ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        10. Bhaddiyasuttavannana
    [20] Dasame anupiyayanti evamnamake nagare. Ambavaneti tassa nagarassa
avidure mallarajunam ekam ambavanam ahosi, tattha mallarajuhi bhagavato viharo
karito, so "ambavanan"tveva vuccati. Anupiyam gocaragamam katva tattha bhagava
viharati, tena vuttam "anupiyayam viharati ambavane"ti. Bhaddiyoti tassa therassa
namam. Kaligodhaya puttoti kaligodha 2- nama sakiyani sakkarajadevi
ariyasavika agataphala vinnatasasana, tassa ayam putto. Tassa pabbajjavidhi
khandhake 3- agatova. So pabbajitva vipassanam patthapetva nacirasseva chalabhinno
ahosi, terasapi dhutangani samadaya vattati. Bhagavata ca "etadaggam bhikkhave
mama savakanam bhikkhunam uccakulikanam, yadidam bhdadiyo kaligodhaya putto"ti 4-
uccakulikabhave etadagge thapito asitiya savakanam abbhantaro.
    Sunnagaragato "thapetva gamanca gamupacaranca avasesam arannan"ti
vuttam arannam rukkhamulanca thapetva annam pabbatakandaradi pabbajitasaruppam
@Footnote: 1 khu.dha. 25/203/52  2 cha.Ma. kaligodhayaputtoti kaligodha, evamuparipi
@3 vi.cula. 7/331/115  4 ana.ekaka. 20/193/23

--------------------------------------------------------------------------------------------- page169.

Nivasatthanam janasambadhabhavato idha sunnagaranti adhippetam. Athava jhanakantakanam saddanam abhavato vivittam yankinci agarampi sunnagaranti veditabbam. Tam sunnagaram upagato. Abhikkhananti bahulam. Udanam udanesiti so hi ayasma aranne divaviharam upagatopi rattivasupagatopi yebhuyyena phalasamapattisukhena nirodhasukhena ca vitinameti, tasma tam sukham sandhaya pubbe attana anubhutam sabhayam saparilaham rajjasukham jigucchitva "aho sukham aho sukhan"ti somanassasahagatam 1- nanasamutthanam pitisamutthanam 2- samuggirati. Sutvana tesam 3- etadahositi tesam 3- sambahulanam bhikkhunam tassa ayasmato "aho sukham aho sukhan"ti udanentassa udanam sutva "nissamsayam esa anabhirato brahmacariyam carati"ti evam parivitakkitam ahosi. Te bhikkhu puthujjana tassa ayasmato vivekasukham sandhaya udanam ajananta evam amannimsu, tena vuttam "nissamsayan"tiadi. Tattha nissamsayanti asandehena, ekantenati attho. "yam so pubbe agariyabhuto samano"ti palim vatva "anubhavi"ti vacanasesena keci attham vannenti, apare "yam sa"ti pathanti, "yamsa pubbe agariyabhutassa"ti pana pali. Tattha yamsati yam assa sandhivasena hi akarasakaralopo "evamsa te 4- , pupphamsa uppajji"tiadisu 5- viya. Tassattho:- assa ayasmato bhaddiyassa pabbajitato pubbe agariyabhutassa gahatthassa sato yam rajjasukham anubhutam. So tamanussaramanoti so tam sukham etarahi ukkanthanavasena anussaranto. Te bhikkhu bhagavantam etadavocunti te sambahula bhikkhu ullapanasabhavasanthita tassa anuggahanadhippayena bhagavantam etadavocum, na ujjhanavasena. @Footnote: 1 cha.Ma.... sahitam 2 Si. pitisamuggaram 3 cha.Ma. nesam @4 Ma.mu. 12/24/15, ana.chakka. 22/329 (58)/434 (sya) @5 vi.mahavi. 1/36/22

--------------------------------------------------------------------------------------------- page170.

Annataranti namagottena apakatam ekam bhikkhum. Amantesiti anapesi te bhikkhu sannapetukamo. Evanti vacanasampatiggahe, sadhuti attho. Puna evanti patinnaya. Abhikkhanam "aho sukham aho sukhan"ti imam udanam udanesiti yatha te bhikkhu vadanti, tam evam tathevati attano udanam patijanati. Kim pana tvam bhaddiyati kasma bhagava pucchati, kim tassa cittam na janatiti? no na janati, teneva pana tamattham vadapetva te bhikkhu sannapetum pucchati. Vuttanhetam "janantapi tathagata pucchanti, janantapi na pucchanti"tiadi. Atthavasanti karanam. Antepureti itthagarassa sancaranatthanabhute 1- rajagehassa abbhantare, yattha raja nhanabhojanasayanadim kappeti. Rakkha susamvihitati arakkhadhikatapurisehi gutti sutthu samantato vihita. Bahipi antepureti attakaranatthanadike 2- antepurato bahibhute rajagehe. Evam rakkhito gopito santoti evam rajageharajadhanirajjadesesu anto ca bahi ca anekesu thanesu anekasatehi susamvihitarakkhavaranaguttiya mameva nibbhayattham phasuviharattham rakkhito gopito samano. Bhitotiadini padani annamannavevacanani. Athava bhitoti pararajuhi bhayamano. Ubbiggoti sakarajjepi pakatito 3- uppajjanakabhayubbegena ubbiggo calito. Ussankiti "ranna nama sabbakalam avissatthena bhavitabban"ti vacanena sabbattha avissasavasena tesam tesam kiccakaraniyanam paccayaparisankaya ca uddhamukham sankamano. Utrasiti "santikavacarehipi ajanantasseva me kadaci anattho bhaveyya"ti uppannena sarirakampam uppadanasamatthena tasena utraSi. "utrasto"tipi pathanti. Vihasinti evambhuto hutva viharim. @Footnote: 1 Si. samvaranatthanabhute 2 Si. atthakaranatthanadike, cha.Ma. addakaranatthanadike @3 Si. sakalarajjepi pakatito

--------------------------------------------------------------------------------------------- page171.

Etarahiti idani pabbajitakalato patthaya. Ekoti asahayo, tena vupakatthakayatam 1- dasseti. Abhitotiadinam padanam vuttavipariyayena attho veditabbo. Bhayadinimittassa pariggahassa tannimittassa ca kilesassa abhavenevassa abhitaditati. Etena cittavivekam dasseti. Appossukkoti sariraguttiyam nirussukko. Pannalomoti lomahamsuppadakassa chambhitattassa abhavena anuggatalomo. Padadvayenapi seriviharam dasseti. Paradattavuttoti 2- parehi dinnena civaradina vattamano, etena sabbaso sangabhavadipanamukhena anavasesabhayahetuviraham dasseti. Migabhutena cetasati vissatthaviharitaya migassa viya jatena cittena. Migo hi amanussapathe aranne vasamano vissattho titthati nisidati nipajjati yenakamanca pakkamati appatihatacaro, evam ahampi viharamiti dasseti. Vuttanhetam paccekabuddhena:- "migo arannamhi yatha abaddho yenicchakam gacchati gocaraya vinnu naro seritam pekkhamano eko care khaggavisanakappo"ti. 3- Imam kho aham bhante atthavasanti bhante bhagava yadidam mama etarahi paramam vivekasukham phalasamapattisukham, idameva karanam sampassamano "aho sukham aho sukhan"ti udanam udanesinti. Etamatthanti etam bhaddiyattherassa puthujjanavisayatitam vivekasukhasankhatam attham sabbakarato viditva. Imam udananti imam sahetukabhayasokavigamanubhavadipakam udanam udanesiti. 4- Tattha yassantarato na santi kopati yassa ariyapuggalassa antarato abbhantare attano citte cittakalussiyakaranato cittappakopa ragadayo @Footnote: 1 Si.,Ma. vivekatthakayatam 2 Si.,ka. paradavuttoti @3 khu.su. 25/39/342, khu. apa. 32/95/12 4 cha.Ma. udanesi

--------------------------------------------------------------------------------------------- page172.

Aghatavatthuadikaranabhedato anekabheda dosakopa eva 1- kopa na santi maggena pahinatta na vijjanti. Ayam hi antarasaddo kincapi "manca tvanca kimantaran"tiadisu 2- karane dissati. "antaratthake himapatasamaye"tiadisu 3- vemajjhe, "antara ca savatthim antara ca jetavanan"tiadisu vivare, 4- "bhayamantarato jatan"tiadisu 5- citte, idhapi citteeva datthabbo. Tena vuttam "antarato attano citte"ti. Itibhavabhavatanca vitivattoti yasma bhavoti sampatti, abhavoti vipatti. Tatha bhavoti vuddhi, abhavoti hani. Bhavoti va sassatam, abhavoti ucchedo. Bhavoti va punnam, abhavoti papam. Bhavoti va sugati, abhavoti duggati. Bhavoti va khuddako, abhavoti mahanto. Tasma ya sa sampattivipattivuddhihanisassatucchedapunnapapasugatiduggati- khuddakamahantaupapattibhavanam vasena iti anekappakara bhavabhavata vuccati, catuhipi ariyamaggehi yathasambhavam tena tena nayena tam itibhavabhavatanca vitivatto atikkanto hoti. Atthavasena vibhatti viparinametabba. Tam vigatabhayanti tam evarupam yathavuttagunasamannagatam khinasavam cittakopabhavato itibhavabhavasamatikkamato ca bhayahetuvigamena vigatabhayam, vivekasukhena aggaphalasukhena sukhim, vigatabhayatta eva asokam. Deva nanubhavanti dassanayati adhigatamagge thapetva sabbepi uppattideva vayamantapi cittacaradassanavasena dassanaya datthum nanubhavanti na abhisambhunanti na sakkonti, pageva manussa. Sekkhapi hi puthujjana viya arahato cittappavattim na jananti. Dasamasuttavannana nitthita. Muccalindavaggavannana samatta --------------- @Footnote: 1 Si.,Ma. dosakopa evati patho na dissati 2 sam.sa. 15/228/242 @3 vi.maha. 5/346/149 4 khu.u. 25/13/107, khu.u. 25/44/163 @5 khu.iti. 25/88/305, khu.maha. 29/22/17 (sya)


             The Pali Atthakatha in Roman Book 26 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1996              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2004              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2004              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]