ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         2. Rājasuttavaṇṇanā
      [12] Dutiye sambahulānanti vinayapariyāyena tayo janā "sambahulā"ti
vuccanti, tato paraṃ saṃgho. Suttantapariyāyena pana tayo tayo eva, tato uddhaṃ
sambahulā. Tasmā idhāpi suttantapariyāyena sambahulāti veditabbā.
Upaṭṭhānasālāyanti dhammasabhāmaṇḍape. Sā hi dhammaṃ desetuṃ āgatassa tathāgatassa bhikkhūnaṃ
upaṭṭhānakaraṇaṭṭhānanti "upaṭṭhānasālā"ti vuccati. Athavā yattha bhikkhū vinayaṃ
vinicchinanti, dhammaṃ kathenti, sākacchaṃ samāpajjanti, sannipatanavasena pakatiyā
upatiṭṭhanti, sā sālāpi maṇḍapopi "upaṭṭhānasālātveva vuccati. Tatthāpi hi
buddhāsanaṃ niccaṃ paññattameva hoti. Idaṃ hi buddhānaṃ dharamānakāle bhikkhūnaṃ
cārittaṃ. Sannisinnānanti nisajjanavasena saṅgamma nisinnānaṃ. Sannipatitānanti
tato tato āgantvā sannipatanavasena sannipatitānaṃ. Athavā buddhāsanaṃ purato

--------------------------------------------------------------------------------------------- page107.

Katvā satthu sammukhe viya ādaruppattiyā sakkaccaṃ nisīdanavasena sannisinnānaṃ, samānajjhāsayattā aññamaññasmiṃ ajjhāsayena suṭṭhu sammā ca nipatanavasena sannipatitānaṃ. Ayanti idāni vuccamānaṃ niddisati. Antarākathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā, athavā majjhantike laddhassa sugatovādassa, sāyaṃ labhitabbassa dhammassavanassa ca antarā pavattattā antarākathā, samaṇasamācārasseva vā antarā pavattā aññā ekā kathāti antarākathā. Udapādīti uppannā. Imesaṃ dvinnaṃ rājūnanti niddhāraṇe sāmivacanaṃ. Mahaddhanataro vātiādīsu paṭhaviyaṃ nikhaṇitvā ṭhapitaṃ sattaratananicayasaṅkhātaṃ mahantaṃ dhanaṃ etassāti mahaddhano, dvīsu ayaṃ atisayena mahaddhanoti mahaddhanataro. Vāsaddo vikappattho. Sesapadesupi eseva nayo. Ayampana viseso:- niccaparibbayavasena mahanto bhogo etassāti mahābhogo. Devasikaṃ pavisanaāyabhūto mahanto koso etassāti mahākoso. Apare pana "devasikaṃ pavisanaāyabhūtaṃ maṇisārapheggugumbādibhedabhinnaṃ pariggahavatthudhanaṃ, tadeva sāragabbhādīsu nihitaṃ koso"ti vadanti. Vajiro mahānīlo indanīlo marakato veḷuriyo padumarāgo phussarāgo kakketano pulāko 1- vimalo lohitaṅko phaliko pavālo jotiraso 2- gomuttako gomedako sogandhiko muttā saṅkho añjanamūlo rājapaṭṭo amataṃsako 3- piyako 4- brāhmaṇī cāti catuvīsati maṇi nāma. Satta lohāni kahāpaṇo ca sāro nāma. Sayanacchādanapāvuraṇarattacelādīni 5- pheggu nāma. Candanāgarukuṅkumatagarakappūrādi gumbā nāma. Tattha purimena ādisaddena sālivīhiādimuggamāsādipubbaṇṇāparaṇṇabhedaṃ dhaññavikatiṃ ādiṃ katvā yaṃ sattānaṃ upabhogaparibhogabhūtaṃ vatthu, taṃ sabbaṃ saṅgayhati. Mahantaṃ @Footnote: 1 Sī.,ka. phulāko. 2 Sī. jotiraṅgo 3 Sī. amataṃsuko @4 ka. sassako 5 cha.Ma.... gajadantasilādīni

--------------------------------------------------------------------------------------------- page108.

Vijitaṃ raṭṭhaṃ etassāti mahāvijito. Mahanto hatthiassādivāhano etassāti mahāvāhano. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo. Icchitanipphattisaṅkhātā puññakammanipphannā mahatī iddhi etassāti mahiddhiko. Tejasaṅkhāto ussāhamantapabhusattisaṅkhāto vā mahanto ānubhāvo etassāti mahānubhāvo. Ettha ca paṭhamena āyasampadā, dutiyena cittūpakaraṇasampadā, tatiyena vibhavasampadā, catutthena janapadasampadā, pañcamena yānasampadā, chaṭṭhena parivārasampadāya saddhiṃ attasampadā, sattamena puññakammasampadā, aṭṭhamena pabhāvasampadā tesaṃ rājūnaṃ pakāsitā hoti. Tena yā sā sāmisampatti amaccasampatti senāsampatti raṭṭhasampatti vibhavasampatti mittasampatti duggasampattīti satta pakatisampadā rājūnaṃ icchitabbā, tā sabbā yathārahaṃ paridīpitāti veditabbā. Dānādīhi catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā. Magadhānaṃ issaroti māgadho. Mahatiyā senāya samannāgatattā seniyagottattā vā seniyo. Bimbi vuccati suvaṇṇaṃ, tasmā sārabimbivaṇṇatāya bimbisāro. Keci pana "nāmamevetaṃ tassa rañño"ti vadanti. Paccāmittaṃ 1- parasenaṃ jinātīti pasenadi. Kosalaraṭṭhassa adhipatīti kosalo. Ayañcarahīti ettha carahīti nipātamattaṃ. Vippakatāti apariyositā, ayaṃ tesaṃ bhikkhūnaṃ antarākathā aniṭṭhitāti attho. Sāyanhasamayanti sāyanhe ekaṃ samayaṃ. Paṭisallānā vuṭṭhitoti tato tato rūpādiārammaṇato cittassa paṭisaṃharaṇato paṭisallānasaṅkhātāya phalasamāpattito yathākālaparicchedaṃ vuṭṭhito. Bhagavā hi pubbaṇhasamayaṃ bhikkhusaṃghaparivuto sāvatthiṃ @Footnote: 1 Ma. paccuddhaṃ

--------------------------------------------------------------------------------------------- page109.

Pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco bhikkhūhi saddhiṃ sāvatthito nikkhamitvā vihāraṃ pavisitvā gandhakuṭipamukhe ṭhatvā vattaṃ dassetvā ṭhitānaṃ bhikkhūnaṃ yathāsamuṭṭhitaṃ sugatovādaṃ datvā tesu araññarukkhamūlādidivāṭṭhānaṃ uddissa gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ vītināmetvā yathākālaparicchede samāpattito vuṭṭhāya "mayhaṃ upagamanaṃ āgamayamānā catasso parisā sakalavihāraṃ paripūrentiyo nisinnā, idāni me dhammadesanatthaṃ dhammasabhāmaṇḍalaṃ upagantuṃ kālo"ti āsanato uṭṭhāya 1- kesarasīho viya kāñcanaguhāya surabhigandhakuṭito nikkhamitvā yūthaṃ upasaṅkamanto mattavaravāraṇo viya akāyacāpallena cāruvikkantagamano asītianubyañjanapaṭimaṇḍitabāttiṃsamahāpurisalakkhaṇasamujjalāya byāmappabhāya parikkhepavilāsasampannāya pabhassaraketumālālaṅkatāya nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇabuddharaṃsiyo vissajjentiyā acinteyyānubhāvāya anupamāya buddhalīlāya samannāgatāya rūpakāyasampattiyā sakalavihāraṃ ekālokaṃ kurumāno upaṭṭhānasālaṃ upasaṅkami. Tena vuttaṃ "athakho bhagavā .pe. Tenupasaṅkamī"ti. Evaṃ upasaṅkamitvā vattaṃ dassetvā nisinne te bhikkhū tuṇhībhūte disvā "mayi akathente ime bhikkhū buddhagāravena kappampi na kathessantī"ti kathāsamuṭṭhāpanatthaṃ "kāya nuttha bhikkhave"tiādimāha. Tattha kāya nutthāti katamāya nu bhavatha. "kāya notthā"tipi pāḷi, so evattho, "kāya nevatthā"tipi paṭhanti, tassa katamāya nu etthāti attho. Tatrāyaṃ saṅkhepattho:- bhikkhave katamāya nāma kathāya idha sannisinnā bhavatha, katamā ca tumhākaṃ kathā mamāgamanapaccayā aniṭṭhitā, taṃ niṭṭhāpessāmīti 2- evaṃ sabbaññupavāraṇāya pavāresi. @Footnote: 1 cha.Ma. vuṭṭhāya 2 Sī.,ka. niṭṭhapeyyāthāti

--------------------------------------------------------------------------------------------- page110.

Na khvetanti na kho etaṃ, ayameva vā pāṭho. "na khotan"tipi paṭhanti, na kho etaṃ icceva padavibhāgo. Kulaputtānanti jātiācārakulaputtānaṃ. Saddhāti saddhāya, kammaphalasaddhāya ratanattayasaddhāya ca. Agārasmāti gharato, gahaṭṭhabhāvatoti 1- attho. Anagāriyanti pabbajjaṃ. Pabbajitānanti upagatānaṃ. Yanti kiriyāparāmasanaṃ. Tatthāyaṃ padayojanā:- bhikkhave tumhe neva rājābhinītā na corābhinītā na iṇaṭṭā na jīvitapakatā pabbajitā, athakho saddhāya agārato nikkhamitvā mama sāsane pabbajitā, tumhe etarahi evarūpiṃ rājapaṭisaṃyuttaṃ tiracchānakathaṃ katheyyātha, yaṃ evarūpāya kathāya kathanaṃ, etaṃ tumhākaṃ na kho paṭirūpaṃ na yuttamevāti. Evaṃ sannipatitānaṃ pabbajitānaṃ appatirūpaṃ paṭikkhipitvā idāni nesaṃ patirūpaṃ paṭipattiṃ anujānanto "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo"ti āha. Tattha voti tumhākaṃ. Karaṇīyanti hi padaṃ apekkhitvā kattari sāmivacanametaṃ, tasmā tumhehīti attho. Dvayaṃ karaṇīyanti dve kattabbā. Dhammī kathāti catusaccadhammato anapetā kathā, pavattinivattiparidīpinī dhammadesanāti attho. Dasakathāvatthusaṅkhātāpi hi dhammakathā tadekadesā evāti. Ariyoti ekantahitāvahattā ariyo, visuddho uttamoti vā ariyo. Tuṇhībhāvoti samathavipassanābhāvanābhūtaṃ akathanaṃ. Keci pana "vacīsaṅkhārapaṭipakkhabhāvato dutiyajjhānaṃ ariyo tuṇhībhāvo"ti vadanti. Apare "catutthajjhānaṃ ariyo tuṇhībhāvo"ti vadanti. Ayampanettha attho:- bhikkhave cittavivekassa paṭibyūhanatthaṃ vivekaṭṭhakāyā suññāgāre viharantā sace kahāci sannipatatha, evaṃ sannipatitehi tumhehi "assutaṃ sāveti sutaṃ vā pariyodapetī"ti vuttanayena aññamaññupakārāya 2- @Footnote: 1 cha.Ma. gahaṭṭhabhāvāti 2 cha.Ma. aññamaññassūpakārāya

--------------------------------------------------------------------------------------------- page111.

Khandhādīnaṃ aniccatādipaṭisaṃyuttā dhammakathā vā pavattetabbā, aññamaññaṃ abyābādhanatthaṃ jhānasamāpattiyā vā viharitabbanti. Tattha purimena karaṇīyavacanena anotiṇṇānaṃ sāsane otaraṇūpāyaṃ dasseti, pacchimena otiṇṇānaṃ saṃsārato nissaraṇūpāyaṃ. Purimena vā āgamaveyyattiye niyojeti, pacchimena adhigamaveyyattiye. Athavā purimena sammādiṭṭhiyā paṭhamaṃ uppattihetuṃ dīpeti, dutiyena dutiyaṃ. Vuttañhetaṃ:- "dveme bhikkhave hetū dve paccayā sammādiṭṭhiyā uppādāya parato ca ghoso, paccattañca yoniso manasikāro"ti. 1- Purimena vā lokiyasammādiṭṭhiyā mūlakāraṇaṃ vibhāveti, pacchimena lokuttarasammādiṭṭhiyā mūlakāraṇantievamādinā yojanā veditabbā. Etamatthaṃ viditvāti tehi bhikkhūhi kittitakāmasampattito jhānādisampatti santatarā ceva paṇītatarā cāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ ariyavihārasukhānubhāvadīpakaṃ udānaṃ udānesi. Tattha yañca kāmasukhaṃ loketi lokasaddo "khandhaloko āyatanaloko dhātuloko"tiādīsu 2- saṅkhāresu āgato. "yāvatā candimasūriyā pariharanti disā bhanti virocanā tāva sahassadhā loko ettha te vattatī vaso"ti- ādīsu 3- okāse āgato. "addasā kho bhagavā buddhacakkhunā lokaṃ volokento"ti- ādīsu 4- sattesu. Idha pana sattaloke okāsaloke ca veditabbo. Tasmā avīcito @Footnote: 1 aṅa.duka. 20/127/83 @2 khu.mahā. 29/14/10, khu.cūḷa. 30/58,170,505/8,87,246 (syā) @3 Ma.mū. 12/503/445 4 vi.mahā. 4/9/9, Ma.mū. 12/283/244

--------------------------------------------------------------------------------------------- page112.

Paṭṭhāya upari brahmalokato 1- heṭṭhā etasmiṃ loke yaṃ vatthukāme paṭicca kilesakāmavasena uppajjanato kāmasahagataṃ sukhaṃ. Yañcidaṃ diviyaṃ sukhanti yañca idaṃ divi bhavaṃ dibbavihāravasena ca laddhabbaṃ brahmānaṃ manussānañca rūpasamāpattisukhaṃ. Taṇhakkhayasukhassāti yaṃ āgamma taṇhā khīyati, taṃ nibbānaṃ ārammaṇaṃ katvā taṇhāya ca paṭipassambhanavasena pavattaphalasamāpattisukhaṃ taṇhakkhayasukhaṃ nāma, tassa taṇhakkhayasukhassa. Eteti liṅgavipallāsena niddeso, etāni sukhānīti attho. Keci ubhayampi sukhasāmaññena gahetvā "etna"ti paṭhanti, tesaṃ "kalaṃ nagghatī"ti pāṭhena bhavitabbaṃ. Soḷasinti soḷasannaṃ pūraṇiṃ. Ayaṃ hettha saṅkhepattho:- cakkavattisukhaṃ ādiṃ katvā sabbasmiṃ manussaloke manussasukhaṃ, nāgasupaṇṇādiloke nāgādīhi anubhavitabbaṃ sukhaṃ, cātumahārājikādidevaloke chabbidhaṃ kāmasukhanti yaṃ ekādasavidhe kāmaloke uppajjantaṃ kāmasukhaṃ, yañca idaṃ rūpārūpadevesu dibbavihārabhūtesu rūpārūpajjhānesu ca uppannattā "diviyan"ti laddhanāmaṃ lokiyajjhānasukhaṃ, sakalampi tadubhayaṃ taṇhakkhayasukhasaṅkhātaṃ phalasamāpattisukhaṃ soḷasa bhāge katvā tato ekabhāgaṃ soḷasabhāgaguṇe laddhaṃ ekabhāgasaṅkhātaṃ kalaṃ na agghatīti. Ayañca atthavaṇṇanā phalasamāpattisāmaññena vuttā. Pāḷiyaṃ avisesena taṇhakkhayassa āgatattā paṭhamaphalasamāpattisukhassāpi kalaṃ lokiyaṃ nagghati eva. Tathāhi vuttaṃ:- "paṭhabyā ekarajjena saggassa gamanena vā sabbalokādhipaccena sotāpattiphalaṃ varan"ti. 2- Sotāpattisaṃyuttepi vuttaṃ:- "kiñcāpi bhikkhave rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ @Footnote: 1 Sī..ka. rūpibrahmalokato 2 khu.dha. 25/178/48

--------------------------------------------------------------------------------------------- page113.

Lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandavane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, athakho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti. So catūhi dhammehi samannāgato, athakho so parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā. Katamehi catūhi? idha bhikkhave ariyasāvako buddhe Aveccappasādena samannāgato hoti `itipi so bhagavā arahaṃ .pe. Buddho bhagavā'ti. Dhamme aveccappasādena .pe. Viññūhīti. Saṃghe aveccappasādena .pe. Puññakkhettaṃ lokassā'ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi .pe. Samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti, yo ca bhikkhave catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nagghati soḷasin"ti. 1- Evaṃ bhagavā sabbattha lokiyasukhaṃ sauttaraṃ sātisayaṃ, lokuttarasukhameva anuttaranti atisayanti bhājesīti. Dutiyasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 saṃ.mahā. 19/997/295-6


             The Pali Atthakatha in Roman Book 26 page 106-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2378&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2378&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1722              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1724              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1724              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]