ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        8. Visākhāsuttavaṇṇanā
    [78] Aṭṭhame visākhāya migāramātuyā nattā kālaṅkatā hotīti visākhāya
mahāupāsikāya puttassa dhītā kumārikā kālaṅkatā hoti. Sā kira vattasampannā
sāsane abhippasannā mahāupāsikāya gehaṃ paviṭṭhānaṃ bhikkhūnaṃ bhikkhunīnañca attanā
kātabbaveyyāvaccaṃ purebhattaṃ pacchābhattañca appamattā akāsi, attano pitāmahiyā
cittānukūlaṃ paṭipajji. Tena visākhā gehato bahi gacchantī sabbaṃ tassāyeva
bhāraṃ katvā gacchati, rūpena ca dassanīyā pāsādikā, iti sā tassā visesato
piyā manāpā ahosi. Sā rogābhibhūtā kālamakāsi. Tena vuttaṃ "tena kho pana
samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā"ti. Atha
mahāupāsikā tassā maraṇena sokaṃ sandhāretuṃ asakkontī dukkhī dummanā
sarīranikkhepaṃ kāretvā "api nāma satthu santikaṃ gatakāle cittassādaṃ labheyyan"ti
bhagavantaṃ upasaṅkami. Tena vuttaṃ "atha kho visākhā migāramātā"tiādi. Tattha
divā divassāti divasassāpi divā, majjhantike kāleti attho.
    Bhagavā visākhāya vaṭṭābhiratiṃ jānanto upāyena sokatanukaraṇatthaṃ
"iccheyyāsi tvaṃ visākhe"tiādimāha. Tattha yāvatikāti yattakā tadā kira satta
janakoṭiyo sāvatthiyaṃ paṭivasanti. Taṃ sandhāya bhagavā "kīvabahukā pana visākhe
sāvatthiyā manussā devasikaṃ kālaṃ karontīti pucchi. Visākhā "dasapi
bhante"tiādimāha. Tattha tīṇīti tayo. Ayameva vā pāṭho. Avivittāti asuññā.
    Atha bhagavā attano adhippāyaṃ pakāsento "api nu tvaṃ kadāci karahaci
anallavatthā vā bhaveyyāsi anallakesā vāti āha. Nanu evaṃ sante tayā
sabbakālaṃ sokābhibhūtāya matānaṃ puttādīnaṃ amaṅgalūpacāravasena udakorohanena
allavatthāya allakesāya eva bhavitabbanti dasseti. Taṃ sutvā upāsikā
Saṃvegajātā "no hetaṃ bhante"ti paṭikkhipitvā piyavatthuṃ vippaṭisārato attano
cittassa nivattabhāvaṃ satthu ārocentī "alaṃ me bhante tāva bahukehi puttehi
ca nattārehi cā"ti āha.
    Athassā bhagavā "dukkhaṃ nāmetaṃ piyavatthunimittaṃ, yattakāni piyavatthūni,
tattakāni dukkhāni. Tasmā sukhakāmena dukkhappaṭikūlena sabbaso piyavatthuto
cittaṃ vivecetabban"ti dhammaṃ desento "yesaṃ kho visākhe sataṃ piyāni, sataṃ
tesaṃ dukkhānī"tiādimāha. Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. "sataṃ
piyan"tipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva
saṅkhyā saṅkhyeyyappadhānā, tasmā "yesaṃ dasa piyāni dasa tesaṃ dukkhānī"tiādinā
pāḷi āgatā. Keci pana "yesaṃ dasa piyānaṃ, dasa tesaṃ dukkhānan"tiādinā
paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva
saṅkhyā saṅkhyeyyappadhānāva, tasmā tatthāpi saṅkhyeyyappadhānataṃyeva gahetvā
"yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī"tiādinā pāḷi āgatā.
Sabbesampi ca "yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhan"ti pāṭho, na pana dukkhassāti.
Etasmiṃ hi pakkhe ekarasā ekajjhāsayā ca bhagavato desanā hoti. Tasmā
yathāvuttanayāva pāḷi veditabbā.
    Etamatthaṃ viditvāti sokaparidevādikaṃ cetasikaṃ kāyikañca dukkhaṃ piyavatthunimittaṃ
piyavatthumhi sati hoti, asati na hotīti etamatthaṃ sabbākārato jānitvā
tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.
      Tassattho:- ye ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa anto
nijjhāyantassa bālassa cittasantāpalakkhaṇā ye keci mudumajjhādibhedena yādisā
tādisā sokā vā tehiyeva phuṭṭhassa sokuddehakasamuṭṭhāpitavacīvippalāpalakkhaṇā 1-
@Footnote: 1 Sī. kāyasosakahetukassa samuṭṭhāpakā keci
Paridevitā vā aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanalakkhaṇā dukkhā vā tathā
avuttatthassa vikappanatthena vāsaddena gahitā domanassūpāyāsādayo vā
nissayabhedena ca anekarūpā nānāvidhā imasmiṃ sattaloke dissanti upalabbhanti
sabbepi ete piyaṃ piyajātikaṃ sattaṃ saṅkhārañca paṭicca nissāya āgamma paccayaṃ
katvā pabhavanti nibbattanti. Tasmiṃ pana yathāvuttapiyavatthumhi piye asante
piyabhāvakare chandarāge pahīne na kadācipi ete bhavanti. Vuttañhetaṃ "piyato
jāyatī soko .pe. Pemato jāyatī soko"ti 1- ca ādi. Tathā "piyappabhūtā
kalahā vivādā, paridevasokā saha maccharehī"ti 2- ca ādi. Ettha ca "paridevitā
vā dukkhā vā"ti liṅgavipallāsena vuttaṃ, "paridevitāni vā dukkhāni vā"ti
vattabbe vibhattilopo vā katoti veditabbo.
    Tasmā hi te sukhino vītasokāti yasmā piyappabhūtā sokādayo yesaṃ
natthi 3-. Tasmā te eva sukhino vītasokā nāma. Ke pana te? yesaṃ piyaṃ
natthi kuhiñci loketi yesaṃ ariyānaṃ sabbaso vītarāgattā katthacipi sattaloke
ca saṅkhāraloke ca piyaṃ piyabhāvo "putto"ti vā "bhātā"ti vā "bhaginī"ti vā
"bhariyā"ti vā piyaṃ piyāyanaṃ piyabhāvo natthi. Saṅkhāralokepi "etaṃ mama santakaṃ,
imināhaṃ imaṃ nāma sukhaṃ labhāmi labhissāmī"ti piyaṃ piyāyanaṃ piyabhāvo natthi.
Tasmā asokaṃ virajaṃ patthayāno, piyaṃ na kayirātha kuhiñci loketi yasmā ca
sukhino nāma vītasokā, vītasokattāva katthacipi visaye piyabhāvo na natthi. Tasmā
attano yathāvuttasokābhāvena ca asokaṃ asokabhāvaṃ rāgarajādivigamanena virajaṃ
virajabhāvaṃ arahattaṃ, sokassa rāgarajādīnañca abhāvahetubhāvato vā "asokaṃ
virajan"ti laddhanāmaṃ nibbānaṃ patthayāno kattukamyatākusalacchandassa vasena
@Footnote: 1 khu. dha. 25/212-3/45
@2 khu.su. 25/870/503  3 Ma. piye asati na santi
Chandajāto katthaci loke rūpādidhamme antamaso samathavipassanādhammepi piyaṃ
piyabhāvaṃ piyāyanaṃ na kayirātha na uppādeyya. Vuttañhetaṃ "dhammāpi vo bhikkhave
pahātabbā, pageva adhammā"ti. 1-
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 455-458. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10181              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10181              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4615              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]