ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                          2. Muccalindavagga
                        1. Muccalindasuttavaṇṇanā
      [11] Muccalindavaggassa paṭhame muccalindamūleti ettha muccalindo vuccati
nīparukkho, so "niculo"tipi vuccati, tassa samīpe. Keci pana "muccaloti tassa
rukkhassa nāmaṃ, taṃ vanajeṭṭhakatāya pana muccalindoti vuttan"ti. Vadanti. Mahā
akālameghoti asampatte vassakāle uppannamahāmegho. So hi gimhānaṃ pacchime māse
sakalacakkavāḷagabbhaṃ pūrento udapādi. Sattāhavaddalikāti tasmiṃ uppanne
sattāhaṃ avicchinnā vuṭṭhikā ahosi. Sītavātaduddinīti sā ca sattāhavaddalikā
udakaphusitasammissena sītavātena samantato paribbhamantena dūsitadivasattā duddinī
nāma ahosi. Muccalindo nāma nāgarājāti tasseva muccalindarukkhassa samīpe
pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto mahānubhāvo nāgarājā.
Sakabhavanāti attano nāgabhavanato. Sattakkhattuṃ bhogehi parikkhipitvāti sattavāre
attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃ
vihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā.
"phaṇaṃ karitvā"tipi pāṭho, so evattho.
      Tassa kira nāgarājassa etadahosi "bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle
nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī"ti.
So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi "evaṃ kate kāyasāro gahito
na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī"ti mahantaṃ attabhāvaṃ katvā
satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā dhāresi.
"parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī"ti khandhakaṭṭhakathāyaṃ 1-
@Footnote: 1 Sī. andhakaṭṭhakathāyaṃ
Vuttaṃ. Majjhimaṭṭhakathāyaṃ pana "heṭṭhā lohapāsādappamāṇan"ti. "icchiticchitena
iriyāpathena satthā viharissatī"ti kira nāgarājassa ajjhāsayo. Bhagavā pana
yathānisinnova sattāhaṃ vītināmesi. Tañca ṭhānaṃ supihitavātapānaṃ suphusitaggaḷadvāraṃ
kūṭāgāraṃ viya ahosi. Mā bhagavantaṃ sītantiādi tassa tathā karitvā
ṭhānakāraṇaparidīpanaṃ. 1- So hi "mā bhagavantaṃ sītaṃ bādhayittha, mā uṇhaṃ, mā
ḍaṃsādisamphasso bādhayitthā"ti tathā karitvā aṭṭhāsi.
      Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi, sace pana antarantarā
megho vigaccheyya, uṇhaṃ bhaveyya, tampi mā bādhayitthāti evaṃ tassa cintetuṃ
yuttaṃ. Keci panettha vadanti "uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe
kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgassa sarīrasambhūtā usmā bādheyya,
vipulabhāvakaraṇena pana tādisaṃ mā uṇhaṃ bādhayitthāti tathā karitvā aṭṭhāsīti.
      Viddhanti ubbiddhaṃ, meghavigamena dūrībhūtanti attho. Vigatavalāhakanti
apagatameghaṃ. Devanti ākāsaṃ. Viditvāti "idāni vigatavalāhako ākāso, natthi
bhagavato sītādiupaddavo"ti ñatvā. Viniveṭhetvāti apanetvā. Sakavaṇṇanti
attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ.
      Etamatthanti vivekasukhapaṭisaṃvedino yattha katthaci sukhameva hotīti etaṃ
atthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ
udānesi.
      Tattha sukho vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti
catumaggañāṇasantosena tuṭṭhassa. Sutadhammassāti pakāsitadhammassa vissutadhammassa.
Passatoti taṃ vivekaṃ, yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano
@Footnote: 1 Sī. tassa ṭhānakaraṇaparidīpanaṃ
Vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjhanti akuppanabhāvo, etena
mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo avihiṃsanabhāvo
sukhoti attho, etena karuṇāpubbabhāgo dassito.
      Sukhā virāgatā loketi vigatarāgatāpi loke sukhā. Kīdisī? kāmānaṃ
Samatikkamoti, yā kāmānaṃ samatikkamoti vuccati, sā vigatarāgatāpi sukhāti attho,
etena anāgāmimaggo kathito. Asmimānassa yo vinayoti iminā pana arahattaṃ
kathitaṃ. Arahattaṃ hi asmimānassa paṭipassaddhivinayoti vuccati, ito parañca sukhaṃ
nāma natthi, tenāha "etaṃ ve paramaṃ sukhan"ti. Evaṃ arahattena desanāya kūṭaṃ
gaṇhīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 104-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2323              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2323              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1701              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]