ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         2. Nandasuttavaṇṇanā
    [22] Dutiye nandoti tassa nāmaṃ. So hi cakkavattilakkhaṇupetattā
mātāpitaro saparijanaṃ sakalañca ñātiparivaṭṭaṃ nandayanto jātoti "nando"ti
nāmaṃ labhi. Bhagavato bhātāti bhagavato ekapituputtatāya bhātā. Na hi bhagavato
sahodarā uppajjanti, tena vuttaṃ "mātucchāputto"ti, cūḷamātuputtoti attho.
Mahāpajāpatigotamiyā hi so putto. Anabhiratoti na abhirato. Brahmacariyanti
brahmaṃ seṭṭhaṃ uttamaṃ cariyaṃ ekāsanaṃ ekaseyyaṃ methunaviratiṃ. Sandhāretunti
paṭhamacittato yāva carimakacittaṃ sammā paripuṇṇaṃ parisuddhaṃ dhāretuṃ pavattetuṃ. Dutiyena
cettha brahmacariyapadena maggabrahmacariyassāpi saṅgaho veditabbo. Sikkhaṃ
paccakkhāyāti upasampadakāle bhikkhubhāvena saddhiṃ samādinnaṃ nibbattetabbabhāvena
anuṭṭhitaṃ tividhampi sikkhaṃ paṭikkhipitvā, vissajjetvāti attho. Hīnāyāti
gihibhāvāya. Āvattissāmīti nivattissāmi.
    Kasmā panāyaṃ evamārocesīti? etthāyaṃ anupubbikathā:- bhagavā
Pavattavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto "puttaṃ me ānetvā
dassethā"ti suddhodanamahārājena pesitesu sahassasahassaparivāresu dasasu dūtesu
saha parivārena arahattaṃ pattesu sabbapacchā gantvā arahattappattena
kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇanaṃ vaṇṇetvā jātibhūmigamanāya yācito

--------------------------------------------------------------------------------------------- page177.

Vīsatisahassakhīṇāsavaparivuto kapilavatthunagaraṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ 1- kathetvā punadivase piṇḍāya paviṭṭho "uttiṭṭhe nappamajjeyyā"ti 2- gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā "dhammañcare"ti 3- gāthāya mahāpajāpatiṃ sotāpattiphale, rājānaṃ sakadāgāmiphale patiṭṭhāpesi. Bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ 4- kathetvā tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto kumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgate gāravena "pattaṃ te bhante gaṇhathā"ti vattuṃ nāsakkhi. Evaṃ pana cintesi "sopānasīse pattaṃ gaṇhissatī"ti, satthā tasmiṃ ṭhāne na gaṇhi. Itaro "sopānamūle gaṇhissatī"ti cintesi, satthā tatthāpi na gaṇhi. Itaro "rājaṅgaṇe gaṇhissatī"ti cintesi, satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo anicchāya gacchanto gāravena "pattaṃ gaṇhathā"ti vattuṃ na sakkoti, "idha gaṇhissati, ettha gaṇhissatī"ti cintento gacchati. Tasmiṃ khaṇe janapadakalyāṇiyā ācikkhiṃsu "ayye bhagavā nandarājānaṃ gahetvā gacchati, tumhehi vinā karissatī"ti. Sā udakabindūhi paggharantehi aḍḍhullikhitehi kesehi vegena pāsādaṃ āruyha sīhapañjaradvāre ṭhatvā "tuvaṭaṃ kho ayyaputta āgaccheyyāsī"ti āha. Taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa hatthato pattaṃ aggahetvāva taṃ vihāraṃ netvā "pabbajissasi nandā"ti āha. So buddhagāravena "na pabbajissāmī"ti avatvā "āma @Footnote: 1 khu.jā. 28/1045 ādi/365 (syā) 2 khu.dha. 25/168/47 @3 khu.dha. 25/169/47 4 khu.jā. 27/1883/368 (syā)

--------------------------------------------------------------------------------------------- page178.

Pabbajissāmī"ti āha. Satthā tena hi nandaṃ pabbājethāti kapilavatthupuraṃ gantvā tatiyadivase taṃ pabbājesi. Sattame divase mātarā alaṅkaritvā pesitaṃ "dāyajjaṃ me samaṇa dehī"ti vatvā attanā saddhiṃ ārāmāgataṃ rāhulakumāraṃ pabbājesi. Punekadivasaṃ mahādhammapālajātakaṃ 1- kathetvā rājānaṃ anāgāmiphale patiṭṭhāpesi. Iti bhagavā mahāpajāpatiṃ sotāpattiphale, pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṃghaparivuto punadeva rājagahaṃ gantvā gato anāthapiṇḍikena sāvatthiṃ āgamanatthāya gahitapaṭiñño niṭṭhite jetavanamahāvihāre tattha gantvā vāsaṃ kappesi. Evaṃ satthari jetavane viharante āyasmā nando attano anicchāya pabbajito kāmesu anādīnavadassāvī janapadakalyāṇiyā vuttaṃ vacanamanussaranto ukkaṇṭhito hutvā bhikkhūnaṃ attano anabhiratiṃ ārocesi. Tena vuttaṃ "tena kho pana samayena āyasmā nando .pe. Hīnāyāvattissāmī"ti. Kasmā pana naṃ bhagavā evaṃ pabbājesīti? "puretarameva ādīnavaṃ dassetvā Kāmehi naṃ vivecetuṃ na sakkā, pabbājetvā pana upāyena tato vivecetvā upari visesaṃ nibbattessāmī"ti veneyyadamanakusalo satthā evaṃ naṃ paṭhamaṃ pabbājesi. Sākiyānīti sakyarājadhītā. Janapadakalyāṇīti janapadamhi kalyāṇī rūpena uttamā chasarīradosarahitā, pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā naccodātā atikkantā mānusakavaṇṇaṃ appattā dibbavaṇṇaṃ. Tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nakhakalyāṇaṃ 2- aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pañcahi kalyāṇehi samannāgatā. @Footnote: 1 khu.jā. 27/1410/288 (syā) 2 kesakalyāṇanti aparāsu aṭṭhakathāsu

--------------------------------------------------------------------------------------------- page179.

Tattha attano sarīrobhāsena dasadvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusamā vā suvaṇṇasamā vā hoti, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalena sadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana 1- nakhapattāni maṃsato amuttaṭṭhāne lākhārasaparicitāni 2- viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nakhakalyāṇatā. Dvattiṃsa dantā suphusitā parisuddhapavāḷapantisadisā vajirapantī viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya hoti nippalitā, 3- ayamassā vayakalyāṇatā. Sundarī ca hoti evarūpaguṇasamannāgatā, tena vuttaṃ "janapadakalyāṇī"ti. Gharā nikkhamantassāti anādare sāmivacanaṃ, gharato nikkhamatoti attho. "gharā nikkhamantan"tipi paṭhanti. Upaḍḍhullikhitehi kesehīti itthambhūtalakkhaṇe karaṇavacanaṃ, vippakatullikhitehi kesehi upalakkhitāti attho. "aḍḍhullikhitehī"tipi paṭhanti. Ullikhananti ca phaṇakādīhi kesasaṇṭhāpanaṃ, "aḍḍhakāravidhānan"tipi vadanti. Apaloketvāti sineharasavipphārasaṃsūcakena aḍḍhakkhinā ābandhantī viya oloketvā. Maṃ bhanteti pubbepi "man"ti vatvā ukkaṇṭhākulacittatāya puna "maṃ etadavocā"ti āha. Tuvaṭanti sīghaṃ. Tamanussaramānoti taṃ tassā vacanaṃ, taṃ vā tassā ākārasahitaṃ vacanaṃ anussaranto. Bhagavā tassa vacanaṃ sutvā "upāyenassa rāgaṃ vūpasamessāmī"ti iddhibalena naṃ tāvatiṃsabhavanaṃ nento antarāmaggo ekasmiṃ jhāmakkhette jhāmakhāṇumatthake nisinnaṃ chinnakaṇṇanāsānaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavanaṃ nesi. Pāḷiyaṃ ekakkhaṇeneva satthārā tāvatiṃsabhavanaṃ gataṃ viya vuttaṃ, taṃ gamanaṃ @Footnote: 1 cha.Ma. pana-saddo na dissati 2 Ma. lākhārasaparipūritāni, cha. lākhārasaparikitāni @3 Sī. nibbalitā

--------------------------------------------------------------------------------------------- page180.

Avatvā tāvatiṃsabhavanaṃ sandhāya vuttaṃ. Gacchantoyeva hi bhagavā āyasmato nandassa antarāmagge taṃ paluṭṭhamakkaṭiṃ dasseti. Yadi evaṃ kathaṃ samiñjanādidassanaṃ? taṃ antaradhānanidassananti gahetabbaṃ. Evaṃ satthā taṃ tāvatiṃsabhavanaṃ netvā sakkassa devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni attānaṃ vanditvā ṭhitāni dassetvā janapadakalyāṇiyā tāsaṃ pañcannaṃ accharāsatānaṃ rūpasampattiṃ paṭicca visesaṃ pucchi. Tena vuttaṃ "atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā .pe. Kakuṭapādānī"ti. Tattha bāhāya gahetvāti bāhumhi gahetvā viya. Bhagavā hi tadā tādisaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā āyasmā nando bhuje gahetvā bhagavatā nīyamāno viya ahosi. Tattha ca bhagavatā sace tassa āyasmato tāvatiṃsadevalokassa dassanaṃ pavesanameva vā icchitaṃ siyā, yathānisinnasseva tassa taṃ devalokaṃ dasseyya lokavivaraṇiddhikāle viya, tameva vā iddhiyā tattha peseyya. Yasmā panassa dibbattabhāvato manussattabhāvassa yo nihīnajigucchanīyabhāvo, tassa sukhaggahaṇatthaṃ antarāmagge taṃ makkaṭiṃ dassetukāmo, devalokasirivibhavasampattiyo ca ogāhetvā dassetukāmo ahosi, tasmā taṃ gahetvā tattha nesi. Evañhissa tadatthaṃ brahmacariyavāse visesato abhirati bhavissatīti. Kakuṭapādānīti rattavaṇṇatāya pārāvatasadisapādāni. Tā kira sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanateladānena tādisā sukumārapādā ahesuṃ passasi noti passasi nu. Abhirūpatarāti visiṭṭharūpataRā. Dassanīyatarāti divasampi passantānaṃ atittikaraṇaṭṭhena passitabbataRā. Pāsādikatarāti sabbāvayavasobhāya samantato pasādāvahataRā.

--------------------------------------------------------------------------------------------- page181.

Kasmā pana bhagavā avassutacittaṃ āyasmantaṃ nandaṃ accharāyo olokāpesi? sukhenevassa kilese nīharituṃ. Yathāhi kusalo vejjo ussannadosaṃ puggalaṃ tikicchanto sinehapānādinā paṭhamaṃ dose ukkiledetvā pacchā vamanavirecanehi sammadeva nīharāpeti, evaṃ vineyyadamanakusalo bhagavā ussannarāgaṃ āyasmantaṃ nandaṃ devaccharāyo dassetvā ukkiledesi ariyamaggabhesajjena anavasesato nīharitukāmoti veditabbaṃ. Paluṭṭhamakkaṭīti jhāmaṅgapaccaṅgamakkaṭī. Evameva khoti yathā sā 1- bhante tumhehi mayhaṃ dassitā chinnakaṇṇanāsā paluṭṭhamakkaṭī janapadakalyāṇī upādāya, evameva janapadakalyāṇī imāni pañcaaccharāsatāni upādāyāti atko. Pañcannaṃ accharāsatānanti upayoge sāmivacanaṃ, pañca accharāsatānīti attho. Avayavasambandhe vā etaṃ sāmivacanaṃ, tena pañcannaṃ accharāsatānaṃ rūpasampattiṃ upanidhāyāti adhippāyo. Upanidhāyāti ca samīpe ṭhapetvā, upādāyāti attho. Saṅkhyanti itthīti gaṇanaṃ kalaṃ vā. 2- Kalabhāganti kalāyapi bhāgaṃ, ekaṃ soḷasakoṭṭhāse katvā tato ekakoṭṭhāsaṃ gahetvā soḷasadhā gaṇite 3- tattha yo ekeko koṭṭhāso, so kalabhāgoti adhippeto, tampi kalabhāgaṃ na upetīti vadati. Upanidhinti "imāya ayaṃ sadisī"ti upamābhāvena gahetvā samīpe ṭhapanampi. Yatthāyaṃ anabhirato, taṃ brahmacariyaṃ pubbe vuttaṃ pākaṭañcāti taṃ anāmasitvā tattha abhiratiyaṃ ādarajananatthaṃ "abhirama nanda abhirama nandā"ti āmeḍitavasena vuttaṃ. Ahaṃ te pāṭibhogoti kasmā bhagavā tassa brahmacariyavāsaṃ icchanto abrahmacariyavāsassa pāṭibhogaṃ upagañchi? yatthassa ārammaṇe rāgo @Footnote: 1 Ma. yathāyaṃ 2 cha.Ma. itthīti gaṇanaṃ @3 Sī. nihate, Ma. gahaṇe

--------------------------------------------------------------------------------------------- page182.

Daḷhaṃ nipati, taṃ āgantukārammaṇe saṅkāmetvā sukhena sakkā jahāpetunti pāṭibhogaṃ upagañchi. Anupubbikathāyaṃ saggakathā imassa atthassa nidassanaṃ. Assosunti kathamassosuṃ? bhagavā hi tadā āyasmante nande vattaṃ Dassetvā attano divāṭṭhānaṃ gate upaṭṭhānaṃ āgatānaṃ bhikkhūnaṃ taṃ pavattiṃ kathetvā yathā nāma kusalo puriso anikkhantaṃ āṇiṃ aññāya āṇiyā nīharitvā puna taṃ hatthādīhi sañcāletvā apaneti, evameva āciṇṇavisaye tassa rāgaṃ āgantukavisayena nīharitvā puna tadapi brahmacariyamaggahetuṃ katvā apanetukāmo "etha tumhe bhikkhave nandaṃ bhikkhuṃ bhatakavādena ca upakkitakavādena ca samudācarathā"ti āṇāpesi, evaṃ bhikkhū assosuṃ. Keci pana "bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā te bhikkhū tamatthaṃ jāniṃsū"ti vadanti. Bhatakavādenāti bhatakoti vādena. Yo hi bhatiyā kammaṃ karoti, so bhatakoti vuccati, ayampi āyasmā accharāsambhoganimittaṃ brahmacariyaṃ caranto bhatako viya hotīti vuttaṃ "bhatakavādenā"ti. Upakkitakavādenāti yo kahāpaṇādīhi kiñci kiṇāti, so upakkitakoti vuccati, ayampi āyasmā accharānaṃ hetu attano brahmacariyaṃ kiṇāti, tasmā "upakkitako"ti evaṃ vacanena. Athavā bhagavato āṇāya accharāsambhogasaṅkhātāya bhatiyā brahmacariyavāsasaṅkhātaṃ jīvitaṃ pavattento tāya bhatiyā yāpane bhagavatā bhariyamāno viya hotīti "bhatako"ti vutto, tathā accharāsambhogasaṅkhātaṃ vikkayaṃ ādātabbaṃ katvā bhagavato āṇattiyaṃ tiṭṭhanto tena vikkayena bhagavatā upakkito viya hotīti vuttaṃ "upakkitako"ti. Aṭṭiyamānoti pīḷiyamāno dukkhāpiyamāno. Harāyamānoti lajjamāno. Jigucchamānoti pāṭikulyato dahanto. 1- Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi @Footnote: 1 Sī. garahanto

--------------------------------------------------------------------------------------------- page183.

Kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpavā, ātāpeti kileseti ātāpo, vīriyaṃ. Pahitattoti kāye ceva 1- jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti kammaṭṭhānārambhato nacireneva. Yassatthāyāti yassa atthāya. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayampana ubhayathāpi kulaputto. Sammadevāti hetunā ca kāraṇena ca. Agārasmāti gharato. Anagāriyanti pabbajjaṃ. Kasivaṇijjādikammaṃ hi agārassa hitanti agāriyaṃ nāma, taṃ ettha natthīti pabbajjā anagāriyāti vuccati. Pabbajantīti upagacchanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ, tassa hi atthāya kulaputtā idha pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparapaccayena ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vā vihāsi. Evaṃ viharantova khīṇā jāti .pe. Abbhaññāsīti. Iminā assa paccavekkhaṇabhūmi dassitā. 2- Tattha khīṇā jātīti na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgatattā eva, 3- na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti uppajjeyya, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāvena vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanena abbhaññāsi. Vusitanti vutthaṃ @Footnote: 1 cha.Ma. kāye ca 2 ka. paccavekkhaṇabhūmiṃ dasseti @3 Sī. pubbe ceva etarahi ca anāgatattā eva

--------------------------------------------------------------------------------------------- page184.

Parivutthaṃ 1- kataṃ caritaṃ, niṭṭhāpitanti 2- attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, 3- tasmā so attano brahmacariyavāsaṃ paccavekkhanto "vusitaṃ brahmacariyan"ti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitaṃ. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti nāma, khīṇāsavo katakaraṇīyo, tasmā so attano karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti abbhaññāsi. Nāparaṃ itthattāyāti "idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthī"ti abbhaññāsi. Nāparaṃ itthattāyāti vā "itthabhāvato imasmā evampakārā vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā viya rukkhā, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti, apaṇṇattikabhāvaṃ gamissantī"ti abbhaññāsi. Aññataroti eko. Arahatanti bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho. Aññatarā devatāti adhigatamaggā ekā brahmadevatā. Sā hi sayaṃ asekkhattā asekkhavisayaṃ abbhaññāsi. Sekkhā hi taṃ taṃ sekkhavisayaṃ, puthujjanā ca attano puthujjanavisayameva jānanti. Abhikkantāya rattiyāti parikkhīṇāya rattiyā, majjhimayāmeti attho. Abhikkantavaṇṇāti atiuttamavaṇṇā. Kevalakappanti anavasesena samantato. Obhāsetvāti attano pabhāya cando viya sūriyo viya ca jetavanaṃ ekobhāsaṃ katvā. Tenupasaṅkamīti āyasmato nandassa arahattappattiṃ viditvā pītisomanassajātā "taṃ bhagavato paṭivedessāmī"ti upasaṅkami. @Footnote: 1 ka. vuṭṭhaṃ parivuṭṭhaṃ @2 ka. niṭṭhitanti 3 ka. vuṭṭhavāso

--------------------------------------------------------------------------------------------- page185.

Āsavānaṃ khayāti ettha āsavantīti āsavā, cakkhudvārādīhi pavattantīti attho. Athavā āgotrabhuṃ ābhavaggaṃ vā savantīti āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti atatho. Cirapārivāsiyaṭṭhena madirādiāsavā viyāti āsavā. "purimā bhikkhave koṭi na paññāyati avijjāyā"tiādivacanehi 1- tesaṃ cirapārivāsiyatā veditabbā. Atha vā āyatiṃ 2- saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimo cettha attho kilesesu yujjati, pacchimo kammepi. Na kevalañca kammakilesā eva āsavā, atha kho nānappakārā upaddavāpi. Tathā hi "nāhaṃ cunda diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī"ti 3- ettha vivādamūlabhūtā kilesā āsavāti āgatā. "yena devūpapatyassa gandhabbo vā vihaṅgamo yakkhattaṃ yena gaccheyya manussattañca abbaje te mayhaṃ āsavā khīṇā viddhastā vinalīkatā"ti 4- ettha tebhūmikaṃ kammaṃ avasesā ca akusalā dhammā āsavāti āgatā. "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 5- parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā. Te panete āsavā vinaye "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 5- dvidhā āgatā. Saḷāyatane "tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo"ti 6- tidhā āgatā, tathā aññesu ca suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā 7- āgatā. Nibbedhikapariyāye "atthi @Footnote: 1 aṅ.dasaka. 24/61/90 2 cha.Ma. āyataṃ 3 dī. pā. 11/182/112 @4 aṅ. catukka. 21/36/43 5 vi. mahāvi. 1/39/26 6 dī. pā. 11/305/194 @7 khu.paṭi. 31/214, 263/141, 172, abhi. saṅ. 34/1465/322

--------------------------------------------------------------------------------------------- page186.

Bhikkhave āsavā nirayagāminiyā"tiādinā 1- pañcadhā āgatā. Chakkanipāte "atthi bhikkhave āsavā saṃvarāya pahātabbā"tiādinā 2- nayena chadhā āgatā. Sabbāsavapariyāye 3- teyeva dassanapahātabbehi saddhiṃ sattadhā āgatā. Idha pana abhidhammanayena cattāro āsavā veditabbā. Khayāti ettha pana "yo āsavānaṃ khayo bhedo paribhedo"tiādīsu āsavānaṃ sarasabhedo āsavakkhayoti vutto. "jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmī"tiādīsu 4- āsavānaṃ āyatiṃ anuppādo āsavakkhayoti vutto. "sekkhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā"tiādīsu 5- maggo āsavakkhayoti vutto. "āsavānaṃ khayā samaṇo hotī"tiādīsu 6- phalaṃ "paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayā"tiādīsu 7- nibbānaṃ. Idha pana āsavānaṃ accantakkhayo anuppādo vā maggo vā "āsavānaṃ khayo"ti vutto. Anāsavanti paṭippassaddhivasena sabbaso pahīnāsavaṃ. Cetovimuttinti arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Ubhayavacanaṃ magge viya phalepi samathavipassanānaṃ yuganandhabhāvadassanatthaṃ. Ñāṇanti sabbaññutañāṇaṃ. Devatāya vacanasamanantarameva "kathaṃ nu kho"ti āvajjentassa paccavekkhato bhagavato ñāṇaṃ uppajji "nandena arahattaṃ sacchikatan"ti. So hi @Footnote: 1 aṅa. chakka. 22/334(63)/463 (syā) @2 Ma.mū. 12/22/13, aṅ. chakka. 22/329(58)/434 (syā) @3 Ma.mū. 12/17-21/10-13 @4 Ma.mū. 12/15/10 5 khu.iti. 25/62/279 @6 Ma.mū. 12/438/386 7 khu.dha. 25/253/60

--------------------------------------------------------------------------------------------- page187.

Āyasmā sahāyakabhikkhūhi tathā uppaṇḍiyamāno 1- "bhāriyaṃ vata kataṃ, yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā accharānaṃ paṭilābhāya satthāraṃ pāṭibhogaṃ akāsin"ti uppannasaṃvego hirottappaṃ paccupaṭṭhapetvā ghaṭento vāyamanto arahattaṃ patvā cintesi "yannūnāhaṃ bhagavantaṃ etasmā paṭissavā moceyyan"ti. So bhagavantaṃ upasaṅkamitvā attano adhippāyaṃ satthu ārocesi. Tena vuttaṃ "atha kho āyasmā nando .pe. Etasmā paṭissavā"ti. Tattha paṭissavāti pāṭibhogapaṭissavā, "accharānaṃ paṭilābhāya ahaṃ paṭibhūto"ti paṭiññāya. Athassa bhagavā "yasmā tayā aññā ārādhitāti ñātametaṃ mayā, devatāpi me ārocesi, tasmā nāhaṃ paṭissavā idāni mocetabbo arahattappattiyāva mocitattā"ti āha. Tena vuttaṃ "yadeva kho te nandā"tiādi. Tattha yadevāti yadā eva. Teti tava. Muttoti pamutto. Idaṃ vuttaṃ hoti:- yasmiṃyeva kāle āsavehi tava cittaṃ vimuttaṃ, atha anantaramevāhaṃ tato pāṭibhogato muttoti. Sopi āyasmā vipassanākāleyeva "yadevāhaṃ indriyāsaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tameva suṭṭhu niggahessāmī"ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṭṭhapaṭipadampi 2- agamāsi. Vuttañhetaṃ:- "sace bhikkhave nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando puratthimaṃ disaṃ āloketi `evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyun"ti, itiha tattha sampajāno hoti. Sace bhikkhave nandassa pacchimā .pe. UttaRā. Dakkhiṇā. Uddhaṃ adho. Anudisā āloketabbā hoti, sabbaṃ cetaso @Footnote: 1 ka. upphaṇḍiyamāno 2 Sī.,Ma. ukkaṃsapāramiṃ

--------------------------------------------------------------------------------------------- page188.

Samannāharitvā nando anudisaṃ āloketi `evaṃ me .pe. Sampajāno hotī"ti 1- teneva taṃ āyasmantaṃ satthā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 2- etadagge ṭhapesi. Etamatthaṃ viditvāti etaṃ āyasmato nandassa sabbāsave khepetvā sukhādīsu tādibhāvappattisaṅkhātamatthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha yassa tiṇṇo kāmapaṅkoti 3- yena ariyapuggalena ariyamaggasetunā sabbo diṭṭhipaṅko saṃsārapaṅko eva vā nibbānapāragamanena tiṇṇo. Maddito kāmakaṇṭakoti yena sattānaṃ vijjhanato "kāmakaṇṭako"ti laddhanāmo sabbo kilesakāmo sabbo kāmavisūko aggañāṇadaṇḍena maddito bhaggo anavasesato mathito. Mohakkhayamanuppattoti evambhūto ca dukkhādivisayassa sabbassa sammohassa khepanena mohakkhayaṃ patto, arahattaphalaṃ nibbānañca anuppatto. Sukhadukkhesu na vedhatī sa bhikkhūti so bhinnakileso bhikkhu iṭṭhārammaṇasamāyogato uppannesu sukhesu aniṭṭhārammaṇasamāyogato uppannesu dukkhesu ca na vedhati na kampati, tannimittaṃ cittavikāraṃ nāpajjati. "sukhadukkhesū"ti ca desanāmattaṃ, sabbesupi lokadhammesu na vedhatīti veditabbaṃ. Dutiyasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 aṅ. aṭṭhaka. 23/99(9)/168 2 aṅ. ekaka. 20/230/25 @3 cha.Ma. nittiṇṇo paṅkoti


             The Pali Atthakatha in Roman Book 26 page 176-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2066              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2078              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]