ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                            3. Nandavagga
                       1. Kammavipākajasuttavaṇṇanā
    [21] Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo
eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito
saṃsāre dosaṃ disvā satthu santike pabbajitvā sīlāni sodhetvā
catusaccakammaṭṭhānaṃ gahetvā nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
Tassa aparabhāge kharo ābādho uppajji, so paccavekkhaṇāya adhivāsento
viharati. Khīṇāsavānaṃ hi cetasikadukkhaṃ nāma natthi, kāyikadukkhaṃ pana hotiyeva.
So ekadivasaṃ bhagavato dhammaṃ desentassa nātidūre ṭhāne dukkhaṃ adhivāsento
pallaṅkena nisīdi. Tena vuttaṃ "bhagavato avidūre nisinno hotī"tiādi.
    Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā.
Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasapiṭṭhikaṇṭake koṭiyā
koṭiṃ paṭipādetvā. Evaṃ hi nisinnassa cammamaṃsanahārūni na namanti, tasmā
so tathā nisinno hoti. Purāṇakammavipākajanti pubbekatassa kammassa vipākabhāvena jātaṃ,
purāṇakammavipāke vā sukhadukkhappakāre vipākavaṭṭasamudāye 1- tadekadesabhāvena 2-
jātaṃ. Kintaṃ? dukkhaṃ. Purāṇakammavipākajanti ca iminā tassa ābādhassa
kammasamuṭṭhānataṃ dassento opakkamikautuvipariṇāmajādibhāvaṃ paṭikkhipati. Dukkhanti
puthujjanehi 3- khamituṃ asakkuṇeyyaṃ. Tibbanti tikhiṇaṃ, abhibhavitvā pavattiyā bahalaṃ
vā. Kharanti kakkhaḷaṃ. Kaṭukanti asātaṃ. Adhivāsentoti upari vāsento sahanto
khamanto.
@Footnote: 1 Ma. vipākavaṭṭasamavāye  2 Sī.,Ma. vipākasamudāyekadesabhāvena  3 cha.Ma. pacurajanehi
    Sato sampajānoti vedanāpariggāhakānaṃ satisampajaññānaṃ vasena satimā
sampajānanto ca. Idaṃ vuttaṃ hoti:- "ayaṃ vedanā nāma hutvā abhāvaṭṭhena aniccā,
aniṭṭhārammaṇādipaccayaṃ 1- paṭicca uppannattā paṭiccasamuppannā, uppajjitvā
ekantena bhijjanasabhāvattā khayadhammā vayadhammā virāgadhammā nirodhadhammā"ti
vedanāya aniccatāsallakkhaṇavasena satokāritāya sato, aviparītasabhāvapaṭivijjhanavasena
sampajāno ca hutvā. Athavā sativepullappattiyā sabbattheva kāyavedanācittadhammesu
suṭṭhu upaṭṭhitassatitāya sato, tathā paññāvepullappattiyā pariggahitasaṅkhāratāya
sampajāno. Avihaññamānoti "assutavā bhikkhave puthujjano
aññataraññatarena dukkhadhammena  phuṭṭho samāno socati kilamati paridevati
urattāḷiṃ kandati sammohaṃ āpajjatī"ti 2- vuttanayena andhaputhujjano viya na
vihaññamāno maggeneva samugghātitattā cetodukkhaṃ anuppādento kevalaṃ
kammavipākajaṃ sarīradukkhaṃ adhivāsento samāpattiṃ samāpanno viya nisinno hoti.
Addasāti taṃ āyasmantaṃ adhivāsanakkhantiyā tathā nisinnaṃ addakkhi.
    Etamatthanti etaṃ tādisassapi rogassa vejjādīhi tikicchanatthaṃ
anussukkāpajjanakāraṇaṃ khīṇāsavānaṃ lokadhammehi anupalepitasaṅkhātaṃ 3- atthaṃ
sabbākārato viditvā. Imaṃ udānanti imaṃ saṅkhātadhammānaṃ yehi kehici
dukkhadhammehi avighātāpattivibhāvanaṃ udānaṃ udānesi.
    Tattha sabbakammajahassāti pahīnasabbakammassa. Aggamaggassa hi uppannakālato
paṭṭhāya arahato sabbāni kusalākusalakammāni pahīnāni nāma honti
paṭisandhiṃ dātuṃ asamatthabhāvato, yato ariyamaggañāṇaṃ kammakkhayakaranti vuccati.
Bhikkhunoti bhinnakilesatāya bhikkhuno. Dhunamānassa pure kataṃ rajanti arahattappattito
@Footnote: 1 cha.Ma.... ādipaccaye  2 saṃ.saḷā. 18/365/255 (syā)
@3 Ma. anupakkilesasaṅkhātaṃ
Pubbe kataṃ rāgarajādimissatāya rajanti laddhanāmaṃ dukkhavedanīyakammaṃ
vipākapaṭisaṃvedanena taṃ dhunantassa viddhaṃsentassa, arahattappattiyā parato pana
sāvajjakiriyāya sambhavoyeva natthi, anavajjakiriyā ca bhavamūlassa samucchinnattā
ucchinnamūlatāya pupphaṃ viya phaladānasamatthatāya abhāvato kiriyamattāva hoti.
    Amamassāti rūpādīsu katthaci mamanti gahaṇābhāvato amamassa mamaṅkārarahitassa.
Yassa hi mamaṅkāro atthi, so attasinehena vejjādīhi sarīraṃ paṭijaggāpeti.
Arahā pana amamo, tasmā so sarīrajagganepi udāsīnadhātukova. Ṭhitassāti catubbidhampi
oghaṃ taritvā nibbānathale ṭhitassa, paṭisandhiggahaṇavasena vā sandhāvanassa
abhāvena ṭhitassa. Sekkhaputhujjanā hi kilesābhisaṅkhārānaṃ appahīnattā
cutipaṭisandhivasena saṃsāre dhāvanti nāma, arahā pana tadabhāvato ṭhitoti vuccati. Athavā
dasavidhe khīṇāsavasaṅkhāte ariyadhamme ṭhitassa. Tādinoti "paṭikūle appaṭikūlasaññī
viharatī"tiādinā 1- nayena vuttāya pañcavidhāya ariyiddhiyā aṭṭhahi lokadhammehi
akampaniyāya chaḷaṅgupekkhāya ca samannāgatena iṭṭhādīsu ekasadisatāsaṅkhātena
tādibhāvena tādino. Attho natthi janaṃ lapetaveti "mama bhesajjādīni karothā"ti
janaṃ lapituṃ kathetuṃ payojanaṃ natthi sarīre nirapekkhabhāvato. Paṇḍupalāso viya hi
bandhanā pamutto sayamevāyaṃ kāyo bhijjitvā patatūti khīṇāsavānaṃ ajjhāsayo.
Vuttañhetaṃ:-
               "nābhikaṅkhāmi maraṇaṃ      nābhikaṅkhāmi jīvitaṃ
                kālañca paṭikaṅkhāmi     nibbisaṃ bhatako yathā"ti. 2-
    Athavā yaṅkiñci nimittaṃ dassetvā "kiṃ ayyassa icchitabban"ti janaṃ lapetave
paccayehi nimantanavasena lapāpetuṃ khīṇāsavassa attho natthi tādisassa micchājīvassa
maggeneva samugghātitattāti attho. Iti bhagavā "kissāyaṃ thero attano
@Footnote: 1 khu.paṭi. 31/17/424  2 khu.thera. 26/606/356
Rogaṃ vejjehi atikicchāpetvā bhagavato avidūre nisīdatī"ti cintentānaṃ tassa
atikicchāpane kāraṇaṃ pakāsesi.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 173-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3878              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3878              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2050              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2063              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]