ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         2. Nandasuttavaṇṇanā
    [22] Dutiye nandoti tassa nāmaṃ. So hi cakkavattilakkhaṇupetattā
mātāpitaro saparijanaṃ sakalañca ñātiparivaṭṭaṃ nandayanto jātoti "nando"ti
nāmaṃ labhi. Bhagavato bhātāti bhagavato ekapituputtatāya bhātā. Na hi bhagavato
sahodarā uppajjanti, tena vuttaṃ "mātucchāputto"ti, cūḷamātuputtoti attho.
Mahāpajāpatigotamiyā hi so putto. Anabhiratoti na abhirato. Brahmacariyanti
brahmaṃ seṭṭhaṃ uttamaṃ cariyaṃ ekāsanaṃ ekaseyyaṃ methunaviratiṃ. Sandhāretunti
paṭhamacittato yāva carimakacittaṃ sammā paripuṇṇaṃ parisuddhaṃ dhāretuṃ pavattetuṃ. Dutiyena
cettha brahmacariyapadena maggabrahmacariyassāpi saṅgaho veditabbo. Sikkhaṃ
paccakkhāyāti upasampadakāle bhikkhubhāvena saddhiṃ samādinnaṃ nibbattetabbabhāvena
anuṭṭhitaṃ tividhampi sikkhaṃ paṭikkhipitvā, vissajjetvāti attho. Hīnāyāti
gihibhāvāya. Āvattissāmīti nivattissāmi.
    Kasmā panāyaṃ evamārocesīti? etthāyaṃ anupubbikathā:- bhagavā
Pavattavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto "puttaṃ me ānetvā
dassethā"ti suddhodanamahārājena pesitesu sahassasahassaparivāresu dasasu dūtesu
saha parivārena arahattaṃ pattesu sabbapacchā gantvā arahattappattena
kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇanaṃ vaṇṇetvā jātibhūmigamanāya yācito
Vīsatisahassakhīṇāsavaparivuto kapilavatthunagaraṃ gantvā ñātisamāgame pokkharavassaṃ
aṭṭhuppattiṃ katvā vessantarajātakaṃ 1- kathetvā punadivase piṇḍāya paviṭṭho
"uttiṭṭhe nappamajjeyyā"ti 2- gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ
gantvā "dhammañcare"ti 3- gāthāya mahāpajāpatiṃ sotāpattiphale, rājānaṃ
sakadāgāmiphale patiṭṭhāpesi.
    Bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ 4-
kathetvā tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu
piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā
pakkamanto kumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgate gāravena "pattaṃ
te bhante gaṇhathā"ti vattuṃ nāsakkhi. Evaṃ pana cintesi "sopānasīse pattaṃ
gaṇhissatī"ti, satthā tasmiṃ ṭhāne na gaṇhi. Itaro "sopānamūle gaṇhissatī"ti
cintesi, satthā tatthāpi na gaṇhi. Itaro "rājaṅgaṇe gaṇhissatī"ti cintesi,
satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo anicchāya gacchanto gāravena
"pattaṃ gaṇhathā"ti vattuṃ na sakkoti, "idha gaṇhissati, ettha gaṇhissatī"ti
cintento gacchati.
    Tasmiṃ khaṇe janapadakalyāṇiyā ācikkhiṃsu "ayye bhagavā nandarājānaṃ
gahetvā gacchati, tumhehi vinā karissatī"ti. Sā udakabindūhi paggharantehi
aḍḍhullikhitehi kesehi vegena pāsādaṃ āruyha sīhapañjaradvāre ṭhatvā "tuvaṭaṃ
kho ayyaputta āgaccheyyāsī"ti āha. Taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā
viya ṭhitaṃ. Satthāpissa hatthato pattaṃ aggahetvāva taṃ vihāraṃ netvā "pabbajissasi
nandā"ti āha. So buddhagāravena "na pabbajissāmī"ti avatvā "āma
@Footnote: 1 khu.jā. 28/1045 ādi/365 (syā)  2 khu.dha. 25/168/47
@3 khu.dha. 25/169/47  4 khu.jā. 27/1883/368 (syā)
Pabbajissāmī"ti āha. Satthā tena hi nandaṃ pabbājethāti kapilavatthupuraṃ gantvā
tatiyadivase taṃ pabbājesi. Sattame divase mātarā alaṅkaritvā pesitaṃ "dāyajjaṃ
me samaṇa dehī"ti vatvā attanā saddhiṃ ārāmāgataṃ rāhulakumāraṃ pabbājesi.
Punekadivasaṃ mahādhammapālajātakaṃ 1- kathetvā rājānaṃ anāgāmiphale patiṭṭhāpesi.
    Iti bhagavā mahāpajāpatiṃ sotāpattiphale, pitaraṃ tīsu phalesu patiṭṭhāpetvā
bhikkhusaṃghaparivuto punadeva rājagahaṃ gantvā gato anāthapiṇḍikena sāvatthiṃ
āgamanatthāya gahitapaṭiñño niṭṭhite jetavanamahāvihāre tattha gantvā vāsaṃ kappesi.
Evaṃ satthari jetavane viharante āyasmā nando attano anicchāya pabbajito
kāmesu anādīnavadassāvī janapadakalyāṇiyā vuttaṃ vacanamanussaranto ukkaṇṭhito
hutvā bhikkhūnaṃ attano anabhiratiṃ ārocesi. Tena vuttaṃ "tena kho pana samayena
āyasmā nando .pe. Hīnāyāvattissāmī"ti.
      Kasmā pana naṃ bhagavā evaṃ pabbājesīti? "puretarameva ādīnavaṃ dassetvā
Kāmehi naṃ vivecetuṃ na sakkā, pabbājetvā pana upāyena tato vivecetvā
upari visesaṃ nibbattessāmī"ti veneyyadamanakusalo satthā evaṃ naṃ paṭhamaṃ
pabbājesi.
      Sākiyānīti sakyarājadhītā. Janapadakalyāṇīti janapadamhi kalyāṇī rūpena
uttamā chasarīradosarahitā, pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā
nātirassā nātikisā nātithūlā nātikāḷikā naccodātā atikkantā mānusakavaṇṇaṃ
appattā dibbavaṇṇaṃ. Tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ
nakhakalyāṇaṃ 2- aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pañcahi kalyāṇehi
samannāgatā.
@Footnote: 1 khu.jā. 27/1410/288 (syā)  2 kesakalyāṇanti aparāsu aṭṭhakathāsu
    Tattha attano sarīrobhāsena dasadvādasahatthe ṭhāne ālokaṃ karoti,
piyaṅgusamā vā suvaṇṇasamā vā hoti, ayamassā chavikalyāṇatā. Cattāro panassā
hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalena
sadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana 1- nakhapattāni maṃsato amuttaṭṭhāne
lākhārasaparicitāni 2- viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nakhakalyāṇatā.
Dvattiṃsa dantā suphusitā parisuddhapavāḷapantisadisā vajirapantī viya khāyanti,
ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya
hoti nippalitā, 3- ayamassā vayakalyāṇatā. Sundarī ca hoti evarūpaguṇasamannāgatā,
tena vuttaṃ "janapadakalyāṇī"ti.
    Gharā nikkhamantassāti anādare sāmivacanaṃ, gharato nikkhamatoti attho. "gharā
nikkhamantan"tipi paṭhanti. Upaḍḍhullikhitehi kesehīti itthambhūtalakkhaṇe karaṇavacanaṃ,
vippakatullikhitehi kesehi upalakkhitāti attho. "aḍḍhullikhitehī"tipi paṭhanti.
Ullikhananti ca phaṇakādīhi kesasaṇṭhāpanaṃ, "aḍḍhakāravidhānan"tipi vadanti. Apaloketvāti
sineharasavipphārasaṃsūcakena aḍḍhakkhinā ābandhantī viya oloketvā. Maṃ bhanteti
pubbepi "man"ti vatvā ukkaṇṭhākulacittatāya puna "maṃ etadavocā"ti āha.
Tuvaṭanti sīghaṃ. Tamanussaramānoti taṃ tassā vacanaṃ, taṃ vā tassā ākārasahitaṃ
vacanaṃ anussaranto.
    Bhagavā tassa vacanaṃ sutvā "upāyenassa rāgaṃ vūpasamessāmī"ti iddhibalena
naṃ tāvatiṃsabhavanaṃ nento antarāmaggo ekasmiṃ jhāmakkhette jhāmakhāṇumatthake
nisinnaṃ chinnakaṇṇanāsānaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavanaṃ
nesi. Pāḷiyaṃ ekakkhaṇeneva satthārā tāvatiṃsabhavanaṃ gataṃ viya vuttaṃ, taṃ gamanaṃ
@Footnote: 1 cha.Ma. pana-saddo na dissati  2 Ma. lākhārasaparipūritāni, cha. lākhārasaparikitāni
@3 Sī. nibbalitā
Avatvā tāvatiṃsabhavanaṃ sandhāya vuttaṃ. Gacchantoyeva hi bhagavā āyasmato nandassa
antarāmagge taṃ paluṭṭhamakkaṭiṃ dasseti. Yadi evaṃ kathaṃ samiñjanādidassanaṃ? taṃ
antaradhānanidassananti gahetabbaṃ. Evaṃ satthā taṃ tāvatiṃsabhavanaṃ netvā sakkassa
devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni attānaṃ
vanditvā ṭhitāni dassetvā janapadakalyāṇiyā tāsaṃ pañcannaṃ accharāsatānaṃ
rūpasampattiṃ paṭicca visesaṃ pucchi. Tena vuttaṃ "atha kho bhagavā āyasmantaṃ nandaṃ
bāhāya gahetvā .pe. Kakuṭapādānī"ti.
    Tattha bāhāya gahetvāti bāhumhi gahetvā viya. Bhagavā hi tadā
tādisaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā āyasmā nando bhuje gahetvā
bhagavatā nīyamāno viya ahosi. Tattha ca bhagavatā sace tassa āyasmato
tāvatiṃsadevalokassa dassanaṃ pavesanameva vā icchitaṃ siyā, yathānisinnasseva tassa
taṃ devalokaṃ dasseyya lokavivaraṇiddhikāle viya, tameva vā iddhiyā tattha peseyya.
Yasmā panassa dibbattabhāvato manussattabhāvassa yo nihīnajigucchanīyabhāvo, tassa
sukhaggahaṇatthaṃ antarāmagge taṃ makkaṭiṃ dassetukāmo, devalokasirivibhavasampattiyo
ca ogāhetvā dassetukāmo ahosi, tasmā taṃ gahetvā tattha
nesi. Evañhissa tadatthaṃ brahmacariyavāse visesato abhirati bhavissatīti.
    Kakuṭapādānīti rattavaṇṇatāya pārāvatasadisapādāni. Tā kira sabbāpi
kassapassa bhagavato sāvakānaṃ pādamakkhanateladānena tādisā sukumārapādā
ahesuṃ passasi noti passasi nu. Abhirūpatarāti visiṭṭharūpataRā. Dassanīyatarāti divasampi
passantānaṃ atittikaraṇaṭṭhena passitabbataRā. Pāsādikatarāti sabbāvayavasobhāya
samantato pasādāvahataRā.
    Kasmā pana bhagavā avassutacittaṃ āyasmantaṃ nandaṃ accharāyo olokāpesi?
sukhenevassa kilese nīharituṃ. Yathāhi kusalo vejjo ussannadosaṃ puggalaṃ
tikicchanto sinehapānādinā paṭhamaṃ dose ukkiledetvā pacchā vamanavirecanehi
sammadeva nīharāpeti, evaṃ vineyyadamanakusalo bhagavā ussannarāgaṃ āyasmantaṃ
nandaṃ devaccharāyo dassetvā ukkiledesi ariyamaggabhesajjena anavasesato
nīharitukāmoti veditabbaṃ.
    Paluṭṭhamakkaṭīti jhāmaṅgapaccaṅgamakkaṭī. Evameva khoti yathā sā 1- bhante
tumhehi mayhaṃ dassitā chinnakaṇṇanāsā paluṭṭhamakkaṭī janapadakalyāṇī upādāya,
evameva janapadakalyāṇī imāni pañcaaccharāsatāni upādāyāti atko. Pañcannaṃ
accharāsatānanti upayoge sāmivacanaṃ, pañca accharāsatānīti attho. Avayavasambandhe
vā etaṃ sāmivacanaṃ, tena pañcannaṃ accharāsatānaṃ rūpasampattiṃ upanidhāyāti
adhippāyo. Upanidhāyāti ca samīpe ṭhapetvā, upādāyāti attho. Saṅkhyanti
itthīti gaṇanaṃ kalaṃ vā. 2- Kalabhāganti kalāyapi bhāgaṃ, ekaṃ soḷasakoṭṭhāse
katvā tato ekakoṭṭhāsaṃ gahetvā soḷasadhā gaṇite 3- tattha yo ekeko
koṭṭhāso, so kalabhāgoti adhippeto, tampi kalabhāgaṃ na upetīti vadati.
Upanidhinti "imāya ayaṃ sadisī"ti upamābhāvena gahetvā samīpe ṭhapanampi.
    Yatthāyaṃ anabhirato, taṃ brahmacariyaṃ pubbe vuttaṃ pākaṭañcāti taṃ
anāmasitvā tattha abhiratiyaṃ ādarajananatthaṃ "abhirama nanda abhirama nandā"ti
āmeḍitavasena vuttaṃ. Ahaṃ te pāṭibhogoti kasmā bhagavā tassa brahmacariyavāsaṃ
icchanto abrahmacariyavāsassa pāṭibhogaṃ upagañchi? yatthassa ārammaṇe rāgo
@Footnote: 1 Ma. yathāyaṃ  2 cha.Ma. itthīti gaṇanaṃ
@3 Sī. nihate, Ma. gahaṇe
Daḷhaṃ nipati, taṃ āgantukārammaṇe saṅkāmetvā sukhena sakkā jahāpetunti
pāṭibhogaṃ upagañchi. Anupubbikathāyaṃ saggakathā imassa atthassa nidassanaṃ.
    Assosunti kathamassosuṃ? bhagavā hi tadā āyasmante nande vattaṃ
Dassetvā attano divāṭṭhānaṃ gate upaṭṭhānaṃ āgatānaṃ bhikkhūnaṃ taṃ pavattiṃ
kathetvā yathā nāma kusalo puriso anikkhantaṃ āṇiṃ aññāya āṇiyā nīharitvā
puna taṃ hatthādīhi sañcāletvā apaneti, evameva āciṇṇavisaye tassa rāgaṃ
āgantukavisayena nīharitvā puna tadapi brahmacariyamaggahetuṃ katvā apanetukāmo
"etha tumhe bhikkhave nandaṃ bhikkhuṃ bhatakavādena ca upakkitakavādena ca
samudācarathā"ti āṇāpesi, evaṃ bhikkhū assosuṃ. Keci pana "bhagavā tathārūpaṃ
iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā te bhikkhū tamatthaṃ jāniṃsū"ti vadanti.
    Bhatakavādenāti bhatakoti vādena. Yo hi bhatiyā kammaṃ karoti, so
bhatakoti vuccati, ayampi āyasmā accharāsambhoganimittaṃ brahmacariyaṃ caranto
bhatako viya hotīti vuttaṃ "bhatakavādenā"ti. Upakkitakavādenāti yo kahāpaṇādīhi
kiñci kiṇāti, so upakkitakoti vuccati, ayampi āyasmā accharānaṃ hetu
attano brahmacariyaṃ kiṇāti, tasmā "upakkitako"ti evaṃ vacanena. Athavā
bhagavato āṇāya accharāsambhogasaṅkhātāya bhatiyā brahmacariyavāsasaṅkhātaṃ jīvitaṃ
pavattento tāya bhatiyā yāpane bhagavatā bhariyamāno viya hotīti "bhatako"ti
vutto, tathā accharāsambhogasaṅkhātaṃ vikkayaṃ ādātabbaṃ katvā bhagavato āṇattiyaṃ
tiṭṭhanto tena vikkayena bhagavatā upakkito viya hotīti vuttaṃ "upakkitako"ti.
    Aṭṭiyamānoti pīḷiyamāno dukkhāpiyamāno. Harāyamānoti lajjamāno.
Jigucchamānoti pāṭikulyato dahanto. 1- Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi
@Footnote: 1 Sī. garahanto
Kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne
satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpavā, ātāpeti
kileseti ātāpo, vīriyaṃ. Pahitattoti kāye ceva 1- jīvite ca anapekkhatāya
pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti
kammaṭṭhānārambhato nacireneva. Yassatthāyāti yassa atthāya. Kulaputtāti duvidhā
kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayampana ubhayathāpi kulaputto.
Sammadevāti hetunā ca kāraṇena ca. Agārasmāti gharato. Anagāriyanti
pabbajjaṃ. Kasivaṇijjādikammaṃ hi agārassa hitanti agāriyaṃ nāma, taṃ ettha
natthīti pabbajjā anagāriyāti vuccati. Pabbajantīti upagacchanti. Tadanuttaranti
taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ,
tassa hi atthāya kulaputtā idha pabbajanti. Diṭṭheva dhammeti tasmiṃyeva
attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā,
aparapaccayena ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā
vā vihāsi. Evaṃ viharantova khīṇā jāti .pe. Abbhaññāsīti. Iminā assa
paccavekkhaṇabhūmi dassitā. 2-
    Tattha khīṇā jātīti na tāvassa atītā jāti khīṇā pubbeva khīṇattā,
na anāgatā anāgatattā eva, 3- na paccuppannā vijjamānattā. Maggassa pana
abhāvitattā yā ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti
uppajjeyya, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā.
Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāvena vijjamānampi
kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanena abbhaññāsi. Vusitanti vutthaṃ
@Footnote: 1 cha.Ma. kāye ca  2 ka. paccavekkhaṇabhūmiṃ dasseti
@3 Sī. pubbe ceva etarahi ca anāgatattā eva
Parivutthaṃ 1- kataṃ caritaṃ, niṭṭhāpitanti 2- attho. Brahmacariyanti
maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti
nāma, khīṇāsavo vutthavāso, 3- tasmā so attano brahmacariyavāsaṃ paccavekkhanto
"vusitaṃ brahmacariyan"ti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi
pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitaṃ.
Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti nāma, khīṇāsavo katakaraṇīyo, tasmā so
attano karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti abbhaññāsi. Nāparaṃ
itthattāyāti "idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā
maggabhāvanākiccaṃ me natthī"ti abbhaññāsi. Nāparaṃ itthattāyāti vā
"itthabhāvato imasmā evampakārā vattamānakkhandhasantānā aparaṃ khandhasantānaṃ
mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā viya
rukkhā, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti,
apaṇṇattikabhāvaṃ gamissantī"ti abbhaññāsi. Aññataroti eko. Arahatanti
bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho.
    Aññatarā devatāti adhigatamaggā ekā brahmadevatā. Sā hi sayaṃ
asekkhattā asekkhavisayaṃ abbhaññāsi. Sekkhā hi taṃ taṃ sekkhavisayaṃ, puthujjanā
ca attano puthujjanavisayameva jānanti. Abhikkantāya rattiyāti parikkhīṇāya
rattiyā, majjhimayāmeti attho. Abhikkantavaṇṇāti atiuttamavaṇṇā. Kevalakappanti
anavasesena samantato. Obhāsetvāti attano pabhāya cando viya sūriyo viya
ca jetavanaṃ ekobhāsaṃ katvā. Tenupasaṅkamīti āyasmato nandassa arahattappattiṃ
viditvā pītisomanassajātā "taṃ bhagavato paṭivedessāmī"ti upasaṅkami.
@Footnote: 1 ka. vuṭṭhaṃ parivuṭṭhaṃ
@2 ka. niṭṭhitanti  3 ka. vuṭṭhavāso
    Āsavānaṃ khayāti ettha āsavantīti āsavā, cakkhudvārādīhi pavattantīti
attho. Athavā āgotrabhuṃ ābhavaggaṃ vā savantīti āsavā, ete dhamme etañca
okāsaṃ anto karitvā pavattantīti atatho. Cirapārivāsiyaṭṭhena madirādiāsavā
viyāti āsavā. "purimā bhikkhave koṭi na paññāyati avijjāyā"tiādivacanehi 1-
tesaṃ cirapārivāsiyatā veditabbā. Atha vā āyatiṃ 2- saṃsāradukkhaṃ savanti pasavantītipi
āsavā. Purimo cettha attho kilesesu yujjati, pacchimo kammepi. Na kevalañca
kammakilesā eva āsavā, atha kho nānappakārā upaddavāpi. Tathā hi "nāhaṃ
cunda diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī"ti 3- ettha vivādamūlabhūtā
kilesā āsavāti āgatā.
               "yena devūpapatyassa     gandhabbo vā vihaṅgamo
                yakkhattaṃ yena gaccheyya  manussattañca abbaje
                te mayhaṃ āsavā khīṇā  viddhastā vinalīkatā"ti 4-
ettha tebhūmikaṃ kammaṃ avasesā ca akusalā dhammā āsavāti āgatā.
"diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 5-
parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā.
    Te panete āsavā vinaye "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ
āsavānaṃ paṭighātāyā"ti 5- dvidhā āgatā. Saḷāyatane "tayome āvuso āsavā
kāmāsavo bhavāsavo avijjāsavo"ti 6- tidhā āgatā, tathā aññesu ca suttantesu.
Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā 7- āgatā. Nibbedhikapariyāye "atthi
@Footnote: 1 aṅ.dasaka. 24/61/90  2 cha.Ma. āyataṃ  3 dī. pā. 11/182/112
@4 aṅ. catukka. 21/36/43  5 vi. mahāvi. 1/39/26  6 dī. pā. 11/305/194
@7 khu.paṭi. 31/214, 263/141, 172, abhi. saṅ. 34/1465/322
Bhikkhave āsavā nirayagāminiyā"tiādinā 1- pañcadhā āgatā. Chakkanipāte
"atthi bhikkhave āsavā saṃvarāya pahātabbā"tiādinā 2- nayena chadhā āgatā.
Sabbāsavapariyāye 3- teyeva dassanapahātabbehi saddhiṃ sattadhā āgatā. Idha pana
abhidhammanayena cattāro āsavā veditabbā.
    Khayāti ettha pana "yo āsavānaṃ khayo bhedo paribhedo"tiādīsu āsavānaṃ
sarasabhedo āsavakkhayoti vutto. "jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ
vadāmī"tiādīsu 4- āsavānaṃ āyatiṃ anuppādo āsavakkhayoti vutto.
               "sekkhassa sikkhamānassa     ujumaggānusārino
                khayasmiṃ paṭhamaṃ ñāṇaṃ        tato aññā anantarā"tiādīsu 5-
maggo āsavakkhayoti vutto. "āsavānaṃ khayā samaṇo hotī"tiādīsu 6- phalaṃ
               "paravajjānupassissa        niccaṃ ujjhānasaññino
                āsavā tassa vaḍḍhanti     ārā so āsavakkhayā"tiādīsu 7-
nibbānaṃ. Idha pana āsavānaṃ accantakkhayo anuppādo vā maggo vā
"āsavānaṃ khayo"ti vutto.
    Anāsavanti paṭippassaddhivasena sabbaso pahīnāsavaṃ. Cetovimuttinti
arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Ubhayavacanaṃ magge viya
phalepi samathavipassanānaṃ yuganandhabhāvadassanatthaṃ. Ñāṇanti sabbaññutañāṇaṃ.
Devatāya vacanasamanantarameva "kathaṃ nu kho"ti āvajjentassa paccavekkhato
bhagavato ñāṇaṃ uppajji "nandena arahattaṃ sacchikatan"ti. So hi
@Footnote: 1 aṅa. chakka. 22/334(63)/463 (syā)
@2 Ma.mū. 12/22/13, aṅ. chakka. 22/329(58)/434 (syā)
@3 Ma.mū. 12/17-21/10-13
@4 Ma.mū. 12/15/10  5 khu.iti. 25/62/279
@6 Ma.mū. 12/438/386  7 khu.dha. 25/253/60
Āyasmā sahāyakabhikkhūhi tathā uppaṇḍiyamāno 1- "bhāriyaṃ vata kataṃ, yohaṃ evaṃ
svākkhāte dhammavinaye pabbajitvā accharānaṃ paṭilābhāya satthāraṃ pāṭibhogaṃ
akāsin"ti uppannasaṃvego hirottappaṃ paccupaṭṭhapetvā ghaṭento vāyamanto
arahattaṃ patvā cintesi "yannūnāhaṃ bhagavantaṃ etasmā paṭissavā moceyyan"ti.
So bhagavantaṃ upasaṅkamitvā attano adhippāyaṃ satthu ārocesi. Tena vuttaṃ
"atha kho āyasmā nando .pe. Etasmā paṭissavā"ti. Tattha paṭissavāti
pāṭibhogapaṭissavā, "accharānaṃ paṭilābhāya ahaṃ paṭibhūto"ti paṭiññāya.
    Athassa bhagavā "yasmā tayā aññā ārādhitāti ñātametaṃ mayā, devatāpi
me ārocesi, tasmā nāhaṃ paṭissavā idāni mocetabbo arahattappattiyāva
mocitattā"ti āha. Tena vuttaṃ "yadeva kho te nandā"tiādi. Tattha yadevāti
yadā eva. Teti tava. Muttoti pamutto. Idaṃ vuttaṃ hoti:- yasmiṃyeva kāle
āsavehi tava cittaṃ vimuttaṃ, atha anantaramevāhaṃ tato pāṭibhogato muttoti.
    Sopi āyasmā vipassanākāleyeva "yadevāhaṃ indriyāsaṃvaraṃ nissāya imaṃ
vippakāraṃ patto, tameva suṭṭhu niggahessāmī"ti ussāhajāto balavahirottappo
tattha ca katādhikārattā indriyasaṃvare ukkaṭṭhapaṭipadampi 2- agamāsi. Vuttañhetaṃ:-
           "sace bhikkhave nandassa puratthimā disā āloketabbā
        hoti, sabbaṃ cetaso samannāharitvā nando puratthimaṃ disaṃ āloketi
        `evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā
        akusalā dhammā anvāssaveyyun"ti, itiha tattha sampajāno hoti.
           Sace bhikkhave nandassa pacchimā .pe. UttaRā. Dakkhiṇā.
        Uddhaṃ adho. Anudisā āloketabbā hoti, sabbaṃ cetaso
@Footnote: 1 ka. upphaṇḍiyamāno  2 Sī.,Ma. ukkaṃsapāramiṃ
        Samannāharitvā nando anudisaṃ āloketi `evaṃ me .pe. Sampajāno
        hotī"ti 1-
    teneva taṃ āyasmantaṃ satthā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
indriyesu guttadvārānaṃ yadidaṃ nando"ti 2- etadagge ṭhapesi.
    Etamatthaṃ viditvāti etaṃ āyasmato nandassa sabbāsave khepetvā
sukhādīsu tādibhāvappattisaṅkhātamatthaṃ sabbākārato viditvā. Imaṃ udānanti
tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha yassa tiṇṇo kāmapaṅkoti 3- yena ariyapuggalena ariyamaggasetunā
sabbo diṭṭhipaṅko saṃsārapaṅko eva vā nibbānapāragamanena tiṇṇo. Maddito
kāmakaṇṭakoti yena sattānaṃ vijjhanato "kāmakaṇṭako"ti laddhanāmo sabbo
kilesakāmo sabbo kāmavisūko aggañāṇadaṇḍena maddito bhaggo anavasesato
mathito. Mohakkhayamanuppattoti evambhūto ca dukkhādivisayassa sabbassa sammohassa
khepanena mohakkhayaṃ patto, arahattaphalaṃ nibbānañca anuppatto. Sukhadukkhesu na
vedhatī sa bhikkhūti so bhinnakileso bhikkhu iṭṭhārammaṇasamāyogato uppannesu
sukhesu aniṭṭhārammaṇasamāyogato uppannesu dukkhesu ca na vedhati na kampati,
tannimittaṃ cittavikāraṃ nāpajjati. "sukhadukkhesū"ti ca desanāmattaṃ, sabbesupi
lokadhammesu na vedhatīti veditabbaṃ.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 aṅ. aṭṭhaka. 23/99(9)/168  2 aṅ. ekaka. 20/230/25
@3 cha.Ma. nittiṇṇo paṅkoti



             The Pali Atthakatha in Roman Book 26 page 176-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2066              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2078              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]