ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page173.

3. Nandavagga 1. Kammavipākajasuttavaṇṇanā [21] Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito saṃsāre dosaṃ disvā satthu santike pabbajitvā sīlāni sodhetvā catusaccakammaṭṭhānaṃ gahetvā nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tassa aparabhāge kharo ābādho uppajji, so paccavekkhaṇāya adhivāsento viharati. Khīṇāsavānaṃ hi cetasikadukkhaṃ nāma natthi, kāyikadukkhaṃ pana hotiyeva. So ekadivasaṃ bhagavato dhammaṃ desentassa nātidūre ṭhāne dukkhaṃ adhivāsento pallaṅkena nisīdi. Tena vuttaṃ "bhagavato avidūre nisinno hotī"tiādi. Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasapiṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evaṃ hi nisinnassa cammamaṃsanahārūni na namanti, tasmā so tathā nisinno hoti. Purāṇakammavipākajanti pubbekatassa kammassa vipākabhāvena jātaṃ, purāṇakammavipāke vā sukhadukkhappakāre vipākavaṭṭasamudāye 1- tadekadesabhāvena 2- jātaṃ. Kintaṃ? dukkhaṃ. Purāṇakammavipākajanti ca iminā tassa ābādhassa kammasamuṭṭhānataṃ dassento opakkamikautuvipariṇāmajādibhāvaṃ paṭikkhipati. Dukkhanti puthujjanehi 3- khamituṃ asakkuṇeyyaṃ. Tibbanti tikhiṇaṃ, abhibhavitvā pavattiyā bahalaṃ vā. Kharanti kakkhaḷaṃ. Kaṭukanti asātaṃ. Adhivāsentoti upari vāsento sahanto khamanto. @Footnote: 1 Ma. vipākavaṭṭasamavāye 2 Sī.,Ma. vipākasamudāyekadesabhāvena 3 cha.Ma. pacurajanehi

--------------------------------------------------------------------------------------------- page174.

Sato sampajānoti vedanāpariggāhakānaṃ satisampajaññānaṃ vasena satimā sampajānanto ca. Idaṃ vuttaṃ hoti:- "ayaṃ vedanā nāma hutvā abhāvaṭṭhena aniccā, aniṭṭhārammaṇādipaccayaṃ 1- paṭicca uppannattā paṭiccasamuppannā, uppajjitvā ekantena bhijjanasabhāvattā khayadhammā vayadhammā virāgadhammā nirodhadhammā"ti vedanāya aniccatāsallakkhaṇavasena satokāritāya sato, aviparītasabhāvapaṭivijjhanavasena sampajāno ca hutvā. Athavā sativepullappattiyā sabbattheva kāyavedanācittadhammesu suṭṭhu upaṭṭhitassatitāya sato, tathā paññāvepullappattiyā pariggahitasaṅkhāratāya sampajāno. Avihaññamānoti "assutavā bhikkhave puthujjano aññataraññatarena dukkhadhammena phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatī"ti 2- vuttanayena andhaputhujjano viya na vihaññamāno maggeneva samugghātitattā cetodukkhaṃ anuppādento kevalaṃ kammavipākajaṃ sarīradukkhaṃ adhivāsento samāpattiṃ samāpanno viya nisinno hoti. Addasāti taṃ āyasmantaṃ adhivāsanakkhantiyā tathā nisinnaṃ addakkhi. Etamatthanti etaṃ tādisassapi rogassa vejjādīhi tikicchanatthaṃ anussukkāpajjanakāraṇaṃ khīṇāsavānaṃ lokadhammehi anupalepitasaṅkhātaṃ 3- atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ saṅkhātadhammānaṃ yehi kehici dukkhadhammehi avighātāpattivibhāvanaṃ udānaṃ udānesi. Tattha sabbakammajahassāti pahīnasabbakammassa. Aggamaggassa hi uppannakālato paṭṭhāya arahato sabbāni kusalākusalakammāni pahīnāni nāma honti paṭisandhiṃ dātuṃ asamatthabhāvato, yato ariyamaggañāṇaṃ kammakkhayakaranti vuccati. Bhikkhunoti bhinnakilesatāya bhikkhuno. Dhunamānassa pure kataṃ rajanti arahattappattito @Footnote: 1 cha.Ma.... ādipaccaye 2 saṃ.saḷā. 18/365/255 (syā) @3 Ma. anupakkilesasaṅkhātaṃ

--------------------------------------------------------------------------------------------- page175.

Pubbe kataṃ rāgarajādimissatāya rajanti laddhanāmaṃ dukkhavedanīyakammaṃ vipākapaṭisaṃvedanena taṃ dhunantassa viddhaṃsentassa, arahattappattiyā parato pana sāvajjakiriyāya sambhavoyeva natthi, anavajjakiriyā ca bhavamūlassa samucchinnattā ucchinnamūlatāya pupphaṃ viya phaladānasamatthatāya abhāvato kiriyamattāva hoti. Amamassāti rūpādīsu katthaci mamanti gahaṇābhāvato amamassa mamaṅkārarahitassa. Yassa hi mamaṅkāro atthi, so attasinehena vejjādīhi sarīraṃ paṭijaggāpeti. Arahā pana amamo, tasmā so sarīrajagganepi udāsīnadhātukova. Ṭhitassāti catubbidhampi oghaṃ taritvā nibbānathale ṭhitassa, paṭisandhiggahaṇavasena vā sandhāvanassa abhāvena ṭhitassa. Sekkhaputhujjanā hi kilesābhisaṅkhārānaṃ appahīnattā cutipaṭisandhivasena saṃsāre dhāvanti nāma, arahā pana tadabhāvato ṭhitoti vuccati. Athavā dasavidhe khīṇāsavasaṅkhāte ariyadhamme ṭhitassa. Tādinoti "paṭikūle appaṭikūlasaññī viharatī"tiādinā 1- nayena vuttāya pañcavidhāya ariyiddhiyā aṭṭhahi lokadhammehi akampaniyāya chaḷaṅgupekkhāya ca samannāgatena iṭṭhādīsu ekasadisatāsaṅkhātena tādibhāvena tādino. Attho natthi janaṃ lapetaveti "mama bhesajjādīni karothā"ti janaṃ lapituṃ kathetuṃ payojanaṃ natthi sarīre nirapekkhabhāvato. Paṇḍupalāso viya hi bandhanā pamutto sayamevāyaṃ kāyo bhijjitvā patatūti khīṇāsavānaṃ ajjhāsayo. Vuttañhetaṃ:- "nābhikaṅkhāmi maraṇaṃ nābhikaṅkhāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā"ti. 2- Athavā yaṅkiñci nimittaṃ dassetvā "kiṃ ayyassa icchitabban"ti janaṃ lapetave paccayehi nimantanavasena lapāpetuṃ khīṇāsavassa attho natthi tādisassa micchājīvassa maggeneva samugghātitattāti attho. Iti bhagavā "kissāyaṃ thero attano @Footnote: 1 khu.paṭi. 31/17/424 2 khu.thera. 26/606/356

--------------------------------------------------------------------------------------------- page176.

Rogaṃ vejjehi atikicchāpetvā bhagavato avidūre nisīdatī"ti cintentānaṃ tassa atikicchāpane kāraṇaṃ pakāsesi. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 173-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3878&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3878&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2050              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2063              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]