ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        5. Brāhmaṇasuttavaṇṇanā
      [5] Pañcame sāvatthiyanti evaṃnāmake nagare. Taṃ hi savatthassa nāma
isino nivāsanaṭṭhāne māpitattā sāvatthīti vuccati yathā kākandī mākandīti.
Evantāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti:- yaṅkiñci manussānaṃ
upabhogaparibhogaṃ sabbamettha atthīti sāvatthi. Satthasamāyoge 3- ca kimettha
bhaṇḍamatthīti pucchite sabbamatthītipi vacanaṃ upādāya sāvatthīti.
@Footnote: 1 Sī.,Ma. padesaṃ  2 Sī. tapassubhallikānaṃ 3 ka. yattha samāyoge, pa.sū. 1/14/66

--------------------------------------------------------------------------------------------- page58.

Sabbadā sabbūpakaraṇaṃ sāvatthiyaṃ samohitaṃ tasmā sabbamupādāya sāvatthīti pavuccatīti. 1- Tassaṃ sāvatthiyaṃ, samīpatthe cetaṃ bhummavacanaṃ. Jetavaneti attano paccatthike jinātīti jeto, raññā vā paccatthike jane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃ nāmameva katanti jeto. Vanayatīti vanaṃ, attano sampattiyā sattānaṃ attani bhattiṃ karoti uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgavirutālāpehi mandamārutacalitarukkhasākhā- pallavahatthehi 2- ca "etha maṃ paribhuñjathā"ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Taṃ hi jetena kumārena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ sova tassa sāmī ahosi, tasmā jetavananti vuccati, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti mātāpitūhi katanāmavasena 3- sudatto nāma so mahāseṭṭhī, sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ deti, tasmā anāthapiṇḍikoti vuccati. Āramanti ettha pāṇino visesena pabbajitāti ārāmo, pupphaphalādisobhāya nātidūranāccāsannatādipañca- vidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā vasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantare 4- ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisanthārena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena @Footnote: 1 pa.sū. 1/14/66 2 Ma.... pattehi 3 Ma. gahitanāmanvayena, cha. gahitanāmavasena @4 cha.Ma. abbhantaraṃyeva, pa.sū. 1/14/66

--------------------------------------------------------------------------------------------- page59.

Buddhappamukhassa saṃghassa niyyātito, tasmā "anāthapiṇḍikassa ārāmo"ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme. Ettha ca "jetavane"ti vacanaṃ purimasāmiparikittanaṃ, "anāthapiṇḍikassa ārāme"ti pacchimasāmiparikittanaṃ. Ubhayampi dvinnaṃ pariccāgavisesaparidīpanena puññakāmānaṃ āyatiṃ diṭṭhānugatiāpajjanatthaṃ. Tattha hi dvārakoṭṭhakapāsādakaraṇavasena 1- bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catuppaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ pariccāgaparikittanena "evaṃ puññakāmā puññāni karontī"ti dassento dhammabhaṇḍāgāriko aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojetīti. Tattha siyā:- yadi bhagavā sāvatthiyaṃ viharati, "jetavane"ti na vattabbaṃ. Atha jetavane viharati, "sāvatthiyan"ti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā "samīpatthe etaṃ bhummavacanan"ti. Tasmā yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto "sāvatthiyaṃ viharati jetavane"ti vutto. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānadassanatthaṃ sesavacananti. Āyasmā ca sāriputtotiādīsu āyasmāti piyavacanaṃ. Casaddo samuccayattho. Rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāmoggallānoti pūjāvacanaṃ. Guṇavisesehi mahanto moggallānoti hi mahāmoggallāno. Revatoti khadiravaniyarevato, 2- na kaṅkhārevato. Ekasmiṃ hi divase bhagavā rattasāṇiparikkhitto viya suvaṇṇayūpo, pavāḷadhajaparivārito 3- viya suvaṇṇapabbato, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, sattaratanasamujjalāya caturaṅginiyā senāya parivuto 4- @Footnote: 1 cha.Ma.... pāsādamāpame, pa.sū. 1/14/67 2 Sī. khadiravanavāsirevato, @cha.Ma. khadiravanikarevato 3 ka. sajjhājaladharaparivārito 4 cha.Ma. parivārito

--------------------------------------------------------------------------------------------- page60.

Viya cakkavattirājā, mahābhikkhusaṃghaparivuto gaganamajjhe candaṃ uṭṭhāpento viya catunnaṃ parisānaṃ majjhe catusaccagabbhadhammaṃ 1- desento nisinno hoti. Tasmiṃ samaye ime aggasāvakā mahāsāvakā ca bhagavato pāde vandanatthāya upasaṅkamiṃsu. Bhikkhū āmantesīti attānaṃ parivāretvā nisinnabhikkhū te āgacchante dassetvā abhāsi. Bhagavā hi te āyasmante sīlasamādhipaññādiguṇasampanne paramena upasamena samannāgate paramāya ākappasampattiyā yutte upasaṅkamante passitvā pasannamānaso tesaṃ guṇavisesaparikittanatthaṃ bhikkhū āmantesi "ete bhikkhave brāhmaṇā āgacchanti, ete bhikkhave brāhmaṇā āgacchantī"ti. Pasādavasena etaṃ āmeḍitaṃ, pasaṃsāvasenātipi vattuṃ yuttaṃ. Evaṃ vutteti evaṃ bhagavatā te āyasmante "brāhmaṇā"ti vutte. Aññataroti nāmagottena pākaṭo tassaṃ parisāyaṃ nisinno eko bhikkhu. Brāhmaṇajātikoti brāhmaṇakule jāto. So hi uḷārabhogā brāhmaṇamahāsālakulā pabbajito. Tassa kira evaṃ ahosi "ime lokiyā ubhatosujātiyā brāhmaṇasikkhānipphattiyā ca brāhmaṇo hoti, na aññathāti vadanti, bhagavā ca ete āyasmante brāhmaṇāti vadati, handāhaṃ bhagavantaṃ brāhmaṇalakkhaṇaṃ puccheyyan"ti. Etadatthameva hi bhagavā tadā te there "brāhmaṇā"ti abhāsi. Brahmaṃ aṇatīti brāhmaṇoti hi jātibrāhmaṇānaṃ nibbacanaṃ. Ariyā pana bāhitapāpatāya brāhmaṇā. Vuttañhetaṃ "bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccatī"ti. 2- Vakkhati ca "bāhitvā pāpake dhamme"ti. Etamatthaṃ viditvāti etaṃ brāhmaṇasaddassa paramatthato sikhappattamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramatthabrāhmaṇabhāvadīpakaṃ udānaṃ udānesi. @Footnote: 1 cha.Ma. dhammaṃ 2 khu.dha. 25/388/83

--------------------------------------------------------------------------------------------- page61.

Tattha bāhitvāti bahi katvā, attano santānato nīharitvā samucchedappahānavasena pajahitvāti attho. Pāpake dhammeti lāmake dhamme, duccaritavasena tividhaduccaritadhamme, cittuppādavasena dvādasākusalacittuppāde, kammapathavasena dasākusalakammapathe, pavattibhedavasena anekabhedabhinne sabbepi akusaladhammeti attho. Ye caranti sadā satāti ye sativepullappattatāya sabbakālaṃ rūpādīsu chasupi ārammaṇesu satatavihāravasena 1- satā satimanto hutvā catūhi iriyāpathehi caranti. Satiggahaṇeneva cettha sampajaññampi gahitanti veditabbaṃ. Khīṇasaṃyojanāti catūhipi ariyamaggehi dasavidhassa saṃyojanassa samucchinnattā parikkhīṇasabbasaṃyojanā 2- buddhāti catusaccasambodhena buddhā. Te ca pana sāvakabuddhā paccekabuddhā sammāsambuddhāti tividhā, tesu idha sāvakabuddhā adhippetā. Te ve lokasmi brāhmaṇāti te seṭṭhatthena brāhmaṇasaṅkhāte dhamme 3- ariyajātiyā jātā, brāhmaṇabhūtassa vā bhagavato orasaputtāti imasmiṃ sattaloke paramatthato brāhmaṇā nāma, na jātigottamattehi, na jaṭādhāraṇādimattena vāti attho. Evaṃ imesu dvīsu suttesu brāhmaṇakarā dhammā arahattaṃ pāpetvā kathitā, nānajjhāsayatāya pana sattānaṃ desanāvilāsena abhilāpanānattena desanānānattaṃ veditabbaṃ. Pañcamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 57-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1285&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1285&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1513              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]