ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        10. Bāhiyasuttavaṇṇanā
      [10] Dasame bāhiyoti tassa nāmaṃ. Dārucīriyoti dārumayacīro. Suppāraketi 3-
evaṃnāmake paṭṭane vasati. Ko panāyaṃ bāhiyo, kathañca dārucīriyo 4- ahosi,
kathaṃ suppārake paṭṭane paṭivasatīti?
      tatrāyaṃ anupubbīkathā:- ito kira kappasatasahassamatthake
padumuttarasammāsambuddhakāle eko kulaputto haṃsavatīnagare dasabalassa dhammadesanaṃ
suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ etadagge ṭhapentaṃ disvā
"mahā vatāyaṃ 5- bhikkhu, yo satthārā evaṃ etadagge ṭhapīyati, aho vatāhampi
anāgate evarūpassa sammāsambuddhassa sāsane pabbajitvā satthārā edise
ṭhāne etadagge ṭhapetabbo bhaveyyaṃ yathāyaṃ bhikkhū"ti taṃ ṭhānantaraṃ patthetvā
tadanurūpaṃ adhikārakammaṃ katvā yāvajīvaṃ puññaṃ katvā saggaparāyaṇo hutvā
devamanussesu saṃsaranto kassapadasabalassa sāsane pabbajitvā paripuṇṇasīlo
samaṇadhammaṃ karonatova jīvitakkhayaṃ patvā devaloke nibbatti. So ekaṃ buddhantaraṃ
devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe paṭisandhiṃ gaṇhi,
taṃ bāhiyaraṭṭhe jātattā bāhiyoti sañjāniṃsu. So vayappatto gharāvāsaṃ
vasanto vaṇijjatthāya bahūnaṃ bhaṇḍānaṃ nāvaṃ pūretvā samuddaṃ pavisitvā
aparāparaṃ sañcaranto satta vāre saddhiṃyeva parisāya attano 6- nagaraṃ upagañchi.
@Footnote: 1 khu.dha. 25/176/48                2 khu.dha. 25/306/69
@3 Ma. suppādaketi, khu.u. 25/10/101   4 Ma.,ka. dārucīradharo
@5 Ma. lābhā vatāyaṃ, ka. uḷāro vatāyaṃ
@6 Sī. siddhatthova attano, ka.siddhiyātro ca attano
      Aṭṭhamavāre pana "suvaṇṇabhūmiṃ gamissāmī"ti āropitabhaṇḍo nāvaṃ abhiruhi.
Nāvā mahāsamuddaṃ ajjhogāhetvā icchitappadesaṃ appatvāva samuddamajjhe
vipannā. Mahājano macchakacchapabhakkho ahosi. Bāhiyo pana ekaṃ nāvāphalakaṃ
gahetvā taranto ūmivegena mandamandaṃ khipamāno sattame divase suppārakapaṭṭanasamīpe
tīraṃ pāpuṇi. So vatthānaṃ bhassitvā 1- samudde patitattā jātarūpeneva
samuddatīre nipanno parissamaṃ vinodetvā assāsamattaṃ labhitvā uṭṭhāya
lajjāya gumbantaraṃ pavisitvā acchādanaṃ 2- aññaṃ kiñci apassanto akkanāḷāni
chinditvā vākehi paliveṭhetvā nivāsanapārupanāni 3- katvā acchādesi. Keci
pana "dāruphalakāni vijjhitvā vākena āvuṇitvā nivāsanapārupanaṃ katvā
acchādesī"ti vadanti. Evaṃ sabbathāpi dārumayacīradhāritāya "dārucīriyo"ti
purimavohārena "bāhiyo"ti ca paññāyittha.
      Taṃ ekaṃ kapālaṃ gahetvā vuttaniyāmena suppārakapaṭṭane piṇḍāya carantaṃ
disvā manussā cintesuṃ "sace loke arahanto nāma honti, evaṃvidhehi
bhavitabbaṃ, kinnu kho ayaṃ ayyo vatthaṃ dīyamānaṃ gaṇheyya, udāhu appicchatāya
na gaṇheyyā"ti vīmaṃsantā nānādisāhi vatthāni upanesuṃ. So cintesi "sacāhaṃ
iminā niyāmena nāgamissaṃ, nayime evaṃ mayi pasīdeyyuṃ, yannūnāhaṃ imāni
paṭikkhipitvā imināva nīhārena vihareyyaṃ, evaṃ me lābhasakkāro uppajjissatī"ti.
So evaṃ cintetvā kohaññe ṭhatvā vatthāni na paṭiggaṇhi. Manussā "aho
appiccho vatāyaṃ ayyo"ti bhiyyoso mattāya pasannamānasā mahantaṃ
sakkārasammānaṃ kariṃsu.
      Sopi bhattakiccaṃ katvā avidūraṭṭhāne ekaṃ devāyatanaṃ agamāsi. Mahājano
tena saddhiṃ eva gantvā taṃ devāyatanaṃ paṭijaggitvā adāsi. So "ime mayhaṃ
@Footnote: 1 Ma. galitvā  2 ka. kopinacchādanaṃ
@3 cha.Ma. nivāsanapāvuraṇāni, evamuparipi
Cīradhāraṇamatte pasīditvā evaṃvidhaṃ sakkārasammānaṃ karonti, etesaṃ mayā
ukkaṭṭhavuttinā bhavituṃ vaṭṭatī"ti sallahukaparikkhāro appicchova hutvā vihāsi.
"arahā"ti pana tehi sambhāvīyamāno "arahā"ti attānaṃ amaññi, uparūpari
cassa sakkāragarukāro abhivaḍḍhi, lābhī ca ahosi uḷārānaṃ paccayānaṃ. Tena
vuttaṃ "tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre
sakkato hoti 1- garukato"tiādi.
      Tattha sakkatoti sakkaccaṃ ādarena upaṭṭhānavasena sakkato. Garukatoti
guṇavisesayuttoti adhippāyena pāsāṇacchattaṃ viya garukaraṇavasena garukato.
Mānitoti manasā sambhāvanavasena mānito. Pūjitoti pupphagandhādīhi pūjāvasena
pūjito. Apacitoti abhippasannacittehi maggadānaāsanābhiharaṇādivasena apacito.
Lābhī cīvara .pe. Parikkhārānanti paṇītappaṇītānaṃ uparūpari upanīyamānānaṃ
cīvarādīnaṃ catunnaṃ paccayānaṃ labhanavasena lābhī.
      Aparo nayo:- sakkatoti sakkārappatto. Garukatoti garukārappatto.
Mānitoti bahumānito manasā piyāyito ca. Pūjitoti catupaccayābhipūjāya pūjito.
Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate
paṇītappaṇīte denti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so
garukato, yaṃ manasā piyāyanti bahumaññanti ca, so mānito. Yassa sabbametaṃ 2-
pūjanavasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena
paramanipaccakāraṃ karonti, so apacito. Bāhiyassa pana te
sabbametaṃ 2- akaṃsu. Tena vuttaṃ "bāhiyo dārucīriyo suppārake paṭivasati
sakkato"tiādi. Ettha ca cīvaraṃ so aggaṇhantopi "ehi bhante imaṃ vatthaṃ
paṭiggaṇhāhī"ti upanāmanavasena cīvarassāpi "lābhī"tveva vutto.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. sabbampetaṃ
      Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa bahūhi manussehi
"arahā"ti vuccamānassa tassa idāni vuccamānākārena cetaso parivitakko
udapādi cittassa micchāsaṅkappo uppajji. Kathaṃ? ye kho keci loke
arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataroti. Tassattho:-
ye imasmiṃ sattaloke kilesārīnaṃ hatattā pūjāsakkārādīnañca arahabhāvena
arahanto, ye kilesārīnaṃ 1- hananena arahattamaggaṃ samāpannā, tesu ahaṃ ekoti.
      Purāṇasālohitāti purimasmiṃ bhave sālohitā bandhusadisā 2- ekato
katasamaṇadhammā devatā. Keci pana "purāṇasālohitāti purāṇakāle bhavantare
sālohitā mātubhūtā ekā devatā"ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhipitvā
purimoyevattho gahito.
      Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ
vippakāraṃ disvā satta bhikkhū saṃvegappattā "yāva sāsanaṃ na antaradhāyati, tāva
attano patiṭṭhaṃ karissāmā"ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ
pabbataṃ disvā "jīvite sālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū"ti
vatvā nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā
samaṇadhammaṃ kariṃsu. Tesu saṃghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So
uttarakuruto piṇḍapātaṃ ānetvā te bhikkhū āha "āvuso ito piṇḍapātaṃ
paribhuñjathā"ti. Te "tumhe bhante attano ānubhāvena evaṃ akattha, mayampi
sace tumhe viya visesaṃ nibbattessāma, sayameva āharitvā bhuñjissāmā"ti
bhuñjituṃ na icchiṃsu. Tato dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi, sopi
tatheva piṇḍapātamādāya tattha gantvā itare nimantesi, tepi tatheva paṭikkhipiṃsu.
@Footnote: 1 ka. vā tesaṃ kilesārīnaṃ  2  Sī. purimasmiṃ bhave lohitabaddhaparisā
Tesu arahattappatto parinibbāyi, anāgāmī suddhāvāsabhūmiyaṃ nibbatti. Itare
pana pañca janā ghaṭentā vāyamantāpi visesaṃ nibbattetuṃ nāsakkhiṃsu. Te
asakkontā tattheva parisussitvā devaloke nibbattā ekaṃ buddhantaraṃ
devesuyeva saṃsaritvā imasmiṃ buddhuppāde devalokato cavitvā tattha tattha
kulaghare nibbattiṃsu. Tesu hi eko pukkusāti 1- rājā ahosi, eko kumārakassapo,
eko dabbo mallaputto, eko sabhiyo  paribbājako, eko bāhiyo dārucīriyo.
Tattha yo so anāgāmī brahmaloke nibbatto, taṃ sandhāyetaṃ vuttaṃ "purāṇasālohitā
devatā"ti. Devaputtopi hi devadhītā viya devo eva devatāti katvā
devatāti vuccati "athakho aññatarā devatā"tiādīsu viya. Idha pana brahmā
devatāti adhippeto.
      Tassa hi brahmuno tattha nibbattasamanantarameva attano brahmasampattiṃ
oloketvā āgataṭṭhānaṃ āvajjentassa sattannaṃ janānaṃ pabbataṃ āruyha
samaṇadhammakaraṇaṃ, tatthekassa parinibbutabhāvo, anāgāmiphalaṃ patvā attano ca
ettha nibbattabhāvo upaṭṭhāsi. So "kattha nu kho itare pañca janā"ti
āvajjento kāmāvacaradevaloke tesaṃ nibbattabhāvaṃ ñatvā aparabhāge kālānukālaṃ
"kinnu kho karontī"ti tesaṃ pavattiṃ oloketiyeva. Imasmiṃ pana kāle "kahaṃ
nu kho"ti āvajjento bāhiyaṃ suppārakapaṭṭanaṃ upanissāya dārucīradhāriṃ
kohaññena jīvikaṃ kappentaṃ disvā "ayaṃ mayā saddhiṃ pubbe nisseṇiṃ
bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ karonto atisallekhavuttiyā jīvite
anapekkho arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni sambhāvanādhippāyo
anarahāva arahattaṃ paṭijānitvā vicarati lābhasakkārasilokaṃ nikāmayamāno,
dasabalassa ca nibbattabhāvaṃ na jānāti, handa naṃ saṃvejetvā buddhuppādaṃ
@Footnote: 1 cha.Ma. pakkusāti
Jānāpessāmī"ti tāvadeva brahmalokato otaritvā rattibhāge suppārakapaṭṭane
dārucīriyassa 1- sammukhe pāturahosi. Bāhiyo attano vasanaṭṭhāne uḷārobhāsaṃ
disvā "kinnu kho etan"ti bahi nikkhamitvā olokento ākāse ṭhitaṃ
mahābrahmānaṃ disvā añjaliṃpaggayha "ke tumhe"ti pucchi. Athassa so brahmā
"ahante porāṇakasahāyo tadā anāgāmiphalaṃ patvā brahmaloke nibbatto,
tvampana kiñci visesaṃ nibbattetuṃ asakkonto tadā puthujjanakālakiriyaṃ katvā
saṃsaranto idāni titthiyavesadhārī anarahāva samāno `arahā ahan'ti imaṃ laddhiṃ
gahetvā vicarasīti ñatvā āgato, neva kho tvaṃ bāhiya arahā, paṭinissajjetaṃ
pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāya, sammāsambuddho
loke uppanno. So hi bhagavā arahā, gaccha naṃ payirupāsassū"ti āha. Tena
vuttaṃ "athakho bāhiyassa dārucīriyassa purāṇasālohitā devatā"tiādi.
      Tattha anukampikāti anuggahasīlā karuṇādhikā. Atthakāmāti hitakāmā
mettādhikā. Purimapadena cettha bāhiyassa dukkhāpanayanakāmataṃ tassā devatāya
dasseti, pacchimena hitūpasaṃhāraṃ. Cetasāti attano cittena, cetosīsena cettha
cetopariyañāṇaṃ gahitanti veditabbaṃ. Cetoparivitakkanti tassa cittappavattiṃ.
Aññāyāti jānitvā. Tenupasaṅkamīti veyyathāpi nāma balavā puriso samiñjitaṃ
vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke
antarahito bāhiyassa purato pātubhavanavasena upasaṅkami. Etadavocāti "ye kho
keci loke arahanto vā"tiādipavattamicchaparivitakkaṃ bāhiyaṃ sahoḍhaṃ 2- coraṃ
gaṇaṃhanto viya "neva kho tvaṃ bāhiya arahā"tiādikaṃ etaṃ idāni vuccamānaṃ
vacanaṃ brahmā avoca. Neva kho tvaṃ bāhiya arahāti etena tadā bāhiyassa
asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggaṃ vā samāpannoti etena sekkhabhāvaṃ,
@Footnote: 1 ka. dāruācīrikassa  2 Sī. sabhaṇḍaṃ
Ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā
vā assa arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi
paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya
ariyamaggeti paṭipadā. Assāti bhaveyyāsi.
      Ayañcassa arahattādhimāno kiṃ nissāya uppannoti? "appicchatāya
Santuṭṭhitāya sallekhatāya dīgharattaṃ katādhikārattā tadaṅgappahānavasena kilesānaṃ
vihatattā arahattādhimāno uppanno"ti keci vadanti. Apare panāhu "bāhiyo
paṭhamādijjhānacatukkalābhī, tasmāssa vikkhambhanappahānena kilesānaṃ asamudācārato
arahattādhimāno uppajjatī"ti. Tadubhayampi tesaṃ matimattameva "sambhāvanādhippāyo
lābhasakkārasilokaṃ nikāmayamāno"ti ca aṭṭhakathāyaṃ āgatattā. Tasmā
vuttanayenevettha attho veditabbo.
      Atha bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi
"aho bhāriyaṃ vata kammaṃ, yamahaṃ arahāti cintesiṃ, ayañca `arahattagāminī
paṭipadāpi te natthī'ti vadati, atthi nu kho loke koci arahā"ti. Atha naṃ pucchi.
Tena vuttaṃ "atha ke carahi devate 1- loke arahanto vā arahattamaggaṃ vā
samāpannā"ti.
      Tattha athāti pucchārambhe nipāto. Ke carahīti ke etarahi. Loketi okāsaloke
ayaṃ hettha adhippāyo:- bhājanalokabhūte sakalajambudīpatale kasmiṃ ṭhāne 2-
arahanto vā arahattamaggaṃ vā samāpānnā etarahi viharanti, yattha mayante
upasaṅkamitvā tesaṃ ovāde ṭhatvā vaṭṭadukkhato muñcissāmāti. Uttaresūti
suppārakapaṭṭanato pubbuttaradisābhāgaṃ sandhāya vuttaṃ.
@Footnote: 1 Ma. sadevake  2 Ma. asukasmiṃ ṭhāne
      Arahanti   ārakattā arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre
ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattā. Arīnaṃ vā hatattā arahaṃ.
Bhagavatā hi kilesārayo anavasesato ariyamaggena hatā samucchinnāti. Arānaṃ vā
hatattā arahaṃ. Yañca avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārāraṃ jarāmaraṇanemi
āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ
saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapaṭhaviyaṃ patiṭṭhāya saddhāhatthena
kammakkhayakarañāṇapharasuṃ gahetvā sabbepi arā hatā vihatā viddhaṃsitāti. Arahatīti
vā arahaṃ. Bhagavā hi sadevake loke aggadakkhiṇeyyattā uḷāre cīvarādipaccaye
pūjāvisesañca arahati. Rahābhāvato vā arahaṃ. Tathāgato hi sabbaso
samucchinnarāgādikilesattā pāpakilesassāpi asambhavato pāpakaraṇe rahābhāvatopi arahanti
vuccati.
      Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Bhagavā hi
abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe
dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe bhāvetabbato
abhisambujjhi. Vuttañhetaṃ:-
             "abhiññeyyaṃ abhiññātaṃ      bhāvetabbañca bhāvitaṃ
              pahātabbaṃ pahīnamme       tasmā buddhosmi brāhmaṇā"ti 1-
      apica kusale dhamme anavajjasukhavipākato, akusale dhamme
sāvajjadukkhavipākatotiādinā sabbattikadukādivasena 2- ayamattho netabbo. Iti
aviparītaṃ sayambhuñāṇena sabbākārato sabbadhammānaṃ abhisambuddhattā sammāsambuddhoti
ayamettha saṅkhePo. Vitthāro pana visuddhimagge 3- āgatanayeneva veditabbo.
Arahattāyāti aggaphalapaṭilābhāya. Dhammaṃ desetīti ādikalyāṇādiguṇavisesayuttaṃ
@Footnote: 1 khu.su. 25/564/448,Ma.Ma. 13/399/385  2 Sī. sabbākāravasena
@3 visudadhi. 1/258 (syā)
Sīlādipaṭipadādhammaṃ samathavipassanādhammameva vā veneyyajjhāsayānurūpaṃ upadisati
katheti.
      Saṃvejitoti "dhiratthu vata bho puthujjanabhāvassa, yenāhaṃ anarahāva samāno
arahāti amaññiṃ, sammāsambuddhañca loke uppajjitvā dhammaṃ desentaṃ na jāniṃ,
dujjānaṃ kho panid jīvitaṃ, dujjānaṃ maraṇan"ti saṃvegamāpādito, devatāvacanena
yathāvuttenākārena saṃviggamānasoti attho. Tāvadevāti tasmiṃyeva khaṇe. Suppārakā
pakkāmīti buddhoti nāmasavanena 1- uppannāya buddhārammaṇāya pītiyā saṃvegena
ca codiyamānahadayo suppārakapaṭṭanato sāvatthiṃ uddissa pakkanto. Sabbattha
ekarattiparivāsenāti sabbasmiṃ magge ekarattivāseneva agamāsi. Suppārakapaṭkanato
hi sāvatthī vīsayojanasate hoti, tañcāyaṃ ettakaṃ addhānaṃ ekarattivāsena
agamāsi. Yathā suppārakato nikkhanto, tadaheva sāvatthiṃ sampattoti.
      Kathampanāyaṃ evaṃ agamāsi? devatānubhāvena, "buddhānubhāvenā"tipi vadanti.
"sabbattha ekarattiparivāsenā"ti pana vuttattā maggassa ca vīsayojanasatikattā
antarāmagge gāmanigamarājadhānīsu yattha yattha rattiyaṃ vasati, tattha tattha dutiyaṃ
aruṇaṃ anuṭṭhāpetvā sabbattha ekarattivāseneva sāvatthiṃ upasaṅkamīti ayamattho
dīpito hotīti. Nayidaṃ evaṃ daṭṭhabbaṃ. Sabbasmimpi 2- vīsayojanasatike magge
ekarattivāsenāti issa atthassa adhippetattā. Ekarattimattaṃ so sakalasmiṃ
tasmiṃ magge vasitvā pacchimadivase pubbaṇhasamaye sāvatthiṃ anuppattoti.
      Bhagavāpi bāhiyassa āgamanaṃ ñatvā "na tāvassa indriyāni paripākaṃ
gatāni. Khaṇantare pana paripākaṃ gamissantī"ti tassa indriyānaṃ paripākaṃ
āgamayamāno mahābhikkhusaṃghaparivuto tasmiṃ khaṇe sāvatthiṃ piṇḍāya pāvisi. So ca
@Footnote: 1 cha.Ma. nāmampi savanena  2 cha.Ma. sabbasmiṃ
Jetavanaṃ pavisitvā bhuttapātarāse kāyālasiyavimocanatthaṃ abbhokāse caṅkamante
sambahule bhikkhū passitvā "kahaṃ nu kho etarahi bhagavā"ti pucchi. Bhikkhū "bhagavā
sāvatthiṃ piṇḍāya paviṭiṭho"ti vatvā pucchiṃsu "tvaṃ pana kuto āgato"ti.
Suppārakapaṭṭanato āgatomhīti. Dūratosi āgato, nisīda tāva pāde dhovitvā makkhetvā
thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhasīti. "ahambhante attano jīvitantarāyaṃ
na jānāmi, ekarattenevamhi 1- katthacipi ciraṃ aṭṭhatvā anisīditvā vīsayojanasatikaṃ
maggaṃ āgato, satthāraṃ passitvāva vissamissāmī"ti vatvā taramānarūpo sāvatthiṃ
pavisitvā anopamāya buddhasiriyā virocamānaṃ bhagavantaṃ passi. Tena vuttaṃ "tena
kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Athakho bāhiyo
dārucīriyo yena te bhikkhū tenupasaṅkamī"tiādi.
      Tattha kahanti kattha. Nūti saṃsaye, khoti padapūraṇe, kasmiṃ nu kho
padeseti attho. Dassanakāmamhāti daṭṭhukāmā amha. 2- Mayaṃ hi taṃ bhagavantaṃ andho
viya cakkhuṃ, badhiro viya sotaṃ, mūgo viya kalyāṇavākkaraṇaṃ, hatthapādavikalo viya
hatthapāde, daliddo viya dhanasampadaṃ, 3- kantāraddhānaṃ paṭipanno viya khemantabhūmiṃ,
rogābhibhūto viya ārogyaṃ, mahāsamudde bhinnanāvo viya mahākullaṃ passituṃ
upasaṅkamituñca icchāmāti dasseti. Taramānarūpoti taramānākāro.
      Pāsādikanti battiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya
samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa
janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇa-
aṭṭhārasaāveṇikabuddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā
sarikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādārahaṃ vā. Santindriyanti
@Footnote: 1 ka. katipayadivasehi  2 ka. dassanakāmāti daṭṭhukāmā  3 Sī. ratanasampadaṃ
Cakkhvādipañcindriyalolabhāvāpagamanena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa
manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathamanuppattanti
lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā
adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya ceva hatthapādakukkuccābhāvato
davādiabhāvato 1- ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya ceva
niratthakavācābhāvato davādiabhāvato 2- ca vācāya guttaṃ. Yatindriyanti
suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhānupekkhābhāvato ca
manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ
punānāgamanato, kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi
kāraṇehi nāgaṃ. Ettha ca pāsādikanti iminā rūpakāyena bhagavato pamāṇabhūtataṃ
dīpeti, pasādanīyanti iminā dhammakāyena, santindriyantiādinā sesehi
pamāṇabhūtataṃ dīpeti. Tena catuppamāṇike lokasannivāse anavasesato sattānaṃ
bhagavato pamāṇabhāvo pakāsitoti veditabbo.
      Evaṃbhūtañca bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā "cirassaṃ vata me
sammāsambuddho diṭṭho"ti haṭṭhatuṭṭho pañcavaṇṇāya pītiyā nirantaraṃ phuṭṭhasarīro
pītivipphāritavivaṭaniccalalocano diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro bhagavato
sarīrappabhāvemajjhaṃ ajjhogāhetvā tattha nimmujjanto bhagavato samīpaṃ upasaṅkamitvā
pañcapatiṭṭhitena vanditvā bhagavato pāde sambāhanto paricumbanto "desetu
me bhante bhagavā dhamman"ti āha. Tena vuttaṃ "bhagavato pāde sirasā
nipatitvā bhagavantaṃ etadavoca `desetu me bhante bhagavā dhammaṃ, desetu sugato
dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.
@Footnote: 1 Sī. tādibhāvato  2 Sī. davāravābhāvato
      Tattha sugatoti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammāgatattā,
sammāgadattā sugto. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhaṃ
anavajjaṃ. Kiṃ pana tanti? ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno
gato, aññepi gametīti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ amataṃ nibbānaṃ
gatoti sundaraṃ ṭhānaṃ gatattā sugato. Sammā ca gatattā sugato tena tena
maggena pahīne kilese puna apaccāgamanato. Vuttañhetaṃ:-
           "sotāpattimaggena ye kilesā pahīnā, te kilese na
        puneti na pacceti na paccāgacchatīti sugato. Sakadāgāmi .pe.
        Arahattamaggena .pe. Na paccāgacchatīti sugato"ti. 1-
      Athavā sammā gatattāti tīsupi avatthāsu sammāpaṭipattiyā gatattā,
supaṭipannattāti attho. Dīpaṅkarapādamūlato hi paṭṭhāya yāva mahābodhimaṇḍā, tāva
samatiṃsapāramipūritāya sammāpaṭittiyā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya
koṭiṃ pāpuṇitvā sabbalokassa hitasukhameva paribrūhanto sassataṃ ucchedaṃ kāmasukhaṃ
attakilamathanti ime ante anupagacchantiyā anuttarāya bojjhaṅgabhāvanāsaṅkhātāya
majjhimāya paṭipadāya ariyasaccesu tato paraṃ samadhigatadhammādhipateyyo 2-
sabbasattesu avisayāya sammāpaṭipattiyā ca gato paṭipannoti evampi sammāgatattā
sugato. Sammā cesa gadati yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sugato. Vuttampi
cetaṃ:-
           "kālavādī bhūtavādī atthavādī vinayavādī nidhānavatiṃ vācaṃ
        bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitan"ti. 3-
@Footnote: 1 khu. cūḷa. 30/192/99  2 Sī. samadhigatadhammādhipateyyāya 3 dī.Sī. 9/9/5,
@Ma.u. 14/14/13
      Aparampi vuttaṃ:-
           "yā sā vācā abhūtā atacchā anatthasañhitā, yā ca
        paresaṃ appiyā amanāpā, na tathāgato taṃ vācaṃ bhāsatī"tiādi. 1-
      Evaṃ sammā gadattāpi sugato.
      Yaṃ mamassa dīgharattaṃ hitāya sukhāyāti yaṃ dhammassa upadisanaṃ cirakālaṃ mama
jhānavimokkhādihitāya tadadhigantabbasukhāya ca siyā. Akālo kho tāva bāhiyāti
tava dhammadesanāya na tāva kāloti attho. Kiṃ pana bhagavato sattahitapaṭipattiyā
akālopi nāma atthi, 2- yato bhagavā kālavādīti? vuccate:- kāloti cettha
veneyyānaṃ indriyaparipākakālo adhippeto. Yasmā pana tadā bāhiyassa attano
indriyānaṃ paripakkāparipakkabhāvo dubbiññeyyo, tasmā bhagavā taṃ avatvā
attano antaravīthiyaṃ ṭhitabhāvamassa kāraṇaṃ apadisanto "antaragharaṃ paviṭṭhamhā"ti
āha. Dujjānanti dubbiññeyyaṃ. Jīvitantarāyānanti jīvitassa antarāyakaradhammānaṃ
vattanaṃ avattanaṃ vāti vattukāmo sambhamavasena "jīvitantarāyānan"ti āha. Tathā
hi anekapaccayapaṭibaddhavuttijīvaṃ anekarūpā ca tadantarāyā. 3- Vuttaṃ hi:-
         "ajjeva kiccamātappaṃ      ko jaññā maraṇaṃ suve
          na hi no saṅgarantena     mahāsenena maccunā"ti. 4-
      Kasmā panāyaṃ jīvitantarāyameva tāva purakkharoti? nimittaññutāya
adiṭṭhakosallena vā"ti 5- keci. Apare "devatāya santike jīvitantarāyassa
sutattā"ti vadanti. Antimabhavikattā pana upanissayasampattiyā codiyamāno evamāha.
Na hi tesaṃ appattārahattānaṃ jīvitakkhayo hoti. Kiṃ pana kāraṇā bhagavā tassa
@Footnote: 1 Ma.Ma. 13/86/63  2 Ma. natthi  3 Sī. bādhakantarāyā
@4 Ma.u. 14/272/241  5 ariṭṭhakosallalena cāti (?)
Dhammaṃ desetukāmova dvikkhattuṃ paṭikkhipi? evaṃ kirassa ahosi "imassa maṃ
diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ phuṭṭhaṃ, 1- atibalavā pītivego,
dhammaṃ sutvāpi na tāva sakkhissati paṭivijjhituṃ. Yāva pana majjhattupekkhā saṇṭhāti,
tāva tiṭṭhatu, vīsayojanasataṃ maggaṃ āgatattā darathopissa kāye balavā, sopi tāva
paṭipassambhatū"ti. Tasmā dvikkhattuṃ paṭikkhipi. Keci pana "dhammassavane ādarajananatthaṃ
bhagavā evamakāsī"ti vadanti. Tatiyavāraṃ yācito pana majjhattupekkhaṃ darathapaṭipassaddhiṃ
paccupaṭṭhitañcassa jīvitantarāyaṃ disvā "idāni dhammadesanāya kālo"ti cintetvā
"tasmā tihā"tiādinā 2- dhammadesanaṃ ārabhi.
      Tattha tasmāti yasmā tvaṃ ussukkajāto hutvā ativiya maṃ yācasi, yasmā
vā jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā.
Tihāti nipātamattaṃ. Teti tayā. Evanti idāni vattabbākāraṃ vadati.
      Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ
kātabbaṃ. Yadā pana sikkhitabbaṃ, taṃ dassento "diṭṭhe diṭṭhamattaṃ
bhavissatī"tiādimāha.
      Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā
hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na aniccādisabhāvaṃ, evaṃ sesaṃ.
Cakkhudvārikaviññāṇena hi me diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Athavā
diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇena rūpavijānananti attho. Mattanti pamāṇaṃ.
Diṭṭhā mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva cittaṃ bhavissatīti
attho. Idaṃ vuttaṃ hoti:- yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati na dussati
na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva 3- me javanaṃ bhavissati,
cakkhuviññāṇappamāṇeneva javanaṃ ṭhapessāmīti.
@Footnote: 1 cha.Ma. phuṭaṃ  2 khu.u. 25/10/102  3 Sī..Ma.,ka. cakkhuviññāṇena rajjanamattameva
      Athavā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭhaṃ rūpaṃ, diṭṭhamattaṃ nāma tatheva
uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati
na dussati na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena
javanaṃ uppādessāmi, nāhantaṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ
dassāmīti evamettha attho veditabbo. 1- Eseva nayo sutamute. Mutanti ca
tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte
viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ.
Tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati na
dussati na muyhati, evaṃ rajjanādivasena ca uppajjituṃ adatvā āvajjanappamāṇeneva
cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te bāhiya sikkhitabbanti
evaṃ imāya paṭipadāya tayā bāhiya tissannaṃ sikkhānaṃ anuvattanavasena sikkhitabbaṃ.
      Iti bhagavā bāhiyassa saṅkhittarucitāya 2- chahi viññāṇakāyehi saddhiṃ
chaḷārammaṇabhedabhinnaṃ vipassanāya visayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā
tatthassa ñātatīraṇapariññaṃ dasseti. Kathaṃ? ettha hi rūpāyatanaṃ passitabbaṭṭhena
diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi
yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā,
yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ,
avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti. Ayaṃ
hettha 3- adhippāyo sutādīsupi.
      Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha maggamalena 4- pahānapariññaṃ
dassetuṃ "yato kho te bāhiyā"tiādi āraddhaṃ. Tattha yatoti yadā,
@Footnote: 1 cha.Ma. daṭṭhabbo  2 Sī. cittarucitāya
@3 cha.Ma. ayamettha  4 Sī. uparibhāgena, ka. upari saha malena
Yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā,
diṭṭhādipaṭibaddhena rāgādināvā. Idaṃ vuttaṃ hoti:- bāhiya tava yasmiṃ kāle
yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena
diṭṭhādimattaṃ bhavissati, tasmiṃ kāle tena vā kāraṇena diṭṭhādipaṭibaddhena
rāgādinā saha na bhavissasi, ratto vā duṭṭho vā muḷho vā na bhavissasi,
pahīnarāgādikattā tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato
tvaṃ bāhiya na tatthāti yadā yasmā vā tvaṃ tena rāgena vā ratto dosena
vā duṭṭho mohena vā muḷho na bhavissasi, tadā tasmā vā tvaṃ tattha
diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā "etaṃ mama,
esohamasmi, eso me attā"ti taṇhāmānadiṭṭhīhi allīno patiṭṭhito na
bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā.
      Tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantarenāti yadā tvaṃ bāhiya
tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva
idhaloke na paraloke na ubhayatthāpi. Esevanto dukkhassāti kilesadukkhassa ca
vaṭṭadukkhassa ca ayameva hi anto ayaṃ paricchedo 1- parivaṭumabhāvoti ayameva hi
ettha attho. Ye pana "ubhayamantarenā"ti padaṃ gahetvā antarābhavaṃ nāma
icchanti, tesaṃ taṃ micchā. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva.
Antarenāti vacanaṃ pana vikappantaradīpanaṃ, tasmā ayamettha attho "neva idha na
huraṃ aparo vikappo na ubhayan"ti.
      Athavā antarenāti vacanaṃ pana vikappantarābhāvadīpanaṃ, tassattho "neva
idha na huraṃ ubhayamantare pana na aññaṃ ṭhānaṃ atthī"ti. Yepi ca
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
"antarāparinibbāyī sambhavesī"ti ca imesaṃ suttapadānaṃ atthaṃ ayoniso gahetvā
"atthiyeva antarābhavo"ti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ
anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena
parinibbāyatīti antarāparinibbāyī, na antarābhavabhūtoti purissa suttapadassa attho.
Pacchimassa ca ye bhūtā eva, na bhavissanti, te khīṇāsavā purimapade bhūtāti
vuttā. Tabbiruddhatāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā
sekkhā puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ
vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca
bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī
nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti,
yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino, tato paraṃ bhūtāti attho.
Tasmā natthīti paṭikkhipitabbā. Sati hi ujuke pāḷianugate atthe kiṃ
aniddhāritasāmatthiyena antarābhavena parikappitena payojananti.
      Ye pana "santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu
pātubhāvo diṭṭho, yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ
saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati
antarābhave yujjati, na aññathā"ti yuttiṃ vadanti. Tena hi iddhimato
cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato
idhūpasaṅkamanena ito vā brahmalokagamanena yutti vattabbā. Yadi sabbattheva
avicchinnadese dhammānaṃ pavatti icchitā, yadipi siyā iddhimantānaṃ iddhivisayo
acinteyyoti. Taṃ idhāpi samānaṃ 1- "kammavipāko acinteyyo"ti vacanato. 2- Tasmā
taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena
@Footnote: 1 Ma. pamāṇaṃ  2 aṅa. catukka. 21/77/91
Vicchinnadese pātubhavanti, katthaci avicchinnadese. Tathāhi mukhaghosādīhi paccayehi
aññasmiṃ dese ādāsapabbatadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ
nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha
saṅkhePo. Vitthāro pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavakathāvicāro
kathāvatthupakaraṇassa 1- ṭīkāyaṃ gahetabbo.
      Apare pana "idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti
rūpabhavo vutto"ti. Aññe "idhāti ajjhattikāyatanāni, huranti bāhirāyatanāni,
ubhayamantarenāti cittacetasikā"ti. "idhāti vā paccayadhammā, huranti
paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā"ti vadanti. Taṃ sabbaṃ
aṭṭhakathāsu natthi. Evaṃ tāva "diṭṭhe diṭṭhamattaṃ bhavissatī"tiādinā diṭṭhādivasena
catudhā tebhūmakadhammā saṅgahetabbā. Tattha subhasukhaniccaattaggāhaparivajjanamukhena
asubhadukkhāniccānattānupassanā dassitāti heṭṭhimāhi visuddhīhi saddhiṃ saṅkhepeneva
vipassanā kathitā. "tato tvaṃ bāhiya na tenā"ti iminā rāgādīnaṃ
samucchedassa adhippetattā maggo. "tato tvaṃ bāhiya na tatthā"ti iminā phalaṃ.
"nevidhā"tiādinā anupādisesā nibbānadhātu kathitāti daṭṭhabbaṃ. Tena vuttaṃ
"athakho bāhiyassa .pe. Āsavehi cittaṃ vimuccī"ti.
      Imāya saṅkhittapadāya desanāya tāvadevāti tasmiṃyeva khaṇe, na kālantare.
Anupadāyāti aggahetvā. Āsavehīti ābhavaggaṃ āgotrabhuṃ savanato pavattanato
cirapārivāsiyaṭṭhena madirādiāsavasadisatāya ca "āsavā"ti laddhanāmehi kāmarāgādīhi.
Vimuccīti samucchedavimuttiyā ca paṭipassaddhivimuttiyā ca vimucci nissajji. So
hi satthu dhammaṃ suṇanto eva sīlāni sodhetvā yathāladdhaṃ cittasamādhiṃ nissāya
vipassanaṃ paṭṭhapetvā khippābhiññatāya tāvadeva sabbāsave khepetvā saha
@Footnote: 1 abhi. 37/505/305
Paṭisambhidāhi arahattaṃ pāpuṇi. So saṃsārasotaṃ chinditvā katavaṭṭapariyanto
antimadehadharo hutvā ekūnavīsatiyā paccavekkhaṇāsu pavattāsu dhammatāya
codiyamāno bhagavantaṃ pabbajjaṃ yāci. "paripuṇṇante pattacīvaran"ti puṭṭho
"na paripuṇṇan"ti āha. Atha naṃ satthā "tenahi pattacīvaraṃ pariyesā"ti vatvā
pakkāmi. Tena vuttaṃ "athakho bhagavā .pe. Pakkāmī"ti.
      So kira kassapadasabalassa sāsane vīsavassasahassāni samaṇadhammaṃ karonto
"bhikkhunā nāma attanā paccaye labhitvā yathādānaṃ karontena attanāva
paribhuñjituṃ vaṭṭatī"ti ekassa bhikkhussapi pattena vā cīvarena vā saṅgahaṃ
nākāsi, tenassa ehibhikkhuupasampadāya upanissayo nāhosi. Keci panāhu "so
kira buddhasuññe loke coro hutvā dhanukalāpaṃ sannayhitvā araññe corikaṃ
karonto ekaṃ paccekabuddhaṃ disvā pattacīvaralobhena taṃ usunā vijjhitvā
pattacīvaraṃ gaṇhi, tenassa iddhimayapattacīvaraṃ na uppajjissatīti, satthā taṃ
ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsī"ti. Tampi pattacīvarapariyesanaṃ
caramānaṃ ekā dhenu vegena āpatantī paharitvā jīvitakkhayaṃ pāpesi. Taṃ sandhāya
vuttaṃ "athakho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā
adhipatitvā jīvitā voropesī"ti.
      Tattha acirapakkantassāti na ciraṃ pakkantassa bhagavato. Gāvī taruṇavacchāti
ekā yakkhinī taruṇavacchadhenurūpā. Adhipatitvāti abhibhavitvā madditvā. Jīvitā
voropesīti purimasmiṃ attabhāve laddhāghātatāya diṭṭhamatteneva vericittaṃ
uppādetvā siṅgena paharitvā jīvitā voropesi.
      Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ
nagarato nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū
Āṇāpesi "bhikkhave ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā idaṃ
sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā"ti, bhikkhū tathā akaṃsu. Katvā
ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā
tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhi.
Bhikkhū "tumhe bhante `bāhiyo dārucīriyo arahattaṃ patto'ti vadatha, kadā so
arahattaṃ patto"ti pucchiṃsu "mama dhammaṃ sutakāle"ti ca vutte "kadā panassa
tumhehi dhammo kathito"ti. Piṇḍāya carantena ajjeva antaravīthiyaṃ ṭhatvāti.
Appamattako so bhante tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo, kathaṃ so tāvatakena
visesaṃ nibbattesīti. "kiṃ bhikkhave mama dhammaṃ `appaṃ vā bahuṃ vā'ti pamiṇatha,
anekāni gāthāsahassānipi anatthasañhitāni na seyyo, atthanissitampana ekampi
gāthāpadaṃ seyyo"ti dassento:-
              "sahassampi ce gāthā       anatthapadasañhitā
               ekaṃ gāthāpadaṃ seyyo     yaṃ sutvā upasammatī"ti 1-
dhammapade imaṃ gāthaṃ vatvā "na kevalaṃ so parinibbānamattena, athakho mama
sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ aggabhāvenapi pūjāraho"ti dassento
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ, yadidaṃ bāhiyo
dārucīriyo"ti 2- taṃ āyasmantaṃ etadagge ṭhapesi. Taṃ sandhāya vuttaṃ "athakho
bhagavā sāvatthiyaṃ piṇḍāya caritvā .pe. Parinibbuto bhikkhave bāhiyo
dārucīriyo"ti.
      Tattha pacchābhattanti bhattakiccato pacchā. Piṇḍapātapaṭikkantoti piṇḍa-
pātapariyesanato paṭinivatto. Padadvayenāpi katabhattakiccoti vuttaṃ hoti. Nīharitvāti
nagarato bahi netvā. Jhāpethāti dahatha. Thūpañcassa karothati assa bāhiyassa
@Footnote: 1 khu.dha. 25/101/35  2 aṅ. ekaka. 20/216/25
Sarīradhātuyo gahetvā cetiyañca karotha. Tattha kāraṇamāha "sabrahmacārī vo bhikkhave
kālakato"ti. Tassattho:- yaṃ tumhe seṭṭhaṭṭhena brahmaṃ adhisīlādipaṭipattidhammaṃ
sandiṭṭhaṃ caratha, taṃ so tumhehi samānaṃ brahmaṃ acarīti sabrahmacārī
maraṇakālassa pattiyāva kālakato, tasmā taṃ mañcakena nīharitvā jhāpetha,
thūpañcassa karothāti.
      Tassa kā gatīti pañcasu gatīsu tassa katamā gati upapattibhavabhūtā, gatīti
vā nibbatti, ariyo puthujjano vāti kā niṭṭhāti attho. Abhisamparāyoti
pecca bhavasampatti 1- bhavanirodho vā. Kiñcāpi tassa thūpakaraṇāṇattiyāva
parinibbutabhāvo atthato pakāsito hoti, ye pana bhikkhū tattakena na jāniṃsu,
te "tassa kā gatī"ti pucchiṃsu. Pākaṭataraṃ vā kārāpetukāmā tathā bhagavantaṃ
pucchiṃsu.
      Paṇḍitoti aggamaggapaññāya adhigatattā paṇḍena ito gato pavattoti
paṇḍito. Paccapādīti paṭipajji. Dhammassāti lokuttaradhammassa. Anudhammanti
sīlavisuddhiādipaṭipadādhammaṃ. Athavā dhammassāti nibbānadhammassa. Anudhammanti
ariyamaggaphaladhammaṃ. Na ca maṃ dhammādhikaraṇanti dhammadesanāhetu na ca maṃ vihesesi
yathānusiṭṭhaṃ paṭipannattā. Yo hi satthu santike dhammaṃ sutvā kammaṭṭhānaṃ vā
gahetvā yathānusiṭṭhaṃ na paṭipajjati, so satthāraṃ viheseti nāma. Yaṃ sandhāya
vuttaṃ "vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme"ti. 2-
Athavā na camaṃ dhammādhikaraṇanti na ca imaṃ dhammādhikaraṇaṃ. Idaṃ vuttaṃ hoti:-
vaṭṭadukkhato niyyānahetubhūtaṃ imaṃ mama sāsanadhammaṃ supaṭipannattā na viheseti.
Duppaṭipanno hi sāsanaṃ bhindanto satthu dhammasarīre pahāraṃ deti nāma.
@Footnote: 1 Sī. pañcabhavuppatti, cha.Ma. pecca bhavuppatti
@2 vi.mahā. 4/9/9, Ma.mū. 12/283/244, Ma.Ma. 13/339/321
Ayampana sammāpaṭipattiṃ matthakaṃ pāpetvā anupādisesāya nibbānadhātuyā
parinibbāyi. Tena vuttaṃ "parinibbuto bhikkhave bāhiyo dārucīriyo"ti.
      Etamatthaṃ viditvāti etaṃ therassa bāhiyassa anupādisesāya nibbānadhātuyā
parinibbutabhāvaṃ, tathā parinibbutānañca khīṇāsavānaṃ gatiyā pacurajanehi 1-
dubbiññeyyabhāvaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ
patiṭṭhitaparinibbānānubhāvadīpakaṃ udānaṃ udānesi.
      Tattha yatthāti yasmiṃ nibbāne 2- āpo ca na gādhati, paṭhavī ca tejo
ca vāyo ca na gādhati na patiṭṭhāti. Kasmā? nibbānassa asaṅkhatasabhāvattā.
Na hi tattha saṅkhatadhammānaṃ lesopi sambhavati. Sukkāti sukkavaṇṇatāya 3- sukkāti
laddhanāmā gahanakkhattārakā. Na jotantīti na bhāsanti. Ādicco nappakāsatīti
tīsu dīpesu ekasmiṃ khaṇe ālokapharaṇasamattho ādiccopi ābhāvasena 4- na
dippati. 5- Na tattha candimā bhātīti satipi bhāsurabhāve 6- kantasītalakiraṇo
candopi tasmiṃ nibbāne abhāvato eva attano juṇhaviddhaṃsanena 7- na
virocati. Yadi tattha candimasūriyādayo natthi, lokantaro viya niccandhakārameva
taṃ bhaveyyāti āsaṅkaṃ sandhāyāha "tamo tattha na vijjatī"ti. Sati hi rūpagate 8-
tamo nāma na siyā.
      Yadā ca attanā vedi, muni monena brāhmaṇoti catusaccamunanato
monanti laddhanāmena maggañāṇena kāyamoneyyādīhi ca samannāgatattā
"munī"ti laddhanāmo ariyasāvakabrāhmaṇo teneva monasaṅkhātena paṭivedhañāṇena
yadā yasmiṃ kāle aggamaggakkhaṇe attanā sayameva anussavādike pahāya
@Footnote: 1 Sī. puthujjanehi  2 Sī. yassaṃ nibbānadhātuyaṃ  3 ka. sukkabharatāya
@4 Sī. abhāvena  5 cha.Ma. na dibbati  6 Sī. sātabhāve
@7 cha.Ma. juṇhāvibhāsanena  8 Sī.,cha.Ma. rūpābhāve
Attapaccakkhaṃ katvā nibbānaṃ vedi paṭivijjhi. "avedī"tipi pāṭho, aññasīti
attho. Atha rūpā arūpā ca, sukhadukakhā pamuccatīti athāti tassa nibbānassa
jānanato pacchā. Rūpāti rūpadhammā, tena pañcavokārabhavo ekavokārabhavo ca gahito
hoti. Arūpāti arūpadhammā, tena rūpenāmissīkato arūpabhavo gahito hoti.
So "catuvokārabhavo"tipi vuccati. Sukhadukkhāti sabbattha uppajjanakasukhadukkhatopi
vaṭṭato. Athavā rūpāti rūpalokapaṭisandhito. Arūpāti arūpalokapaṭisandhito.
Sukhadukkhāti kāmāvacarapaṭisandhito. Kāmabhavo hi byāmissasukhadukkho. Evametasmā
sakalatopi vaṭṭato accantameva muccatīti gāthādvayenāpi bhagavā "mayhaṃ puttassa
evarūpā nibbānagatī"ti dasseti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca bodhivaggavaṇṇanā.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 81-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1604              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1604              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]