ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page41.

19. Dhammaṭṭhavaggavaṇṇanā ------------- 1. Vinicchayamahāmattavatthu. (193) "na tena hoti dhammaṭṭhoti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi. Ekadivasaṃ hi bhikkhū sāvatthiyā uttaradvāragāme piṇḍāya caritvā piṇḍapātapaṭikkantā nagaramajjhena vihāraṃ āgacchanti. Tasmiṃ khaṇe mahāmegho uṭṭhāya pāvassi. Te sammukhagataṃ vinicchayasālaṃ pavisitvā vinicchayamahāmatte lañcaṃ gahetvā sāmike assāmike karonte disvā "aho ime adhammikā, mayaṃ pana `ime dhammena vinicchayaṃ karontīti saññino ahumhāti cintetvā, vasse vigate, vihāraṃ gantvā 1- satthāraṃ vanditvā ekamantaṃ nisinnā tamatthaṃ ārocesuṃ. Satthā "na bhikkhave chandādivasikā hutvā sāhasena atthaṃ vinicchinantā dhammaṭṭhā nāma honti, aparādhaṃ pana anuvijjhitvā aparādhānurūpaṃ asāhasena vinicchayaṃ karontā eva dhammaṭṭhā nāma hontīti vatvā imā gāthā abhāsi "na tena hoti dhammaṭṭho, yenatthaṃ sahasā naye; yo ca atthaṃ anatthañca ubho niccheyya paṇḍito asāhasena dhammena samena nayatī pare, dhammassa gutto medhāvī `dhammaṭṭhoti pavuccatīti. @Footnote: 1. heṭṭhā "āgacchantīti padena na sameti.

--------------------------------------------------------------------------------------------- page42.

Tattha "tenāti: ettakeneva kāraṇena. Dhammaṭṭhoti: rājūhi attanā kattabbe vinicchayadhamme ṭhito dhammaṭṭho nāma na hoti. Yenāti: yena kāraṇena. Atthanti: otiṇṇaṃ vinicchitabbaṃ atthaṃ. Sahasā nayeti: chandādīsu patiṭṭhito sāhasena musāvādena viniccheyya. Yo hi chande patiṭṭhāya attano ñātiṃ vā mittaṃ vā musāvādaṃ vatvā assāmikameva sāmikaṃ karoti, dose patiṭṭhāya attano verinaṃ musā vatvā sāmikameva assāmikaṃ karoti, mohe patiṭṭhāya lañcaṃ gahetvā vinicchayakāle aññāvihito viya ito cito ca olokento musā vatvā "iminā jitaṃ, ayaṃ parājitoti paraṃ nīharati, bhaye patiṭṭhāya kassacideva issarajātikassa parājayaṃ pāpuṇantassāpi jayaṃ āropesi; ayaṃ sāhasena atthaṃ neti nāma. So dhammaṭṭho nāma na hotīti attho. Yo ca atthaṃ anatthañcāti: bhūtañca abhūtañca kāraṇaṃ. Ubho niccheyyāti: yo pana paṇḍito ubho atthānatthe vinicchinitvā vadati. Asāhasenāti: amusāvādena. Dhammenāti: vinicchayadhammena, na chandādivasena. Samenāti: aparādhānurūpeneva pare nayati jayaṃ vā parājayaṃ vā pāpeti. Dhammassa guttoti: so dhammagutto dhammarakkhito dhammojapaññāya samannāgato medhāvī vinicchayadhamme ṭhitattā `dhammaṭṭhoti pavuccatīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Vinicchayamahāmattavatthu. ----------

--------------------------------------------------------------------------------------------- page43.

2. Chabbaggiyavatthu. (194) "na tena paṇḍito hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Te kira vihārepi gāmepi bhattaggaṃ ākulaṃ karontā vicaranti. Athekadivasaṃ gāme bhattakiccaṃ katvā āgate dahare ca sāmaṇere ca bhikkhū pucchiṃsu "kīdisaṃ āvuso bhattagganti. "bhante mā pucchittha, chabbaggiyā `mayameva byattā mayaṃ paṇḍitā ime paharitvā sīse kacavaraṃ ākiritvā nīharissāmāti vatvā amhe piṭṭhiyaṃ gahetvā kacavaraṃ okirantā bhattaggaṃ ākulaṃ kariṃsūti. Bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā "nāhaṃ bhikkhave bahuṃ bhāsitvā pare viheṭhayamānaṃ `paṇḍitoti vadāmi, kheminaṃ pana averaṃ abhayameva paṇḍitaṃ vadāmīti vatvā imaṃ gāthamāha "na tena paṇḍito hoti, yāvatā bahu bhāsati; khemī averī abhayo `paṇḍitoti pavuccatīti. Tattha "yāvatāti: yattakena kāraṇena saṅghamajjhādīsu bahuṃ katheti, na tena paṇḍito nāma hoti; yo pana sayaṃ khemī pañcannaṃ verānaṃ abhāvena averī nibbhayo, taṃ 1- āgamma mahājanassa bhayaṃ na hoti; so paṇḍito nāmāti atthoti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Chabbaggiyavatthu. ------ @Footnote: 1. Ma. Sī. Yu. yaṃ vā.

--------------------------------------------------------------------------------------------- page44.

3. Ekudānattheravatthu. (195) "na tāvatā dhammadharoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekudānattherannāma khīṇāsavaṃ ārabbha kathesi. So kira ekakova ekasmiṃ vanasaṇḍe viharati. Ekamevassa udānaṃ paguṇaṃ "adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā satīmatoti. So kira uposathadivase sayameva dhammassavanaṃ ghosetvā imaṃ gāthaṃ vadati. Paṭhavīudriyanasaddo viya devatānaṃ sādhukārasaddo hoti. Athekasmiṃ uposathadivase pañcapañcasataparivārā dve tepiṭakā bhikkhū tassa vasanaṭṭhānaṃ agamaṃsu. So te disvāva tuṭṭhamānaso "sādhu vo kataṃ idhāgacchantehi, ajja mayaṃ tumhākaṃ santike dhammaṃ suṇissāmāti āha. "atthi pana āvuso idha dhammaṃ sotāroti. "atthi bhante, ayaṃ vanasaṇḍo dhammassavanadivase devatānaṃ sādhukārasaddena ekaninnādo hotīti. Tesu eko tepiṭakatthero dhammaṃ osāresi, eko kathesi. Ekadevatāpi sādhukāraṃ na adāsi. Te āhaṃsu "tvaṃ āvuso `dhammassavanadivase imasmiṃ vanasaṇḍe devatā mahantena saddena sādhukāraṃ dentīti vadesi, kinnāmetanti. "bhante aññesu

--------------------------------------------------------------------------------------------- page45.

Divasesu evaṃ hoti, ajja pana na jānāmi `kimetanti, "tenahi āvuso tvaṃ tāva dhammaṃ kathehīti. So vījaniṃ gahetvā āsane nisinno tameva gāthaṃ vadesi. Devatā mahantena saddena sādhukāramakaṃsu. Atha nesaṃ parivārabhikkhū ujjhāyiṃsu "imasmiṃ vanasaṇḍe devatā mukholokanena sādhukāraṃ dadanti, tepiṭakabhikkhūsu ettakaṃ bhaṇantesupi, kiñci pasaṃsanamattaṃpi avatvā, ekena mahallakattherena ekagāthāya kathitāya, mahāsaddena sādhukāraṃ dadantīti. Te vihāraṃpi gantvā satthu tamatthaṃ ārocesuṃ. Satthā "nāhaṃ bhikkhave, yo bahuṃ uggaṇhāti vā bhāsati vā, taṃ `dhammadharoti vadāmi; yo pana ekaṃpi gāthaṃ uggaṇhitvā saccāni paṭivijjhati, ayaṃ dhammadharo nāmāti vatvā imaṃ gāthamāha "na tāvatā dhammadharo, yāvatā bahu bhāsati; yo ca appaṃpi sutvāna dhammaṃ kāyena passati, sa ve dhammadharo hoti, yo dhammaṃ nappamajjatīti. Tattha "yāvatāti: yattakena uggahaṇa dhāraṇa vācanādinā kāraṇena bahuṃ bhāsati, tāvatā tattakena dhammadharo na hoti, vaṃsānurakkhako paveṇipālako nāma hoti. Appaṃpīti: yo pana appamattakaṃpi sutvā dhammamanvāya atthamanvāya dhammānudhammapaṭipanno hutvā nāmakāyena dukkhādīni parijānanto catusaccadhammaṃ passati, sa ve dhammadharo hoti. Yo dhammaṃ nappamajjatīti: yopi āraddhaviriyo hutvā "ajja ajjevāti paṭivedhaṃ ākaṅkhanto dhammaṃ

--------------------------------------------------------------------------------------------- page46.

Nappamajjati, ayaṃpi dhammadharoyevāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Ekudānattheravatthu. --------- 4. Lakuṇṭakabhaddiyattheravatthu. (196) "na tena thero hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇṭakabhaddiyattheraṃ ārabbha kathesi. Ekadivasañhi, tasmiṃ there satthu upaṭṭhānaṃ gantvā pakkantamatte, tiṃsamattā āraññakā bhikkhū taṃ passantāyeva āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā tesaṃ arahattupanissayaṃ disvā imaṃ pañhaṃ pucchi "ito gataṃ ekaṃ theraṃ passathāti. "na passāma bhanteti. "nanu diṭṭho soti. 1- "ekaṃ bhante sāmaṇeraṃ passimhāti. "na so bhikkhave sāmaṇero, thero esoti. "ativiya khuddako bhanteti. "nāhaṃ bhikkhave mahallakabhāvena therāsane nisinnamattakena `theroti vadāmi, yo pana saccāni paṭivijjhitvā mahājanassa ahiṃsakabhāve ṭhito, ayaṃ thero nāmāti vatvā imā gāthā abhāsi "na tena thero [2]- hoti, yenassa palitaṃ siro, paripakko vayo tassa, `moghajiṇṇoti vuccati; @Footnote: 1. Sī. Yu. diṭṭho voti. [2] Ma. etthantare "soti atthi.

--------------------------------------------------------------------------------------------- page47.

"yamhi saccañca dhammo ca ahiṃsā saññamo damo, sa ve vantamalo dhīro, so `theroti pavuccatīti. Tattha "paripakkoti: pariṇato 1- vuḍḍhabhāvaṃ pattoti attho. Moghajiṇṇoti: anto therakaraṇānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Saccañcāti: yamhi pana puggale soḷasahākārehi paṭividdhattā catubbidhasaccaṃ ñāṇena sacchikatattā navavidho lokuttaradhammo ca atthi. Ahiṃsāti ahiṃsanabhāvena 2- desanāmattametaṃ. Yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saññamo damoti: sīlañceva indriyasaṃvaro ca. Vantamaloti: maggañāṇena nīhatamalo. Dhīroti: dhitisampanno. Theroti: so imehi thirabhāvakaraṇehi samannāgatattā `theroti pavuccatīti attho. Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti. Lakuṇṭakabhaddiyattheravatthu. ----------- 5. Sambahulabhikkhuvatthu. (197) "na vākkaraṇamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi. Ekasmiṃ hi samaye dahare ca sāmaṇere ca attano @Footnote: 1. Sī. Yu. parijiṇṇavuḍḍhibhāvapatto. 2. atirekapadaṃ viya khāyati. @atha vā "ahiṃsanabhāvoti bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page48.

Dhammācariyānaṃyeva cīvararajanādīni veyyāvaccāni karonte disvā ekacce therā cintayiṃsu "mayaṃpi byañjanasamaye kusalā, amhākameva kiñci natthi; yannūna mayaṃ satthāraṃ upasaṅkamitvā evaṃ vadeyyāma `bhante mayaṃ byañjanasamaye kusalā, `aññesaṃ santike dhammaṃ uggaṇhitvāpi imesaṃ santike asodhetvā mā sajjhāyitthāti daharasāmaṇere āṇāpethāti, evaṃ hi amhākaṃ lābhasakkāro vaḍḍhissatīti. Te satthāraṃ upasaṅkamitvā tathā vadiṃsu. Satthā tesaṃ vacanaṃ sutvā "imasmiṃ sāsane paveṇivaseneva evaṃ vattuṃ labhati, ime pana lābhasakkāranissitāti 1- ñatvā "ahaṃ tumhe vākkaraṇamattena "sādhurūpāti na vadāmi, yassa panete issādayo dhammā arahattamaggena samucchinnā, esoeva sādhurūpoti vatvā imā gāthā abhāsi "na vākkaraṇamattena vaṇṇapokkharatāya vā sādhurūpo naro hoti issukī maccharī saṭho, yassa cetaṃ samucchinnaṃ mūlaghacchaṃ samūhataṃ, sa vantadoso medhāvī sādhurūpoti vuccatīti. Tattha "na vākkaraṇamattenāti: vacīkaraṇamattena lakkhaṇa- sampannavacanamattena. Vaṇṇapokkharatāya vāti: sarīravaṇṇasampanna- manāpabhāvena. Naroti: ettakeneva kāraṇena paralābhādīsu issāmanako pañcavidhena maccherena samannāgato kerāṭikapakkhabhajanena saṭho naro sādhurūpo nāma na hoti. Yassa cetanti: yassa ca puggalassa etaṃ @Footnote: 1. Sī. Yu. lābhasannisitā.

--------------------------------------------------------------------------------------------- page49.

Issādidosajātaṃ arahattamaggañāṇena samucchinnaṃ mūlaghātaṃ katvā samūhataṃ, so vantadoso dhammojapaññāya samannāgato `sādhurūpoti vuccatīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sambahulabhikkhuvatthu. -------- 6. Hatthakavatthu. (198) "na muṇḍakena samaṇoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto hatthakaṃ ārabbha kathesi. So kira vādakkhitto "tumhe asukavelāya asukaṭṭhānaṃ nāma gaccheyyātha, 1- vādaṃ karissāmāti vatvā puretarameva tattha gantvā "passatha, titthiyā mama bhayena na āgatā, eseva nesaṃ parājayotiādīni vatvā vādakkhitto aññenaññaṃ paṭicaranto vicarati. Satthā "hatthako kira evaṃ karotīti sutvā taṃ pakkosāpetvā "saccaṃ kira tvaṃ hatthaka evaṃ karosīti pucchitvā, "saccanti vutte, "kasmā evaṃ karosi? evarūpaṃ hi musāvādaṃ karonto sīsamuṇḍanādimatteneva 2- samaṇo nāma na hoti; yo pana aṇūni vā thūlāni vā pāpāni sametvā ṭhito, ayameva samaṇoti vatvā imā gāthā abhāsi @Footnote: 1. Ma. Sī. Yu. āgaccheyyātha. 2. Sī. Yu. sīsamuṇḍanādinā vicaraṇamattena.

--------------------------------------------------------------------------------------------- page50.

"na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ, icchālobhasamāpanno samaṇo kiṃ bhavissati: yo ca sameti pāpāni aṇuṃthūlāni sabbaso, samitattā hi pāpānaṃ `samaṇoti pavuccatīti. Tattha "muṇḍakenāti: sīsamuṇḍamattena. Abbatoti: sīlavatena ca dhutaṅgavatena ca virahito. Alikaṃ bhaṇanti: musāvādaṃ bhaṇanto appattesu ārammaṇesu icchāya pattesu ca lobhena samannāgato samaṇo nāma kiṃ bhavissati. Sametīti: yo ca parittāni vā mahantāni vā pāpāni vūpasameti, so tesaṃ samitattā `samaṇoti pavuccatīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Hatthakavatthu. ----- 7. Aññatarabrāhmaṇavatthu. (199) "na tena bhikkhu so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. So kira bāhirasamaye pabbajitvā bhikkhaṃ caranto cintesi "samaṇo gotamo attano sāvake bhikkhāya carante `bhikkhūti vadati, maṃpi `bhikkhūti vattuṃ vaṭṭatīti. So satthāraṃ upasaṅkamitvā "bho gotama ahaṃpi bhikkhaṃ caritvā jīvāmi, maṃpi `bhikkhūti vadehīti āha. Atha naṃ satthā "nāhaṃ

--------------------------------------------------------------------------------------------- page51.

Brāhmaṇa bhikkhanamattena `bhikkhūti vadāmi, na hi visaṃ dhammaṃ samādāya vattanto bhikkhu nāma hoti; yo pana sabbasaṅkhāre saṅkhāya carati, so bhikkhu nāmāti vatvā imā gāthā abhāsi "na tena bhikkhu so hoti yāvatā bhikkhate pare, visaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā; yodha puññañca pāpañca vāhetvā 1- brahmacariyavā saṅkhāya loke carati, sa ve bhikkhūti vuccatīti. Tattha "yāvatāti: yattakena pare bhikkhati, tena bhikkhanamattena bhikkhu nāma na hoti. Visanti: visamaṃ dhammaṃ visagandhaṃ vā kāyakammādikaṃ dhammaṃ samādāya caranto bhikkhu nāma na hoti. Yodhāti: yo idha sāsane ubhayaṃpetaṃ puññañca pāpañca maggabrahmacariyena vāhetvā panuditvā brahmacariyavā hoti. Saṅkhāyāti: ñāṇena. Loketi: khandhādiloke "ime ajjhattikā khandhā, ime bāhirāti evaṃ sabbepi dhamme jānitvā carati, so tena ñāṇena kilesānaṃ bhinnattā `bhikkhūti vuccatīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Aññatarabrāhmaṇavatthu. ----------- @Footnote: 1. Sī. Yu. bāhitvā.

--------------------------------------------------------------------------------------------- page52.

8. Titthiyavatthu. (200) "na monenāti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiye ārabbha kathesi. Te kira bhuttaṭṭhānesu manussānaṃ anumodanaṃ katvā, "khemaṃ hotu, sukhaṃ hotu, āyu vaḍḍhatu; asukaṭṭhāne nāma kalalaṃ atthi, asukaṭṭhāne nāma kaṇṭako atthi, evarūpaṃ ṭhānaṃ gantuṃ na vaṭṭatītiādinā nayena maṅgalaṃ vatvā pakkamanti. Bhikkhū pana paṭhamabodhiyaṃ anumodanādīnaṃ ananuññātakāle bhattagge manussānaṃ anumodanaṃ akatvāva pakkamanti. Manussā "mayaṃ titthiyānaṃ santikā maṅgalaṃ suṇāma, bhadantā pana tuṇhībhūtāva pakkamantīti ujjhāyiṃsu. Bhikkhū tamatthaṃ satthu ārocesuṃ. Satthā "bhikkhave ito paṭṭhāya bhattaggādīsu yathāsukhaṃ anumodanaṃ karotha, upanisinnakathaṃ kathethāti anujāni. Te tathā kariṃsu. Manussā anumodanādīni suṇantā ussāhappattā bhikkhū nimantetvā sakkāraṃ karontā vicaranti. Titthiyā "mayaṃ munino monaṃ karoma, samaṇassa gotamassa sāvakā bhattaggādīsu mahākathaṃ kathentā vicarantīti ujjhāyiṃsu. Satthā tamatthaṃ sutvā "nāhaṃ bhikkhave tuṇhībhāvamattena `munīti vadāmi; ekacce hi ajānantā na kathenti, ekacce avisāradatāya, ekacce `mā no imaṃ atisayatthaṃ aññe jāniṃsūti maccherena; tasmā na monamattena muni hoti, pāpavūpasamanena pana muni nāma hotīti vatvā imā gāthā abhāsi

--------------------------------------------------------------------------------------------- page53.

"na monena muni hoti muḷharūpo aviddasu, yo ca tulaṃva paggayha varamādāya paṇḍito pāpāni parivajjeti, sa muni, tena so muni; yo munāti ubho loke, muni tena pavuccatīti. Tattha "na monenāti: kāmaṃ hi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya "monenāti vuttaṃ. Muḷharūpoti: tuccharūPo. Aviddasūti: aviññū. "evarūpo hi tuṇhībhūtopi muni nāma na hoti; athavā, moneyyamuni nāma na hoti, tucchasabhāvo pana aññāṇī ca hotīti attho. Yo ca tulaṃva paggayhāti: yathā hi tulaṃ gahetvā ṭhito, atirekañce hoti, harati, ūnakañce hoti, pakkhipati; evameva yo atirekaṃ haranto viya pāpaṃ harati parivajjeti ūnakaṃ pakkhipanto viya kusalaṃ paripūreti; evañca pana karonto sīlasamādhipaññāvimuttivimutti- ñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti. Sa munīti: so muni nāmāti attho. Tena so munīti: "kasmā pana so munīti ce; yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. Yo munāti ubho loketi: yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya "ime ajjhattikā khandhā, ime bāhirātiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti: tena kāraṇena `munīti pavuccati evāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Titthiyavatthu.

--------------------------------------------------------------------------------------------- page54.

9. Ariyabālisikavatthu. (201) "na tena ariyo hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ ariyaṃ nāma bālisikaṃ ārabbha kathesi. Ekadivasaṃ hi satthā tassa sotāpattimaggassa upanissayaṃ disvā sāvatthiyā uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto tato āgacchati. Tasmiṃ khaṇe so bālisiko balisena macche gaṇhanto buddhappamukhaṃ bhikkhusaṅghaṃ disvā balisayaṭṭhiṃ chaḍḍetvā aṭṭhāsi. Satthā tassa avidūre ṭhāne nivattitvā ṭhito "tvaṃ kinnāmo, tvaṃ kiṃnāmoti sārīputtattherādīnaṃ nāmāni pucchi. Tepi "ahaṃ sārīputto, ahaṃ moggallānoti attano attano nāmāni kathayiṃsu. Bālisiko cintesi "satthā sabbesaṃ nāmāni pucchati, mamāpi nāmaṃ pucchissati maññeti. Satthā tassa icchaṃ ñatvā "upāsaka tvaṃ ko nāmāti 1- pucchitvā, "ahaṃ bhante ariyo nāmāti vutte, "na upāsaka tādiso pāṇātipātī ariyo nāma hoti, ariyo pana mahājanassa avihiṃsanabhāve ṭhitoti vatvā imaṃ gāthamāha "na tena ariyo hoti yena pāṇāni hiṃsati; ahiṃsā sabbapāṇānaṃ `ariyoti pavuccatīti. Tattha "ahiṃsāti: ahiṃsanena. Idaṃ vuttaṃ hoti "yena pāṇāni @Footnote: 1. Sī. Yu. nāmoti.

--------------------------------------------------------------------------------------------- page55.

Hiṃsati, na tena kāraṇena ariyo hoti; yo pana sabbapāṇānaṃ pāṇiādinā ahiṃsanena mettādibhāvanāya patiṭṭhitattā hiṃsato ārā ṭhito, ayaṃ `ariyoti pavuccatīti attho. Desanāvasāne bālisiko sotāpattiphale patiṭṭhahi. Sampattānaṃpi sātthikā desanā ahosīti. Ariyabālisikavatthu. ------ 10. Sambahulabhikkhuvatthu. (202) "na sīlabbatamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule sīlādisampanne bhikkhū ārabbha kathesi. Tesu kira ekaccānaṃ evaṃ ahosi "mayaṃ sampannasīlā, mayaṃ dhutaṅgadharā, mayaṃ bahussutā, mayaṃ pantasenāsanavāsino, mayaṃ jhānalābhino, 1- na amhākaṃ arahattaṃ dullabhaṃ, icchitadivaseyeva arahattaṃ pāpuṇissāmāti. Yepi tattha anāgāmino, tesaṃpi etadahosi "na amhākaṃ idāni arahattaṃ dullabhanti. Te sabbepi ekadivasaṃ satthāraṃ upasaṅkamitvā vanditvā nisinnā "api nukho vo 2- bhikkhave pabbajitakiccaṃ matthakaṃ pattanti satthārā puṭṭhā evamāhaṃsu "bhante @Footnote: 1. Sī. Yu. jhānābhiññāyālābhino. 2. Sī. Yu. "voti natthi.

--------------------------------------------------------------------------------------------- page56.

Mayaṃ evarūpā ca evarūpā ca; tasmā `icchiticchitakkhaṇeyeva arahattaṃ pattuṃ samatthamhāti cintetvā viharāmāti. Satthā tesaṃ vacanaṃ sutvā "bhikkhave bhikkhunā nāma parisuddhasīlādimattakena vā anāgāmisukha- mattakena vā `appakaṃ no bhavadukkhanti daṭṭhuṃ na vaṭṭati, āsavakkhayaṃ pana appatvā `sukhitomhīti cittaṃ na uppādetabbanti vatvā imā gāthā abhāsi "na sīlabbatamattena bāhusaccena vā pana athavā samādhilābhena vivittasayanena vā `phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ' bhikkhu vissāsamāpādi appatto āsavakkhayanti. Tattha "sīlabbatamattenāti: catupārisuddhisīlamattena vā terasadhutaṅgaguṇamattena vā. Bāhusaccena vāti: tiṇṇaṃ piṭakānaṃ uggahitamattena vā. Samādhilābhenāti: aṭṭhasamāpattilābhena vā. Nekkhammasukhanti: anāgāmisukhaṃ. Tasmā `anāgāmisukhaṃ phusāmīti ettakamattena vā. Aputhujjanasevitanti: puthujjanehi asevitaṃ ariyehi sevitameva. Bhikkhūti: tesaṃ aññataramālapanto āha. Vissāsamāpādīti: vissāsaṃ na āpajjeyya. Idaṃ vuttaṃ hoti "bhikkhu iminā sampannasīlādibhāvamattakeneva `mayhaṃ bhavo appako parittakoti āsavakkhayasaṅkhātaṃ arahattaṃ appatto hutvā bhikkhu nāma vissāsaṃ na āpajjeyya; yathā hi appamattakopi gūtho duggandho, evaṃ appamattakopi bhavo dukkhoti.

--------------------------------------------------------------------------------------------- page57.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattānaṃpi sātthikā desanā ahosīti. Sambahulabhikkhuvatthu. Dhammaṭṭhavaggavaṇṇanā niṭṭhitā. Ekūnavīsatimo vaggo. ----------


             The Pali Atthakatha in Roman Book 24 page 41-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=828&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=828&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=946              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=948              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=948              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]