ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page104.

2. Muccalindavagga 1. Muccalindasuttavaṇṇanā [11] Muccalindavaggassa paṭhame muccalindamūleti ettha muccalindo vuccati nīparukkho, so "niculo"tipi vuccati, tassa samīpe. Keci pana "muccaloti tassa rukkhassa nāmaṃ, taṃ vanajeṭṭhakatāya pana muccalindoti vuttan"ti. Vadanti. Mahā akālameghoti asampatte vassakāle uppannamahāmegho. So hi gimhānaṃ pacchime māse sakalacakkavāḷagabbhaṃ pūrento udapādi. Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnā vuṭṭhikā ahosi. Sītavātaduddinīti sā ca sattāhavaddalikā udakaphusitasammissena sītavātena samantato paribbhamantena dūsitadivasattā duddinī nāma ahosi. Muccalindo nāma nāgarājāti tasseva muccalindarukkhassa samīpe pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto mahānubhāvo nāgarājā. Sakabhavanāti attano nāgabhavanato. Sattakkhattuṃ bhogehi parikkhipitvāti sattavāre attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃ vihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā. "phaṇaṃ karitvā"tipi pāṭho, so evattho. Tassa kira nāgarājassa etadahosi "bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī"ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi "evaṃ kate kāyasāro gahito na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī"ti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā dhāresi. "parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī"ti khandhakaṭṭhakathāyaṃ 1- @Footnote: 1 Sī. andhakaṭṭhakathāyaṃ

--------------------------------------------------------------------------------------------- page105.

Vuttaṃ. Majjhimaṭṭhakathāyaṃ pana "heṭṭhā lohapāsādappamāṇan"ti. "icchiticchitena iriyāpathena satthā viharissatī"ti kira nāgarājassa ajjhāsayo. Bhagavā pana yathānisinnova sattāhaṃ vītināmesi. Tañca ṭhānaṃ supihitavātapānaṃ suphusitaggaḷadvāraṃ kūṭāgāraṃ viya ahosi. Mā bhagavantaṃ sītantiādi tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. 1- So hi "mā bhagavantaṃ sītaṃ bādhayittha, mā uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā"ti tathā karitvā aṭṭhāsi. Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi, sace pana antarantarā megho vigaccheyya, uṇhaṃ bhaveyya, tampi mā bādhayitthāti evaṃ tassa cintetuṃ yuttaṃ. Keci panettha vadanti "uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgassa sarīrasambhūtā usmā bādheyya, vipulabhāvakaraṇena pana tādisaṃ mā uṇhaṃ bādhayitthāti tathā karitvā aṭṭhāsīti. Viddhanti ubbiddhaṃ, meghavigamena dūrībhūtanti attho. Vigatavalāhakanti apagatameghaṃ. Devanti ākāsaṃ. Viditvāti "idāni vigatavalāhako ākāso, natthi bhagavato sītādiupaddavo"ti ñatvā. Viniveṭhetvāti apanetvā. Sakavaṇṇanti attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ. Etamatthanti vivekasukhapaṭisaṃvedino yattha katthaci sukhameva hotīti etaṃ atthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ udānesi. Tattha sukho vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti catumaggañāṇasantosena tuṭṭhassa. Sutadhammassāti pakāsitadhammassa vissutadhammassa. Passatoti taṃ vivekaṃ, yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano @Footnote: 1 Sī. tassa ṭhānakaraṇaparidīpanaṃ

--------------------------------------------------------------------------------------------- page106.

Vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjhanti akuppanabhāvo, etena mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo avihiṃsanabhāvo sukhoti attho, etena karuṇāpubbabhāgo dassito. Sukhā virāgatā loketi vigatarāgatāpi loke sukhā. Kīdisī? kāmānaṃ Samatikkamoti, yā kāmānaṃ samatikkamoti vuccati, sā vigatarāgatāpi sukhāti attho, etena anāgāmimaggo kathito. Asmimānassa yo vinayoti iminā pana arahattaṃ kathitaṃ. Arahattaṃ hi asmimānassa paṭipassaddhivinayoti vuccati, ito parañca sukhaṃ nāma natthi, tenāha "etaṃ ve paramaṃ sukhan"ti. Evaṃ arahattena desanāya kūṭaṃ gaṇhīti. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 104-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2323&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2323&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1701              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]