ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page65.

Dīgharattaṃ hitāya sukhāyā"ti. Paṭikkhipi thero "bhante mayhaṃ piṇḍapātaṃ gaṇhatha, mayhaṃ piṇḍapātaṃ gaṇhathā"ti vadantiyo "gacchatha tumhe katapuññā mahābhogā, ahaṃ duggatānaṃ saṅgahaṃ karissāmī"ti vatvā "bhante mā no nāsetha, saṅgahaṃ no karothā"ti vadantiyo punapi paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo "na attano pamāṇaṃ jānātha, apagacchathā"ti vatvā accharaṃ pahari. Tā therassa accharāsaddaṃ sutvā santajjitā ṭhātuṃ asakkontiyo palāyitvā devalokameva gatā. Tena vuttaṃ "pañcamattāni devatāsatāni paṭikkhipitvā"ti. Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ, ekasmiṃ kāle. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsanaṃ daḷhaṃ nivāsetvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā. Piṇḍāya pāvisīti piṇḍapātatthāya pāvisi. Daliddavisikhāti duggatamanussānaṃ vasanāvāso. 1- Kapaṇavisikhāti bhogapārijuññappattiyā dīnamanussānaṃ vāso. 2- Pesakāravisikhāti tantavāyavāso. 3- Addasā kho bhagavāti kathaṃ addasa? "ābādhā vuṭṭhito mama putto kassapo kiṃ nu kho karotī"ti āvajjento veḷuvane nisinno eva bhagavā dibbacakkhunā addasa. Etamatthaṃ viditvāti yāyaṃ āyasmato mahākassapassa pañcahi accharāsatehi upanītaṃ anekasūpaṃ anekabyañjanaṃ dibbapiṇḍapātaṃ paṭikkhipitvā kapaṇajanānuggahapaṭipatti vuttā, etamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramappicchatādassanamukhena khīṇāsavassa tādībhāvānubhāvadīpakaṃ 4- udānaṃ udānesi. Tattha anaññaposinti aññaṃ posetīti aññaposī, na aññaposī anaññaposī, attanā posetabbassa aññassa abhāvena adutiyo, ekakoti 5- attho. @Footnote: 1 Sī. vasanavāṭo cha.Ma. vasanokāso 2 Sī. vāṭo 3 Sī. tantavāyavāṭo @4 ka. tādibhāvānubhāvabhāvanaṃ 5 Sī.,Ma. ekaposīti

--------------------------------------------------------------------------------------------- page66.

Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena kucchiparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci alaggabhāvato. Athavā aññena aññatarena posetabbatāya abhāvato anaññapoSī. Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo, so anaññaposī nāma na hoti ekāyattavuttitāya. 1- Thero pana "yathāpi bhamaro pupphan"ti 2- gāthāya vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamapaṭipadāya thomesi. Aññātanti abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena appicchatāsantuṭṭhitāhi ñātaṃ. Athavā aññātanti sabbaso pahīnataṇhatāya lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena indriyesu uttamadamanena 3- dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ, asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ, tato eva rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā vuttanayeneva desanānānattaṃ veditabbaṃ. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. ekāyattavuttito 2 khu.dha. 25/49/25 @3 ka. uttamadamaṭṭhena


             The Pali Atthakatha in Roman Book 26 page 65-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1448&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1448&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1531              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1531              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]