ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        9. Paṭhamadabbasuttavaṇṇanā
    [79] Navame āyasmāti piyavacanaṃ. Dabboti tassa therassa nāmaṃ.
Mallaputtoti mallarājassa putto. So hi āyasmā padumuttarassa bhagavato
pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasañcayo amhākaṃ bhagavato
kāle mallarājassa deviyā kucchiyaṃ nibbatto katādhikārattā jātiyā
sattavassikakāleyeva mātāpitaro upasaṅkamitvā pabbajjaṃ yāci. Te ca "pabbajitvāpi
ācāraṃ tāva sikkhatu, sace taṃ nābhiramissati, idheva āgamissatī"ti anujāniṃsu.
So satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Satthāpissa upanissayasampattiṃ
oloketvā pabbajjaṃ anujāni. Tassa pabbajjāsamaye dinnaovādena bhavattayaṃ
ādittaṃ viya upaṭṭhāsi. So vipassanaṃ paṭṭhapetvā khuraggeyeva arahattaṃ pāpuṇi.
Yaṅkiñci sāvakena pattabbaṃ, "tisso vijjā catasso paṭisambhidā cha abhiññā
nava lokuttaradhammā"ti evamādikaṃ sabbaṃ adhigantvā asītiyā mahāsāvakesu
abbhantaro ahosi. Vuttañhetaṃ tena āyasmatā:-
           "mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci
        sāvakena pattabbaṃ sabbantaṃ anuppattaṃ mayā"tiādi. 2-
@Footnote: 1 Ma.mū. 12/240/203  2 vi. mahāvi. 1/380/285
    Yena bhagavā tenupasaṅkamīti so kirāyasmā ekadivasaṃ rājagahe piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhagavato vattaṃ dassetvā divāṭṭhānaṃ
gantvā udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā
cammakhaṇḍaṃ paññāpetvā nisinno kālaparicchedaṃ katvā samāpattiṃ samāpajji.
Athāyasmā yathākālaparicchedaṃ samāpattito vuṭṭhahitvā attano āyusaṅkhāre
olokesi. Tassa 1- te parikkhīṇā katipayamuhuttikā upaṭṭhahiṃsu, so cintesi "na
kho metaṃ paṭirūpaṃ, yamahaṃ satthu anārocetvā sabrahmacārīhi ca avidito idha
yathānisinnova parinibbāyissāmi. Yannūnāhaṃ satthāraṃ upasaṅkamitvā parinibbānaṃ
anujānāpetvā satthu vattaṃ dassetvā sāsanassa niyyānikabhāvadassanatthaṃ mayhaṃ
iddhānubhāvaṃ vibhāvento ākāse nisīditvā tejodhātuṃ samāpajjitvā
parinibbāyeyyaṃ. Evaṃ sante ye mayi assaddhā appasannā, tesampi pasādo
uppajjissati, tadassa tesaṃ dīgharattaṃ hitāya sukhāyā"ti. Evañca so āyasmā
cintetvā bhagavantaṃ upasaṅkamitvā sabbantaṃ tatheva akāsi. Tena vuttaṃ "atha
kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkamī"tiādi.
    Tattha parinibbānakālo meti "bhagavā mayhaṃ anupādisesāya nibbānadhātuyā
parinibbānakālo upaṭṭhito, tamahaṃ bhagavato ārocetvā parinibbāyitukāmomhī"ti
dasseti. Keci panāhu "na tāva thero jiṇṇo, na ca gilāno, parinibbānāya
ca satthāraṃ āpucchati, kiṃ tattha 1- kāraṇaṃ? `mettiyabhūmajakā bhikkhū pubbe maṃ
amūlakena pārājikena anuddhaṃsesuṃ, tasmiṃ adhikaraṇe vūpasantepi akkosantiyeva.
Tesaṃ  saddahitvā aññepi puthujjanā mayi agāravaṃ paribhavañca karonti. Imañca
dukkhabhāraṃ niratthakaṃ vahitvā kiṃ payojanaṃ, tasmāhaṃ idāniyeva parinibbāyissāmī'ti
sanniṭṭhānaṃ katvā satthāraṃ āpucchī"ti. Taṃ akāraṇaṃ. Na hi khīṇāsavā aparikkhīṇe
@Footnote: 1 Sī.,ka. tatthidaṃ  2 Sī. tatthidaṃ
Āyusaṅkhāre paresaṃ upavādādibhayena parinibbānāya cetenti ghaṭayanti vāyamanti,
na ca paresaṃ pasaṃsādihetu ciraṃ tiṭṭhanti, atha kho saraseneva attano
āyusaṅkhārassa parikkhayaṃ āgamenti. Yathāha:-
               "nābhikaṅkhāmi maraṇaṃ         nābhikaṅkhāmi jīvitaṃ
                kālañca paṭikaṅkhāmi        nibbisaṃ bhatako yathā"ti. 1-
Bhagavāpissa āyusaṅkhāraṃ oloketvā parikkhīṇabhāvaṃ ñatvā "yassadāni tvaṃ dabba
kālaṃ maññasī"ti āha.
    Vehāsaṃ abbhuggantvāti ākāsaṃ abhiuggantvā, vehāsaṃ gantvāti attho.
Abhisaddayogena hi idaṃ upayogavacanaṃ, attho pana bhummavasena veditabbo. Vehāsaṃ
abbhuggantvā kiṃ akāsīti āha "ākāse antalikkhe pallaṅkena nisīditvā"tiādi.
1- Tattha tejodhātuṃ samāpajjitvāti tejokasiṇacatutthajjhānasamāpattiṃ samāpajjitvā.
Thero hi tadā bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā ekamantaṃ ṭhito
"bhagavā kappasatasahassaṃ tumhepi saddhiṃ tattha tattha vasanto puññāni karonto
imamevatthaṃ sandhāya akāsiṃ, svāyamattho ajja matthakaṃ patto, idaṃ pacchimadassanan"ti
āha. Ye tattha puthujjanabhikkhū sotāpannasakadāgāmino ca, tesu ekaccānaṃ
mahantaṃ kāruññaṃ ahosi, ekacce ārodanappattā ahesuṃ. Athassa bhagavā
cittavāraṃ 2- ñatvā "tenahi dabba mayhaṃ bhikkhusaṃghassa ca iddhipāṭihāriyaṃ
dassehī"ti āha. Tāvadeva sabbo bhikkhusaṃgho sannipati. Athāyasmā dabbo
"ekopi hutvā bahudhā hotī"tiādinā 3- nayena āgatāni sāvakasādhāraṇāni
sabbāni pāṭihāriyāni dassetvā puna ca bhagavantaṃ vanditvā ākāsaṃ abbhuggantvā
ākāse paṭhaviṃ nimminitvā tattha pallaṅkena nisinno tejokasiṇasamāpattiyā
@Footnote: 1 khu.thera. 26/196/302 khu.thera. 26/606/356
@2 cha.Ma. cittācāraṃ  3 dī.Sī. 9/484/216, khu.paṭi. 31/102/115
Parikammaṃ katvā samāpattiṃ samāpajjitvā vuṭṭhāya sarīraṃ āvajjitvā puna samāpattiṃ
samāpajjitvā sarīrajjhāpanatejodhātuṃ adhiṭṭhahitvā parinibbāyi. Saha adhiṭṭhānena
sabbo kāyo agginā āditto ahosi. Khaṇeneva ca so aggi kappavuṭṭhānaggi
viya aṇumattampi saṅkhāragataṃ masimattampi tattha kiñci anavasesento adhiṭṭhānabalena
jhāpetvā nibbāyi. Tena vuttaṃ "atha kho āyasmā dabbo mallaputto"tiādi.
Tattha vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena
parinibbāyi.
    Jhāyamānassāti jāliyamānassa. Ḍayhamānassāti tasseva vevacanaṃ. Atha vā
jhāyamānassāti jālāpavattikkhaṇaṃ sandhāya vuttaṃ. Ḍayhamānassāti vītaccitaṅgārakkhaṇaṃ.
Chārikāti bhasmaṃ. Masīti kajjalaṃ. 1- Na paññāyitthāti na passittha, adhiṭṭhānabalena
sabbaṃ khaṇeneva antaradhāyitthāti attho. Kasmā pana thero uttarimanussadhammaṃ
iddhipāṭihāriyaṃ dassesi, nanu bhagavatā iddhipāṭihāriyakaraṇaṃ paṭikkhittanti? na
codetabbametaṃ gihīnaṃ sammukhā paṭihāriyakaraṇassa paṭikkhitattā. Tañca kho
vikubbanavasena, na panevaṃ adhiṭṭhānavasena. Ayaṃ panāyasmā dhammasāminā
āṇattova pāṭihāriyaṃ dassesi.
    Etamatthaṃ viditvāti etaṃ āyasmato dabbassa mallaputtassa anupādāparinibbānaṃ
sabbākārato viditavā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.
    Tattha abhedi kāyoti sabbo bhūtupādāyappabhedo catusantitarūpakāyo
bhijji, anavasesato ḍayhi, 2- antaradhāyi, anuppattidhammataṃ āpajji. Nirodhi saññāti
rūpāyatanādigocaratāya rūpasaññādibhedā sabbāpi saññā appaṭisandhikena
nirodhena nirujjhi. Vedanā sītibhaviṃsu sabbāti vipākavedanā kiriyavedanāti
sabbāpi vedanāappaṭisandhikanirodhena niruddhattā aṇumattampi vedanādarathassa
@Footnote: 1 Ma. masīti ājhāmaṃ kajjalaṃ  2 ka. nassi
Abhāvato sītibhūtā ahesuṃ, kusalākusalavedanā pana arahattaphalakkhaṇeyeva nirodhaṃ
gatā. "sītirahiṃsū"tipi paṭhanti. Santā 1- niruddhā ahesunti attho. Vūpasamiṃsu
saṅkhārāti vipākakiriyappabhedā sabbepi phassādayo saṅkhārakkhandhadhammā
appaṭisandhikanirodheneva niruddhattā visesena upasamiṃsu. Viññāṇaṃ atthamāgamāti
viññāṇampi vipākakiriyappabhedaṃ sabbaṃ appaṭisandhikanirodheneva atthaṃ vināsaṃ
upacchedaṃ agamā agacchi.
    Iti bhagavā āyasmato dabbassa mallaputtassa pañcannampi khandhānaṃ
pubbeyeva kilesābhisaṅkhārupādānassa anavasesato niruddhattā anupādāno viya
jātavedo appaṭisandhikanirodhena niruddhabhāvaṃ nissāya pītivegavissaṭṭhaṃ udānaṃ
udānesīti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 26 page 458-462. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10254              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10254              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4667              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4667              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]