ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         6. Gabbhinīsuttavaṇṇanā
      [16] Chaṭṭhe aññatarassa paribbājakassāti ekassa kuṭumbikassa
paribbājakassa. Daharāti taruṇī. Māṇavikāti brāhmaṇadhītāya vohāro. Pajāpatīti
bhariyā. Gabbhinīti āpannasattā. Upavijaññāti ajja suveti paccupaṭṭhitavijāyanakālā
hotīti sambandho. So kira brāhmaṇajātiko sabhariyo vādapatthassame
ṭhito, tena naṃ sapajāpatikaṃ paribbājakavohārena samudācaranti. Bhariyā panassa
@Footnote: 1. khu.u. 25/15/109  2 khu.dha. 25/62/28
Brāhmaṇajātikattā brāhmaṇāti ālapati. Telanti tilatelaṃ. Telasīsena 1- cettha
yaṃ yaṃ vijātāya pasavadukkhapaṭikāratthaṃ icchitabbaṃ, taṃ sabbaṃ sappiloṇādiṃ āharāti
āṇāpeti. Yaṃ me vijātāya bhavissatīti yaṃ telādi mayhaṃ vijātāya bahi
nikkhantagabbhāya upakārāya bhavissati. "paribbājikāyā"tipi pāṭho. Kutoti kasmā
ṭhānā, yato ñātikulā vā mittakulā vā telādiṃ āhareyyaṃ, taṃ ṭhānaṃ me
natthīti adhippāyo. Telaṃ āharāmīti vattamānasamīpatāya vattamānaṃ katvā vuttaṃ,
telaṃ āharissāmīti attho. Samaṇassa vā brāhmaṇassa vā sappissa vā telassa
vāti ca samuccayattho vā saddo "aggito vā udakato vā mithubhedā vā"tiādīsu 2-
viya. Sappissa vā telassa vāti paccatte sāmivacanaṃ, sappi ca telañca
yāvadatthaṃ pātuṃ pivituṃ dīyatīti attho. Apare pana "sappissa vā telassa vāti
avayavasambandhe 3- sāmivacanaṃ. Sappitelasamudāyassa hi avayavo idha yāvadatthasaddena
vuccatī"ti vadanti. No nīharitunti bhājanena vā hatthena vā bahi netuṃ no
dīyati, ucchadditvānāti vamitvā, yannūna dadeyyanti sambandho. Evaṃ kirassa
ahosi "ahaṃ rañño koṭṭhāgāraṃ gantvā telaṃ kaṇṭhamattaṃ pivitvā tāvadeva gharaṃ
āgantvā ekasmiṃ bhājane yathāpītaṃ vametvā uddhanaṃ āropetvā pacissāmi,
yaṃ piccasemhādimissitaṃ, taṃ agginā jhāyissati, telaṃ pana gahetvā imissā
paribbājikāya kamme upanessāmī"ti.
      Uddhaṃ kātunti vamanavasena uddhaṃ nīharituṃ. Na pana adhoti viriñcanavasena
heṭṭhā nīharituṃ na pana sakkoti. So hi "adhikaṃ pītaṃ sayameva mukhato niggamissāmī"ti 4-
pivitvā āsayassa arittāya aniggate vamanavirecanayogaṃ ajānanto alabhanto
vā kevalaṃ dukkhāhi vedanāhi phuṭṭho āvaṭṭati ca parivaṭṭati ca.
@Footnote: 1 Sī. telamissena  2 vi.mahā. 5/286/63 dī.Ma. 10/152/80, khu.u. 25/76/223
@3 Sī.,ka. avayavāvayavīsambandhe  4 Ma. nibbamissatīti
Dukkhāhīti dukkhamāhi. Tibbāhīti bahalāhi tikhiṇāhi vā. Kharāhīti kakkhaḷāhi.
Kaṭukāhīti ativiya aniṭṭhabhāvena dāruṇāhi. Āvaṭṭatīti ekasmiṃyeva ṭhāne
anijjitvā attano sarīraṃ ito cito ākaḍḍhanto āvaṭṭati. Parivaṭṭatīti ekasmiṃ
padese nipannopi aṅgapaccaṅgāni parito khipanto vaṭṭati, abhimukhaṃ vā vaṭṭanto
āvaṭṭati, samantato vaṭṭanto parivaṭṭati.
      Etamatthaṃ viditvāti "sakiñācanassa appaṭisaṅkhāparibhogahetukā ayaṃ
dukkhuppatti, akiñcanassa pana sabbaso ayaṃ natthī"ti etamatthaṃ sabbākārato jānitvā
tadatthappakāsanaṃ imaṃ udānaṃ udānesi.
      Tattha sukhino vatāti sukhino vata sappurisā. Ke pana teti. Ye akiñcanā,
ye rāgādikiñcanassa pariggahakiñcanassa ca abhāvena akiñcanā, tesaṃ panidaṃ
kiñcanaṃ natthīti āha "vedaguno hi janā akiñcanā"ti, ye ariyamaggañāṇasaṅkhātaṃ
vedaṃ gatā adhigatā. Tena vā vedena nibbānaṃ gatā adhigatāti vedaguno, 1- te
ariyajanā khīṇāsavapuggalā anavasesarāgādikiñcanānaṃ aggamaggena samucchinnattā
akiñcanā nāma. Asati hi rāgādikiñcane kuto pariggahakiñcanassa sambhavo.
Evaṃ gāthāya purābhāgena arahante pasaṃsitvā aparabhāgena andhaputhujjane garahanto
"sakiñcanaṃ passā"tiādimāha. Taṃ purimasutte vuttatthameva. Evaṃ imāyapi gāthāya
vaṭṭavivaṭṭaṃ kathitaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 121-123. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2718              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2718              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1818              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1816              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]