ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       7. Ekaputtakasuttavaṇṇanā
      [17] Sattame ekaputtakoti eko putto, so ca anukampitabbaṭṭhena
ekaputtako, piyāyitabbaṭṭhena piyo, manassa vaḍḍhanaṭṭhena manāPo.
@Footnote: 1 cha.Ma. nibbānaṃ gatāti vedaguno

--------------------------------------------------------------------------------------------- page124.

Sarīrasobhāsampattiyā vā dassanīyaṭṭhena piyo, sīlācārasampattiyā kalyāṇadhammatāya manāPo. Kāleti satte khepetīti kālo maraṇaṃ. Taṃ kato pattoti kālaṅkato, kālena vā maccunā kato naṭṭho adassanaṃ gatoti kālaṅkato, matoti attho. Sambahulā upāsakāti sāvatthivāsino bahū upāsakā mataputtaupāsakassa sahasokībhāvena yāva āḷāhanā pacchato gantvā matasarīrassa kattabbaṃ kāretvā paṭinivattā yathānivatthāva udakaṃ otaritvā sīsaṃnahātā vatthāni pīḷetvā anotāpetvāva ekaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ katvā taṃ upāsakaṃ purato katvā "sokavinodanaṃ dhammaṃ satthu santike sossāmā"ti bhagavantaṃ upasaṅkamiṃsu. Tena vuttaṃ "allakesā"tiādi. Tattha allavatthāti udakena tintavatthā. Divādivassāti divasassapi divā, majjhanhike kāleti attho. Yasmā jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Tasmā jānantoyeva bhagavā kathāsamuṭṭhāpanatthaṃ pucchanto "kinnu kho tumhe upāsakā"tiādimāha. Tassattho:- tumhe upāsakā aññesu divasesu mama santikaṃ āgacchantā otāpitasuddhavatthā sāyanhe āgacchatha, ajja pana allavatthā allakesā ṭhitamajjhanhike kāle idhāgatā, taṃ kiṃ kāraṇanti. Tena mayanti tena puttaviyogajanitacittasantāpena balavasokābhibhūtatāya evaṃbhūtā mayaṃ idhupasaṅkamantāti. Etamatthaṃ viditvāti piyavatthusambhavā sokadukkhadomanassādayo, asati piyavatthusmiṃ sabbaso ete na santīti etamatthaṃ sabbākārato jānitvā tadatthappakāsanaṃ imaṃ udānaṃ udānesi. Tattha piyarūpassādagadhitāseti piyasabhāvesu rūpakkhandhādīsu sukhavedanassādena gadhitā paṭibaddhacittā. Gadhitāseti hi gadhitāiccevattho. Seti vā nipātamattaṃ.

--------------------------------------------------------------------------------------------- page125.

Piyarūpā nāma cakkhvādayo puttadārādayo ca. Vuttañhetaṃ:- "kiñca loke piyarūpaṃ sātarūpaṃ cakkhu loke piyarūpaṃ sātarūpaṃ .pe. Dhammataṇhā loke piyarūpaṃ sātarūpan"ti, 1- "khettaṃ vatthuṃ hiraññaṃ vā gavassaṃ dāsaporisaṃ thiyo bandhū puthū 2- kāme yo naro anugijjhatī"ti 3- ca. Tasmā tesu piyarūpesu assādena giddhā mucchitā ajjhāpannāti attho. Ke pana te piyarūpassādagadhitāti te dasseti "devakāyā puthumanussā cā"ti, cātumahārājikādibahudevasamūhā ceva jambudīpakādikā bahumanussā ca. Aghāvinoti kāyikacetasikadukkhena dukkhitā. Parijunnāti jarārogādivipattiyā yobbanāḍaragyādisampattito parihīnā. Yathālābhavasena vāyamattho devamanussesu veditabbo. Athavā kāmañcekantasukhasamappitānaṃ devānaṃ dukkhajarārogā na sambhavanti, tadanativattasabhāvatāya pana tepi "aghāvino"ti "parijunnā"ti ca vuttā. Tesampi vā pubbanimittuppattiyā paṭicchannajarāya cetasikarogassa ca vasena dukkhādīnaṃ sambhavo veditabbo. Maccurājassa vasaṃ gacchantīti piyavatthuvisayāya taṇhāya appahīnattā punappunaṃ gabbhūpagamanato dhātuttayissaratāya maccurājasaṅkhātassa maraṇassa vasaṃ hatthameva 4- gacchanti. Ettāvatā vaṭṭaṃ dassetvā idāni "ye ve divā"tiādinā vivaṭkaṃ dasseti. Tattha ye ve divā ca ratto ca appamattāti "divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī"tiādinā vuttanayena divasabhāge rattibhāge ca daḷhaṃ appamattā appamādapaṭipadaṃ pūrenti. Jahanti piyarūpanti catusaccakammaṭṭhānabhāvanaṃ ussukkāpetvā ariyamaggādhigamena piyarūpaṃ piyajātikaṃ cakkhvādipiyavatthuuṃ @Footnote: 1 khu.cūḷa. 30/338/165 2 cha.Ma. puthu @3 khu.su. 25/776/486 4 Ma. hatthattameva

--------------------------------------------------------------------------------------------- page126.

Tappaṭibaddhacchandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho:- "appamādo amataṃ padaṃ 1- pamādo maccuno padaṃ appamattā na mīyanti yepamattā yathā matā"ti- ādīhi 2- suttapadehi vitthāretabboti. Sattamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 123-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2767&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2767&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1853              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1853              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]