ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     5. Mahāmoggallānasuttavaṇṇanā
    [25] Pañcame kāyagatāya satiyāti kāyānupassanāvasena kāye gatāya
kāyārammaṇāya satiyā, itthambhūtalakkhaṇe idaṃ karaṇavacanaṃ. Ajjhattanti idha
ajjhattaṃ nāma niyakajjhattaṃ, tasmā attani attasantāneti attho, atha vā yasmā
kammaṭṭhānabhūto kesādiko dvattiṃsakoṭṭhāsasamudāyo idha kāyoti adhippeto,
tasmā ajjhattanti padassa gocarajjhattanti attho veditabbo. Sūpaṭṭhitāyāti
niyakajjhattabhūte gocarajjhattabhūte vā kāye suṭṭhu upaṭṭhitāya. Kā panāyaṃ
sati, yā "ajjhattaṃ sūpaṭṭhitā"ti vuttā? yvāyaṃ bhagavatā "atthi imasmiṃ kāye
kesā lomā"tiādinā 1- ajjhattakesādiko dvattiṃsākāro kāyo vutto, tattha
yā paṭikūlamanasikāraṃ pavattentassa upacārappanāvasena kāye upaṭṭhitā sati,
sā "kāyagatāsatī"ti vuccati. Yathā cāyaṃ, evaṃ ānāpānacatuiriyāpathasatisampajaññānaṃ
vasena uddhumātakavinīlakādivasena ca manasikāraṃ pavattentassa yathārahaṃ
upacārappanāvasena kāye upaṭṭhitā sati "kāyagatāsatī"ti vuccati. Idha pana ajjhattaṃ
kāyagatā sati paṭhavīādikā catasso dhātuyo sasambhārasaṅkhepādīsu catūsu yena kenaci
ekenākārena vavatthapetvā tesaṃ aniccādilakkhaṇasallakkhaṇavasena upaṭṭhitā
vipassanāsampayuttā sati "kāyagatā satī"ti adhippetā. Thero pana tathā vipassitvā
attano phalasamāpattimeva samāpajjitvā nisīdi. Idhāpi gāthāya evaṃ imassa
atthassa viññātabbatā "na cāyaṃ nisajjā"tiādinā vuttanayānusārena
yojetabbā.
    Etamatthanti etaṃ therassa catudhātuvavatthānamukhena kāyānupassanāsatipaṭṭhānena
vipassanaṃ ogāhetvā phalasamāpattisamāpajjanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti
imaṃ satipaṭṭhānabhāvanāya nibbānādhigamadīpakaṃ udānaṃ udānesi.
@Footnote: 1 dī.mahā. 10/377/250-1, Ma.mū. 12/110/79, khu.khu. 25/3/2
    Tattha sati kāyagatā upaṭṭhitāti pubbe vuttalakkhaṇā sati saddhāpubbaṅgamānaṃ
samādhivīriyapaññānaṃ yathāsakaṃ kiccanipphādanena sahāyabhāvaṃ āpannattā
pahīnapaṭipakkhā tato eva tikkhavisadabhūtā ca yathāvuttakāyasaṃvaraṇavasena ca
aviparītasabhāvaṃ sallakkhentī upagantvā ṭhitā hoti, etena kāyasaṅkhātānaṃ catunnaṃ
dhātūnaṃ tannissitānañca upādārūpānaṃ sallakkhaṇavasena paccaye vavatthapetvā
tato paraṃ tesaṃ aniccādilakkhaṇasallakkhaṇavasena ca pavattaṃ ñāṇaparamparāgataṃ satiṃ
dasseti, satisīsena vā taṃsampayuttaṃ pariññāttayapariyāpannañāṇaparamparameva
dasseti. Chasu phassāyatanesu saṃvutoti yathāvuttāya kāye upaṭṭhitassatitāya
samannāgato cakkhvādīsu phassassa kāraṇabhūtesu chasu dvāresu kāyānupassanāya
abhāvitāya uppajjanārahānaṃ abhijjhādīnaṃ 1- tassā bhāvitattā ñāṇappavattiṃ
paṭivedhento 2- te pidahanto "tattha saṃvuto"ti vuccati, etena ñāṇasaṃvaraṃ
dasseti.
    Sattaṃ bhikkhu samāhitoti so bhikkhu evaṃ upaṭṭhitassati sabbattha ca saṃvuto
puthuttārammaṇe cittaṃ avissajjetvā aniccādivasena sammasanto vipassanaṃ
ussukkāpetvā ñāṇe tikkhe sūre vahante vipassanāsamādhinā tāva satataṃ
nirantaraṃ samāhito anulomañāṇānantaraṃ gotrabhuñāṇodayato paṭṭhāya. Jaññā
nibbānamattanoti aññesaṃ puthujjanānaṃ supinantepi agocarabhāvato ariyānaṃ pana
tassa tasseva āveṇikattā attasadisattā ca "attā"ti laddhavohārassa
maggaphalañāṇassa sātisayavisayabhāvato 3- ekantasukhāvahaṃ nibbānaṃ asaṅkhatadhātu
"attano"ti vuttaṃ, taṃ nibbānaṃ jaññā jāneyya, maggaphalañāṇehi
paṭivijjheyya, sacchikareyyāti attho. Etena ariyānaṃ nibbāne adhimuttataṃ 4-
@Footnote: 1 Ma. avijjādīnaṃ  2 Sī. paṭisedhento
@3 Sī. sātiyabhāvato  4 Sī. vimuttataṃ
Dasseti. Ariyā hi adhicittappavattikālepi ekanteneva nibbāne
ninnapoṇapabbhārabhāvena viharanti. Ettha ca yassa sati kāyagatā upaṭṭhitā, so bhikkhu
chasu phassāyatanesu saṃvuto tato eva satataṃ samāhito attapaccakkhakaraṇena nibbānaṃ
attano jāneyyāti evaṃ gāthāpadānaṃ sambandho veditabbo. Evaṃ
kāyānupassanāsatipaṭṭhānamukhena yāva arahattā ekassa 1- bhikkhuno niyyānamaggaṃ dasseti
dhammarājā.
    Aparo nayo:- sati kāyagatā upaṭṭhitāti etena kāyānupassanāsatipaṭṭhānaṃ
dasseti. Chasu phassāyatanesu saṃvutoti phasso āyatanaṃ kāraṇaṃ etesanti
phassāyatanāni, tesu phassāyatanesu. Phassahetukesu phassapaccayā nibbattesu chasu
cakkhusamphassajādivedayitesu taṇhādīnaṃ appavattiyā saṃvuto, etena
vedanānupassanāsatipaṭṭhānaṃ dasseti. Satataṃ bhikkhu samāhitoti satataṃ niccakālaṃ nirantaraṃ
vikkhepābhāvato samāhito bhikkhu. So cāyaṃ avikkhepo sabbaso satipaṭṭhānabhāvanāya
matthakappattāya hoti. Sammasanto hi atītādibhedabhinnesu pañcupādānakkhandhesu
anavasesatova pariggahetvā sammasatīti. Etena sesasatipaṭṭhāne dasseti. Jaññā
nibbānamattanoti evaṃ catusatipaṭṭhānabhāvanaṃ matthakaṃ pāpatvā ṭhito bhinnakileso
bhikkhu attano kilesanibbānaṃ paccavekkhaṇñāṇena sayameva jāneyyāti attho.
    Atha vā sati kāyagatā upaṭṭhitāti attano paresañca kāyassa
yathāsabhāvapariññādīpanena therassa sativepullappatti dīpitā. Chasu phassāyatanesu saṃvutoti
cakkhvādīsu chasu dvāresu accantasaṃvaradīpanena chasattavihārivasena 2- therassa
sampajaññappakāsinī paññāvepullappatti dīpitā. Satataṃ bhikkhu samāhitoti
samāpattibahulatādassanena navānupubbavihārasamāpattiyo dassitā. Evambhūto pana
@Footnote: 1 Sī. etassa  2 Sī. santavihārādivasena
Bhikkhū jaññā nibbānamattanoti katakiccattā uttari karaṇīyābhāvato kevalaṃ
attano anupādisesanibbānameva jāneyya cinteyya, aññampi tassa cintetabbaṃ
natthīti adhippāyo.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 200-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4481              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4481              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2286              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]