ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page119.

22. Nirayavaggavaṇṇanā --------- 1. Sundarīparibbājikāvatthu. (222) "abhūtavādīti imaṃ dhammadesanaṃ satthā jetavane viharanto sundarīparibbājikaṃ ārabbha kathesi. "tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjitoti vatthu vitthārato udāne 1- āgatameva. Ayaṃ panettha saṅkhepo: bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne, hatalābhasakkārā aññatitthiyā suriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu "mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na no koci atthibhāvaṃpi jānāti: kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmāti. Atha nesaṃ etadahosi "sundariyā saddhiṃ ekato hutvā sakkuṇissāmāti. Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ samullapantīpi paṭivacanaṃ alabhitvā "api ayyā kenaci viheṭhitāti pucchi. "bhagini samaṇaṃ gotamaṃ amhe viheṭhetvā @Footnote: 1. khu. u. 25/137.

--------------------------------------------------------------------------------------------- page120.

Hatalābhasakkāre katvā vicarantaṃ na passasīti. "mayā ettha kiṃ kātuṃ vaṭṭatīti. "tvaṃ kho bhagini abhirūpā sobhaggappattā samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ kathaṃ gāhāpetvā hatalābhasakkāraṃ karohīti. Sā "sādhūti sampaṭicchitvā pakkantā tato paṭṭhāya mālāgandhavilepanakappurakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagarappavisanakāle jetavanābhimukhī 1- gacchati, "kahaṃ gacchasīti puṭṭhā "samaṇassa gotamassa santikaṃ, ahaṃ tena saddhiṃ ekagandhakuṭiyaṃ vasāmīti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī 2- gacchati, "sundari kahaṃ gatāsīti puṭṭhā "samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhīti vadati. Tato titthiyā katipāhaccayena dhuttānaṃ kahāpaṇe datvā "gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭīsamīpe mālākacavarantare nikkhipitvā ethāti vadiṃsu. Te tathā akaṃsu. Tato titthiyā "sundariṃ na passāmāti, kolāhalaṃ katvā rañño ārocetvā "kahaṃ vo āsaṅkāti vuttā "ime divase 3- jetavane vasati, tatrassā pavattiṃ na jānāmāti vatvā "tenahi gacchatha, naṃ vicinathāti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare taṃ disvā mañcakaṃ āropetvā nagaraṃ pavisitvā "samaṇassa gotamassa sāvakā `satthārā kataṃ pāpakammaṃ paṭicchādessāmāti sundariṃ māretvā @Footnote: 1. 2. jetavanābhimukhinī, nagarābhimukhinī iti yuttataraṃ. ña. va. @3. Ma. Sī. imesu divasesu.

--------------------------------------------------------------------------------------------- page121.

Mālākacavarantare nikkhipiṃsūti rañño ārocesuṃ. Rājā "tenahi gacchatha nagaraṃ āhiṇḍathāti āha. Te nagaravīthīsu "passatha samaṇānaṃ sakyaputtiyānaṃ kammantiādīni vatvā puna rañño nivesanadvāraṃ agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthīvāsino ṭhapetvā ariyasāvake sesā yebhuyyena "passatha samaṇānaṃ sakyaputtiyānaṃ kammantiādīni vatvā antonagarepi bahinagarepi araññesupi bhikkhū akkosantā vicaranti. Bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā "tenahi tumhepi te manusse evaṃ paṭicodethāti vatvā imaṃ gāthamāha "abhūtavādī nirayaṃ upeti, yo vāpi katvā `na karomiccāha, ubhopi te pecca samā bhavanti nihīnakammā manujā paratthāti. Tattha "abhūtavādīti: parassa dosaṃ adisvāva musāvādaṃ katvā tucchena paraṃ abbhācikkhanto. Katvāti: yo vā pana pāpakammaṃ katvā "nāhaṃ etaṃ karomīti āha. Pecca samā bhavantīti: te ubhopi janā paralokaṃ gantvā nirayaṃ upagamanena gatiyā samā bhavanti. Gatiyeva nesaṃ paricchinnā, āyu pana nesaṃ na paricchinnaṃ; bahuṃ hi pāpakammaṃ katvā ciraṃ niraye paccanti, parittaṃ katvā appamattakameva kālaṃ: yasmā pana tesaṃ ubhinnaṃpi lāmakameva kammaṃ, tena vuttaṃ "nihīnakammā manujā paratthāti. Paratthāti padassa pana

--------------------------------------------------------------------------------------------- page122.

Parato peccapadena sambandho. Pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Rājā "sundariyā aññehi māritabhāvaṃ jānāthāti purise uyyojesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Eko ekaṃ āha "tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotūti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha ne rājā "tumhehi sā māritāti pucchi. "āma devāti. "kena mārāpitāti. "aññatitthiyehi devāti. Rājā titthiye pakkosāpetvā "gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha `ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā; neva samaṇassa gotamassa sāvakānaṃ doso atthi, amhākaṃeva dosoti. Te tathā kariṃsu. Bālamahājano tadā saddahi. Titthiyāpi dhuttāpi purisavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhānaṃ sakkāro mahā ahosīti. Sundarīparibbājikāvatthu. -----------

--------------------------------------------------------------------------------------------- page123.

2. Dukkhapīḷitasattavatthu. 1- (223) "kāsāvakaṇṭhāti imaṃ dhammadesanaṃ satthā jetavane viharanto duccaritaphalānubhāvena pīḷite satte ārabbha kathesi. Āyasmā hi mahāmoggallāno lakkhaṇattherena saddhiṃ gijjhakūṭā pabbatā orohanto 2- aṭṭhisaṅkhalikapetādīnaṃ attabhāve disvā sitaṃ karonto lakkhaṇattherena sitakāraṇaṃ puṭṭho "akālo āvuso imassa pañhassa, tathāgatassa santike maṃ puccheyyāsīti vatvā tathāgatassa santike therena puṭṭho aṭṭhisaṅkhalikapetādīnaṃ diṭṭhabhāvaṃ ācikkhitvā "idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ, tassa kāyopi āditto hotītiādinā nayena saddhiṃ pattacīvarakāyabandhanādīhi ḍayhamāne pañca sahadhammike ārocesi. Satthā tesaṃ 3- kassapadasabalassa sāsane pabbajitvā pabbajjāya anurūpaṃ kātuṃ asakkontānaṃ pāpabhāvaṃ ācikkhitvā tasmiṃ khaṇe tattha nisinnānaṃ pāpabhikkhūnaṃ duccaritakammassa vipākaṃ dassento imaṃ gāthamāha "kāsāvakaṇṭhā bahavo pāpadhammā asaññatā, pāpā pāpehi kammehi nirayaṃ te upapajjareti. Tattha kāsāvakaṇṭhāti: kāsāvena paliveṭhitakaṇṭhā. Pāpadhammāti: lāmakadhammā. "asaññatāti: kāyādisaññamavirahitā. Tathārūpā pāpapuggalā attanā katehi akusalakammehi niraye upapajjanti, @Footnote: 1. Ma. duccaritaphalapīḷitavatthu. 2. Sī. Yu. otaranto. 3. Sī. Yu. "tesanti natthi.

--------------------------------------------------------------------------------------------- page124.

Te tattha pacitvā tato cutā pakkāvasesena petesupi evaṃ paccantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Dukkhapīḷitasattavatthu. ----------- 3. Vaggumudātīriyabhikkhuvatthu. (224) "seyyo ayoguḷoti imaṃ dhammadesanaṃ satthā vesāliyaṃ nissāya mahāvane viharanto vaggumudātīriye bhikkhū ārabbha kathesi. Vatthu uttarimanussadhammapārājike 1- āgatameva. Tadā hi satthā te bhikkhū "kiṃ pana tumhe bhikkhave udarassatthāya gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsitthāti vatvā, tehi "āma bhanteti vutte, te bhikkhū anekapariyāyena vigarahitvā imaṃ gāthamāha "seyyo ayoguḷo bhutto tatto aggisikhūpamo, yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti. Tattha "yañce bhuñjeyyāti: yaṃ dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ raṭṭhapiṇḍaṃ "samaṇomhīti paṭijānanto gahetvā bhuñjeyya, tato āditto aggivaṇṇo ayoguḷo bhutto seyyo sundarataro. Kiṃkāraṇā? @Footnote: 1. vi. mahāvibhaṅga. 1/167.

--------------------------------------------------------------------------------------------- page125.

Tappaccayā hi eko attabhāvo jhāyeyya, dussīlo pana saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye pacceyyāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Vaggumudātīriyabhikkhuvatthu. -------- 4. Khemakaseṭṭhiputtavatthu. (225) "cattāri ṭhānānīti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ khemakaṃ nāma seṭṭhiputtaṃ ārabbha kathesi. So kira abhirūpo ahosi. Yebhuyyena itthiyo taṃ disvā rāgābhibhūtā sakabhāvena saṇṭhātuṃ nāsakkhiṃsu. Sopi paradārakammābhiratova ahosi. Atha naṃ rattiṃ rājapurisā gahetvā rañño dassesuṃ. Rājā "mahāseṭṭhissa lajjāmīti taṃ kiñci avatvā vissajjāpesi. So pana neva virami. Atha naṃ dutiyaṃpi tatiyaṃpi rājapurisā gahetvā rañño dassesuṃ. Rājā vissajjāpesiyeva. Mahāseṭṭhī taṃ pavattiṃ sutvā taṃ ādāya satthu santikaṃ gantvā taṃ pavattiṃ ārocetvā "bhante imassa dhammaṃ desethāti āha. Satthā tassa saṃvegakathaṃ kathetvā paradārasevanāya dosaṃ dassento imā gāthā abhāsi "cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī:

--------------------------------------------------------------------------------------------- page126.

Apuññalābhaṃ nanikāmaseyyaṃ nindaṃ tatiyaṃ nirayaṃ catutthaṃ. Apuññalābho ca, gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā, rājā ca daṇḍaṃ garukaṃ paṇeti; tasmā naro paradāraṃ na seveti. Tattha "ṭhānānīti: dukkhakāraṇāni. Pamattoti: sativossaggena samannāgato. Āpajjatīti: pāpuṇāti. Paradārūpasevīti: parassa dāraṃ upasevanto uppathacārī. Apuññalābhanti: akusalalābhaṃ. Nanikāmaseyyanti: yathā icchati; evaṃ seyyaṃ alabhitvā anicchitaṃ parittakameva kālaṃ seyyaṃ labhati. Apuññalābho cāti: evaṃ tassa ayañca apuññalābho tena ca apuññena nirayasaṅkhātā pāpikā gati hoti. Ratī ca thokikāti: yā 1- tassa bhītassa bhītāya itthiyā saddhiṃ rati, sāpi thokikā parittā hoti. Garukanti: rājā ca hatthacchedādivasena garukaṃ daṇḍaṃ paṇeti. Tasmāti: yasmā paradāraṃ sevanto etāni apuññādīni pāpuṇāti; tasmā paradāraṃ na seveyyāti attho. Desanāvasāne khemako sotāpattiphale patiṭṭhahi. Tato paṭṭhāya mahājano sukhaṃ vītināmesi. "kiṃ panassa pubbakammanti. "so kira kassapabuddhakāle @Footnote: 1. Sī. Yu. `yāti natthi.

--------------------------------------------------------------------------------------------- page127.

Uttamamallo hutvā dve suvaṇṇapatākāni dasabalassa kāñcanathūpe āropetvā patthanaṃ ṭhapesi "ṭhapetvā ñātisālohititthiyo avasesā maṃ disvā rajantūti. Idamassa pubbakammanti. Tena taṃ nibbattaṭṭhāne disvā paresaṃ itthiyo sakabhāvena saṇṭhātuṃ nāsakkhiṃsūti. Khemakaseṭṭhiputtavatthu. ------ 5. Dubbacabhikkhuvatthu. (226) "kuso yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Eko kira bhikkhu asañcicca ekaṃ tiṇaṃ chinditvā, kukkucce uppanne, ekaṃ bhikkhuṃ upasaṅkamitvā "āvuso yo tiṇaṃ chindati, tassa kiṃ hotīti attanā katabhāvaṃ ārocetvā pucchi. Atha naṃ itaro "tvaṃ tiṇassa chinnakāraṇā `kiñci hotīti saññaṃ karosi, na ettha kiñci hoti, desetvā pana muccasīti vatvā sayaṃpi ubhohi hatthehi tiṇaṃ luñcitvā aggahesi. Bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dhammaṃ desento imā gāthā abhāsi "kuso yathā duggahito hatthamevānukantati, sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati.

--------------------------------------------------------------------------------------------- page128.

Yaṅkiñci sithilaṃ kammaṃ, saṅkiliṭṭhañca yaṃ vataṃ, saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ. Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame; sithilo hi paribbājo bhiyyo ākirate rajanti. Tattha "kusoti: yaṅkiñci tikhiṇadhāraṃ tiṇaṃ antamaso tālapaṇṇaṃpi. Yathā so kuso yena duggahito tassa hatthaṃ anukantati phāleti; evameva samaṇadhammasaṅkhātaṃ sāmaññaṃpi khaṇḍasīlāditāya dupparāmaṭṭhaṃ. Nirayāyūpakaḍḍhatīti: niraye nibbattāpetīti attho. Sithilanti: ohīyitvā 1- karaṇena sithilaggāhaṃ katvā kataṃ kiñci kammaṃ. Saṅkiliṭṭhanti: vesiyādikesu agocaresu caraṇena saṅkiliṭṭhaṃ. Saṅkassaranti: saṅkāhi saritabbaṃ uposathakiccādīsu aññatarena kiccena sannipatitaṃpi saṅghaṃ disvā "addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmā sannipatitāti evaṃ attano āsaṅkāhi saritaṃ ussaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti: taṃ evarūpaṃ samaṇadhammasaṅkhātaṃ brahmacariyaṃ tassa puggalassa na mahapphalaṃ hoti, tassa amahapphalabhāvena bhikkhādāyakānaṃpissa na mahapphalaṃ hotīti attho. Kayirā ceti: tasmā yaṃ kammaṃ kareyya, taṃ karoteva. Daḷhamenaṃ parakkameti: thirakatametaṃ katvā avaṭṭhitasamādāno hutvā etaṃ kayiRā. Paribbājoti: sithilaggāhena kato khaṇḍādibhāvappatto samaṇadhammo. Bhiyyoti: abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ @Footnote: 1. Ma. Sī. Yu. olīyitvā.

--------------------------------------------------------------------------------------------- page129.

Na sakkoti, athakho tassa upari aparaṃpi rāgarajādiṃ ākiratīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sopi bhikkhu saṃvare ṭhatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti. Dubbacabhikkhuvatthu. --------- 6. Issāpakataitthīvatthu. (227) "akatanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ issāpakataṃ itthiṃ ārabbha kathesi. Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ tucchagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ "ehi ayya, vihāraṃ gantvā dhammaṃ suṇissāmāti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. Athassā āgantukā ñātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. Sā vihāraṃ gantvā catuparisamajjhe tamatthaṃ dasabalassa ārocesi. Satthā tassā vacanaṃ sutvā "duccaritaṃ nāma `idaṃ me aññe janā na jānantīti appamattakaṃpi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ, paṭicchādetvā kataṃpi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetīti

--------------------------------------------------------------------------------------------- page130.

Vatvā imaṃ gāthamāha "akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ; katañca sukataṃ seyyo, yaṃ katvā nānutappatīti. Tattha "dukkaṭanti: sāvajjaṃ apāyasaṃvattanikaṃ kammaṃ akatameva seyyo varaṃ uttamaṃ. Pacchā tappatīti: taṃ hi anussaritānussaritakāle tappatiyeva. Sukatanti: anavajjaṃ pana sukhudrayaṃ sugatisaṃvattanikameva kammaṃ kataṃ seyyo. Yaṃ katvāti: yaṃ kammaṃ katvā pacchā anussaraṇakāle na tappati nānutappati somanassajātova hoti, taṃ kataṃ varanti attho. Desanāvasāne upāsako ca sā ca itthī sotāpattiphale patiṭṭhahiṃsu. Tañca pana dāsiṃ tattheva bhujissaṃ katvā dhammacāriṇiṃ kariṃsūti. Issāpakataitthīvatthu. --------- 7. Āgantukabhikkhuvatthu. (228) "nagaraṃ yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule āgantuke bhikkhū ārabbha kathesi. Te kira ekasmiṃ paccante vassaṃ upagantvā paṭhamamāse sukhaṃ vihariṃsu. Majjhimamāse corā āgantvā tesaṃ gocaragāmaṃ paharitvā karamare gahetvā agamaṃsu. Tato paṭṭhāya manussā corānaṃ paṭibāhanatthāya taṃ paccantanagaraṃ abhisaṅkharontā te bhikkhū sakkaccaṃ

--------------------------------------------------------------------------------------------- page131.

Upaṭṭhātuṃ okāsaṃ na labhiṃsu. Te aphāsukaṃ vassaṃ vasitvā vutthavassā satthu dassanāya sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ katappaṭisanthāro "kiṃ bhikkhave sukhaṃ vasitthāti pucchitvā, "bhante mayaṃ paṭhamamāsameva sukhaṃ vasimhā, majjhimamāse corā gāmaṃ pahariṃsu, tato paṭṭhāya manussā nagaraṃ abhisaṅkharontā sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu; tasmā aphāsukaṃ vassaṃ vasimhāti vutte, "alaṃ bhikkhave, mā cintayittha, phāsuvihāro nāma niccakālaṃ dullabho; bhikkhunā nāma, 1- yathā te manussā nagaraṃ gopayiṃsu; evaṃ attabhāvameva gopayituṃ vaṭṭatīti vatvā imaṃ gāthamāha "nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ; evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā; khaṇātītā hi socanti nirayamhi samappitāti. Tattha "santarabāhiranti: bhikkhave yathā tehi manussehi taṃ paccantanagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ aṭṭālaka- parikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ guttaṃ kataṃ; evaṃ tumhe hi 2- satiṃ upaṭṭhāpetvā ajjhattikāni cha dvārāni pidahitvā dvārarakkhikaṃ satiṃ avissajjetvā, yathā gayhamānāni bāhirāni cha āyatanāni ajjhattikānaṃ upaghātāya saṃvattanti; tathā aggahaṇena tāni thirāni katvā tesaṃ appavesāya dvārarakkhikaṃ satiṃ appahāya vicarantā attānaṃ gopethāti attho. Khaṇo vo @Footnote: 1. Sī. Yu. pana. 2. Ma. Sī. Yu. pi.

--------------------------------------------------------------------------------------------- page132.

Mā upaccagāti: yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ "ayaṃ buddhuppādakkhaṇo majjhimapadese uppattikkhaṇo sammādiṭṭhiyā paṭiladdhakkhaṇo channamāyatanānaṃ avekallakkhaṇoti sabbopi ayaṃ khaṇo atikkamati; so khaṇo tumhe mā atikkamatu. Khaṇātītāti: ye hi taṃ khaṇaṃ atītā, te ca puggale so khaṇo atīto; te nirayamhi samappitā hutvā tattha nibbattitvā socantīti attho. Desanāvasāne te bhikkhū uppannasaṃvegā arahatte patiṭṭhahiṃsūti. Āgantukabhikkhuvatthu. --------- 8. Niggaṇṭhavatthu. (229) "alajjitāyeti imaṃ dhammadesanaṃ satthā jetavane viharanto niggaṇṭhe ārabbha kathesi. Ekasmiṃ hi divase bhikkhū niggaṇṭhe disvā kathaṃ samuṭṭhāpesuṃ "āvuso sabbaso appaṭicchannehi acelakehi ime niggaṇṭhā varatarā, ye ekaṃ purimapassaṃpi tāva paṭicchādenti, sahirikā maññe eteti. Taṃ sutvā niggaṇṭhā "na mayaṃ etena kāraṇena paṭicchādema, `paṃsurajādayo pana puggalāeva jīvitindriyappaṭibaddhā; evamete no bhikkhābhājanesu mā patiṃsūti iminā kāraṇena paṭicchādemāti vatvā tehi saddhiṃ vādappaṭivādavasena bahuṃ kathaṃ kariṃsu. 1- Bhikkhū satthāraṃ @Footnote: 1. Sī. Yu. kathesuṃ.

--------------------------------------------------------------------------------------------- page133.

Upasaṅkamitvā nisinnakāle taṃ pavattiṃ ārocesuṃ. Satthā "bhikkhave alajjitabbe lajjitvā lajjitabbe alajjamānā nāma duggatiparāyanāva hontīti vatvā dhammaṃ desento imā gāthā abhāsi "alajjitāye lajjanti lajjitāye na lajjare micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. Abhaye bhayadassino bhaye ca abhayadassino micchādiṭṭhisamādānā sattā gacchanti duggatinti. Tattha "alajjitāyeti: alajjitabbena bhikkhābhājanena. Bhikkhābhājanaṃ hi alajjitabbaṃ nāma. Te pana taṃ paṭicchādetvā vicarantā tena lajjanti nāma. Lajjitāyeti: appaṭicchannena hirikopinaṅgena. Hirikopinaṅgañhi lajjitabbaṃ nāma. Te pana taṃ appaṭicchādetvā vicarantā lajjitāye na lajjanti nāma. Tena tesaṃ alajjitabbena lajjataṃ lajjitabbena alajjataṃ tucchaggahaṇabhāvena ca aññathāgahaṇabhāvena ca micchādiṭṭhi hoti, taṃ samādayitvā vicarantā te micchādiṭṭhisamādānā sattā nirayādibhedaṃ duggatiṃ gacchantīti attho. Abhayeti: bhikkhābhājanaṃ nissāya rāgadosamohamānadiṭṭhikilesaduccaritabhayānaṃ anuppajjanato bhikkhābhājanaṃ abhayaṃ nāma. Bhayena taṃ paṭicchādentā pana abhaye bhayadassino nāma. Hirikopinaṅgaṃ pana nissāya rāgādīnaṃ uppajjanato taṃ bhayaṃ nāma. Tassa appaṭicchādanena bhaye ca abhayadassino. Tassa aññathā ca gahaṇassa samādinnattā micchādiṭṭhisamādānā sattā duggatiṃ gacchantīti attho.

--------------------------------------------------------------------------------------------- page134.

Desanāvasāne bahū niggaṇṭhā saṃviggamānasā pabbajiṃsu. 1- Sampattānaṃpi sātthikā desanā ahosīti. Niggaṇṭhavatthu. ----- 9. Titthiyasāvakavatthu. (230) "avajjeti imaṃ dhammadesanaṃ satthā jetavane viharanto tittiyasāvake ārabbha kathesi. Ekasmiṃ hi samaye aññatitthiyasāvakā attano putte sammādiṭṭhikānaṃ upāsakānaṃ puttehi saddhiṃ saparivāre kīḷamāne disvā gehaṃ āgatakāle "na vo samaṇā sakyaputtiyā vanditabbā, nāpi tesaṃ vihāraṃ pavisitabbanti 2- sapathaṃ kārayiṃsu. Te ekadivasaṃ jetavanavihārassa bahidvārakoṭaṭhakasāmante kīḷantā pipāsitā ahesuṃ. Athekaṃ upāsakadārakaṃ "tvaṃ gantvā ettha pānīyaṃ pivitvā amhākaṃpi āharāhīti vihāraṃ pahiṇiṃsu. So vihāraṃ pavisitvā satthāraṃ vanditvā tamatthaṃ ārocesi. Atha naṃ satthā "tvameva pānīyaṃ pivitvā gantvā itarepi pānīyaṃ pivanatthāya idheva pesehīti āha. So tathā akāsi. Te āgantvā pānīyaṃ piviṃsu. Satthā te pakkosāpetvā tesaṃ sappāyaṃ dhammakathaṃ kathetvā te acalasaddhe katvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te sakāni gehāni gantvā tamatthaṃ mātāpitūnaṃ @Footnote: 1. kathamidaṃ vuttaṃ, tesaṃ hi parammukhā gāthā bhāsitā. 2. vihāro pavisitabboti.

--------------------------------------------------------------------------------------------- page135.

Ārocesuṃ. Atha nesaṃ mātāpitaro "puttakā no vipannadiṭṭhikā jātāti domanassappattā parideviṃsu. Atha nesaṃ chekā paṭivissakā manussā āgantvā domanassavūpasamatthāya dhammaṃ kathayiṃsu. Te tesaṃ kathaṃ sutvā "ime dārake samaṇassa gotamasseva niyyādessāmāti mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ āsayaṃ oloketvā dhammaṃ desento imā gāthā abhāsi "avajje vajjamatino vajje avajjadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. Vajjañca vajjato ñatvā avajjañca avajjato sammādiṭṭhisamādānā sattā gacchanti suggatinti. Tattha "avajjeti: dasavatthukāya sammādiṭṭhiyā tassā upanissaya- bhūte dhamme ca. Vajjamatinoti: "vajjaṃ idanti uppannamatino. Dasavatthukamicchādiṭṭhisaṅkhāte pana tassā upanissayadhammasaṅkhāte ca vajje avajjadassino. Etissā avajjaṃ vajjato vajjañca avajjato ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhi- samādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya vuttavipariyāyena attho veditabbo. Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti. Titthiyasāvakavatthu. Nirayavaggavaṇṇanā niṭṭhitā. Dvāvīsatimo vaggo --------


             The Pali Atthakatha in Roman Book 24 page 119-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=2371&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2371&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1074              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1074              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]