyūpakaḍḍhati.
        Yaṅkiñci sithilaṃ kammaṃ,     saṅkiliṭṭhañca yaṃ vataṃ,
        saṅkassaraṃ brahmacariyaṃ,    na taṃ hoti mahapphalaṃ.
        Kayirā ce kayirāthenaṃ,   daḷhamenaṃ parakkame;
        sithilo hi paribbājo     bhiyyo ākirate rajanti.
        Tattha "kusoti: yaṅkiñci   tikhiṇadhāraṃ tiṇaṃ antamaso
tālapaṇṇaṃpi. Yathā so kuso yena duggahito tassa hatthaṃ anukantati
phāleti; evameva samaṇadhammasaṅkhātaṃ sāmaññaṃpi khaṇḍasīlāditāya
dupparāmaṭṭhaṃ. Nirayāyūpakaḍḍhatīti: niraye nibbattāpetīti attho.
Sithilanti: ohīyitvā 1- karaṇena sithilaggāhaṃ katvā kataṃ kiñci
kammaṃ. Saṅkiliṭṭhanti: vesiyādikesu agocaresu caraṇena saṅkiliṭṭhaṃ.
Saṅkassaranti: saṅkāhi saritabbaṃ uposathakiccādīsu aññatarena
kiccena sannipatitaṃpi saṅghaṃ disvā "addhā ime mama cariyaṃ ñatvā maṃ
ukkhipitukāmā sannipatitāti evaṃ attano āsaṅkāhi saritaṃ ussaṅkitaṃ
parisaṅkitaṃ. Na taṃ hotīti: taṃ evarūpaṃ samaṇadhammasaṅkhātaṃ brahmacariyaṃ
tassa puggalassa na mahapphalaṃ hoti, tassa amahapphalabhāvena
bhikkhādāyakānaṃpissa na mahapphalaṃ hotīti attho. Kayirā ceti: tasmā
yaṃ kammaṃ kareyya, taṃ karoteva. Daḷhamenaṃ parakkameti: thirakatametaṃ
katvā avaṭṭhitasamādāno hutvā etaṃ kayiRā. Paribbājoti:
sithilaggāhena kato khaṇḍādibhāvappatto samaṇadhammo. Bhiyyoti:
abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ
@Footnote: 1. Ma. Sī. Yu. olīyitvā.
Na sakkoti, athakho tassa upari aparaṃpi rāgarajādiṃ ākiratīti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sopi bhikkhu
saṃvare ṭhatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.
                      Dubbacabhikkhuvatthu.
                       ---------
                6. Issāpakataitthīvatthu. (227)
       "akatanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ
issāpakataṃ itthiṃ ārabbha kathesi.
       Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi.
Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ
chinditvā ekasmiṃ tucchagabbhe pakkhipitvā dvāraṃ pidahitvā tassa
kammassa attanā katabhāvaṃ paṭicchādetuṃ "ehi ayya, vihāraṃ gantvā
dhammaṃ suṇissāmāti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī
nisīdi. Athassā āgantukā ñātakā gehaṃ āgantvā dvāraṃ vivaritvā
taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. Sā vihāraṃ gantvā catuparisamajjhe
tamatthaṃ dasabalassa ārocesi. Satthā tassā vacanaṃ sutvā "duccaritaṃ
nāma `idaṃ me aññe janā na jānantīti appamattakaṃpi na kātabbaṃ,
aññasmiṃ ajānantepi sucaritameva kātabbaṃ, paṭicchādetvā kataṃpi hi
duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetīti
Vatvā imaṃ gāthamāha
      "akataṃ dukkaṭaṃ seyyo,     pacchā tappati dukkaṭaṃ;
       katañca sukataṃ seyyo,     yaṃ katvā nānutappatīti.
      Tattha "dukkaṭanti: sāvajjaṃ apāyasaṃvattanikaṃ kammaṃ akatameva
seyyo varaṃ uttamaṃ. Pacchā tappatīti: taṃ hi anussaritānussaritakāle
tappatiyeva. Sukatanti: anavajjaṃ pana sukhudrayaṃ sugatisaṃvattanikameva kammaṃ
kataṃ seyyo. Yaṃ katvāti: yaṃ kammaṃ katvā pacchā anussaraṇakāle
na tappati nānutappati somanassajātova hoti, taṃ kataṃ varanti attho.
      Desanāvasāne upāsako ca sā ca itthī sotāpattiphale
patiṭṭhahiṃsu. Tañca pana dāsiṃ tattheva bhujissaṃ katvā dhammacāriṇiṃ
kariṃsūti.
                    Issāpakataitthīvatthu.
                       ---------
                7. Āgantukabhikkhuvatthu. (228)
      "nagaraṃ yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto
sambahule āgantuke bhikkhū ārabbha kathesi.
      Te kira ekasmiṃ paccante vassaṃ upagantvā paṭhamamāse sukhaṃ
vihariṃsu. Majjhimamāse corā āgantvā tesaṃ gocaragāmaṃ paharitvā
karamare gahetvā agamaṃsu. Tato paṭṭhāya manussā corānaṃ
paṭibāhanatthāya taṃ paccantanagaraṃ abhisaṅkharontā te bhikkhū sakkaccaṃ
Upaṭṭhātuṃ okāsaṃ na labhiṃsu. Te aphāsukaṃ vassaṃ vasitvā vutthavassā
satthu dassanāya sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ
nisīdiṃsu. Satthā tehi saddhiṃ katappaṭisanthāro "kiṃ bhikkhave sukhaṃ
vasitthāti pucchitvā, "bhante mayaṃ paṭhamamāsameva sukhaṃ vasimhā,
majjhimamāse corā gāmaṃ pahariṃsu, tato paṭṭhāya manussā nagaraṃ
abhisaṅkharontā sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu; tasmā aphāsukaṃ
vassaṃ vasimhāti vutte, "alaṃ bhikkhave, mā cintayittha, phāsuvihāro
nāma niccakālaṃ dullabho; bhikkhunā nāma, 1- yathā te manussā nagaraṃ
gopayiṃsu; evaṃ attabhāvameva gopayituṃ vaṭṭatīti vatvā imaṃ gāthamāha
       "nagaraṃ yathā paccantaṃ        guttaṃ santarabāhiraṃ;
        evaṃ gopetha attānaṃ,     khaṇo vo mā upaccagā;
        khaṇātītā hi socanti       nirayamhi samappitāti.
      Tattha "santarabāhiranti: bhikkhave yathā tehi manussehi taṃ
paccantanagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ aṭṭālaka-
parikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ guttaṃ kataṃ;
evaṃ tumhe hi 2- satiṃ upaṭṭhāpetvā ajjhattikāni cha dvārāni
pidahitvā dvārarakkhikaṃ satiṃ avissajjetvā, yathā gayhamānāni
bāhirāni cha āyatanāni ajjhattikānaṃ upaghātāya saṃvattanti; tathā
aggahaṇena tāni thirāni katvā tesaṃ appavesāya dvārarakkhikaṃ
satiṃ appahāya vicarantā attānaṃ gopethāti attho. Khaṇo vo
@Footnote: 1. Sī. Yu. pana. 2. Ma. Sī. Yu. pi.
Mā upaccagāti: yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ "ayaṃ
buddhuppādakkhaṇo majjhimapadese uppattikkhaṇo sammādiṭṭhiyā
paṭiladdhakkhaṇo channamāyatanānaṃ avekallakkhaṇoti sabbopi ayaṃ
khaṇo atikkamati; so khaṇo tumhe mā atikkamatu. Khaṇātītāti:
ye hi taṃ khaṇaṃ atītā, te ca puggale so khaṇo atīto; te
nirayamhi samappitā hutvā tattha nibbattitvā socantīti attho.
      Desanāvasāne te bhikkhū uppannasaṃvegā arahatte patiṭṭhahiṃsūti.
                     Āgantukabhikkhuvatthu.
                       ---------
                  8. Niggaṇṭhavatthu. (229)
      "alajjitāyeti imaṃ dhammadesanaṃ satthā jetavane viharanto
niggaṇṭhe ārabbha kathesi.
      Ekasmiṃ hi divase bhikkhū niggaṇṭhe disvā kathaṃ samuṭṭhāpesuṃ
"āvuso sabbaso appaṭicchannehi acelakehi ime niggaṇṭhā
varatarā, ye ekaṃ purimapassaṃpi tāva paṭicchādenti, sahirikā maññe
eteti. Taṃ sutvā niggaṇṭhā "na mayaṃ etena kāraṇena paṭicchādema,
`paṃsurajādayo pana puggalāeva jīvitindriyappaṭibaddhā; evamete
no bhikkhābhājanesu mā patiṃsūti iminā kāraṇena paṭicchādemāti
vatvā tehi saddhiṃ vādappaṭivādavasena bahuṃ kathaṃ kariṃsu. 1- Bhikkhū satthāraṃ
@Footnote: 1. Sī. Yu.  kathesuṃ.
Upasaṅkamitvā nisinnakāle taṃ pavattiṃ ārocesuṃ. Satthā "bhikkhave
alajjitabbe lajjitvā lajjitabbe alajjamānā nāma duggatiparāyanāva
hontīti vatvā dhammaṃ desento imā gāthā abhāsi
       "alajjitāye lajjanti      lajjitāye na lajjare
        micchādiṭṭhisamādānā      sattā gacchanti  duggatiṃ.
        Abhaye bhayadassino        bhaye ca abhayadassino
        micchādiṭṭhisamādānā      sattā gacchanti duggatinti.
      Tattha "alajjitāyeti: alajjitabbena bhikkhābhājanena. Bhikkhābhājanaṃ
hi alajjitabbaṃ nāma. Te pana taṃ paṭicchādetvā vicarantā tena
lajjanti nāma. Lajjitāyeti: appaṭicchannena hirikopinaṅgena.
Hirikopinaṅgañhi lajjitabbaṃ nāma. Te pana taṃ appaṭicchādetvā
vicarantā lajjitāye na lajjanti nāma. Tena tesaṃ alajjitabbena
lajjataṃ lajjitabbena alajjataṃ tucchaggahaṇabhāvena ca aññathāgahaṇabhāvena
ca micchādiṭṭhi hoti, taṃ samādayitvā vicarantā te micchādiṭṭhisamādānā
sattā nirayādibhedaṃ duggatiṃ gacchantīti attho. Abhayeti: bhikkhābhājanaṃ
nissāya rāgadosamohamānadiṭṭhikilesaduccaritabhayānaṃ anuppajjanato
bhikkhābhājanaṃ abhayaṃ nāma. Bhayena taṃ paṭicchādentā pana abhaye
bhayadassino nāma. Hirikopinaṅgaṃ pana nissāya rāgādīnaṃ
uppajjanato taṃ bhayaṃ nāma. Tassa appaṭicchādanena bhaye
ca abhayadassino. Tassa aññathā ca gahaṇassa samādinnattā
micchādiṭṭhisamādānā sattā duggatiṃ gacchantīti attho.
      Desanāvasāne bahū niggaṇṭhā saṃviggamānasā pabbajiṃsu. 1-
Sampattānaṃpi sātthikā desanā ahosīti.
                       Niggaṇṭhavatthu.
                         -----
                 9. Titthiyasāvakavatthu. (230)
      "avajjeti imaṃ dhammadesanaṃ satthā jetavane viharanto
tittiyasāvake ārabbha kathesi.
      Ekasmiṃ hi samaye aññatitthiyasāvakā attano putte
sammādiṭṭhikānaṃ upāsakānaṃ puttehi saddhiṃ saparivāre kīḷamāne disvā
gehaṃ āgatakāle "na vo samaṇā sakyaputtiyā vanditabbā, nāpi
tesaṃ vihāraṃ pavisitabbanti 2- sapathaṃ kārayiṃsu. Te ekadivasaṃ
jetavanavihārassa bahidvārakoṭaṭhakasāmante kīḷantā pipāsitā ahesuṃ.
Athekaṃ upāsakadārakaṃ "tvaṃ gantvā ettha pānīyaṃ pivitvā amhākaṃpi
āharāhīti vihāraṃ pahiṇiṃsu. So vihāraṃ pavisitvā satthāraṃ vanditvā
tamatthaṃ ārocesi. Atha naṃ satthā "tvameva pānīyaṃ pivitvā gantvā
itarepi pānīyaṃ pivanatthāya idheva pesehīti āha. So tathā akāsi.
Te āgantvā pānīyaṃ piviṃsu. Satthā te pakkosāpetvā tesaṃ
sappāyaṃ dhammakathaṃ kathetvā te acalasaddhe katvā saraṇesu ca
sīlesu ca patiṭṭhāpesi. Te sakāni gehāni gantvā tamatthaṃ mātāpitūnaṃ
@Footnote: 1. kathamidaṃ vuttaṃ, tesaṃ hi parammukhā gāthā bhāsitā. 2. vihāro pavisitabboti.
Ārocesuṃ. Atha nesaṃ mātāpitaro "puttakā no vipannadiṭṭhikā
jātāti domanassappattā parideviṃsu. Atha nesaṃ chekā paṭivissakā
manussā āgantvā domanassavūpasamatthāya dhammaṃ kathayiṃsu. Te tesaṃ
kathaṃ sutvā "ime dārake samaṇassa gotamasseva niyyādessāmāti
mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ āsayaṃ
oloketvā dhammaṃ desento imā gāthā abhāsi
       "avajje vajjamatino       vajje avajjadassino
        micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
        Vajjañca vajjato ñatvā    avajjañca avajjato
        sammādiṭṭhisamādānā      sattā gacchanti suggatinti.
       Tattha "avajjeti: dasavatthukāya sammādiṭṭhiyā tassā upanissaya-
bhūte dhamme ca. Vajjamatinoti: "vajjaṃ idanti uppannamatino.
Dasavatthukamicchādiṭṭhisaṅkhāte pana tassā upanissayadhammasaṅkhāte ca
vajje avajjadassino. Etissā avajjaṃ vajjato vajjañca avajjato
ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhi-
samādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya
vuttavipariyāyena attho veditabbo.
       Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ
dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti.
                     Titthiyasāvakavatthu.
                  Nirayavaggavaṇṇanā niṭṭhitā.
                     Dvāvīsatimo vaggo
                       --------



             The Pali Atthakatha in Roman Book 24 page 119-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=2371              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2371              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1074              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1074              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]