ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       8. Piṇḍapātikasuttavaṇṇanā
    [28] Aṭṭhame pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ
antomajjhantikopi pacchābhattameva, idha pana pakatibhattasseva pacchato pacchābhattanti
veditabbaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, piṇḍapātaṃ
pariyesitvā bhattakiccassa niṭṭhāpanavasena tato nivattānaṃ. Karerimaṇḍalamāḷeti
@Footnote: 1 aṅ. catukka. 21/27/31, khu.iti. 25/101/320
@2 Ma.,ka. āmisaṃ gaṇhantena  3 Ma. abharaṇataṃ
Ettha karerīti varuṇarukkhassa nāmaṃ. So kira gandhakuṭiyā maṇḍapassa sālāya ca
antare hoti, tena gandhakuṭīpi "karerikuṭikā"ti vuccati, maṇḍapopi sālāpi
"karerimaṇḍalamāḷo"ti. Tasmā karerirukkhassa avidūre kate nisīdanasālasaṅkhāte
maṇḍalamāḷe. Tiṇapaṇṇacchadanaṃ anovassakaṃ "maṇḍalamāḷo"ti vadanti,
atimuttakāditāmaṇḍapo "maṇḍalamāḷo"ti apare.
    Kālena kālanti kāle kāle antarantarā, tasmiṃ tasmiṃ samayeti attho.
Manāpiketi manavaḍḍhake, piyarūpe iṭṭheti attho. Iṭṭhāniṭṭhabhāvo ca puggalavasena
ca dvāravasena ca gahetabbo. Ekaccassa aniṭṭho hoti, ekaccassa aniṭṭhasammato 1-
ekaccassa iṭṭho. Tathā ekassa dvārassa iṭṭho aññassa aniṭṭho. Vipākavasena
panettha vinicchayo veditabbo. Kusalavipāko hi ekantena iṭṭho, akusalavipāko aniṭṭho
evāti. Cakkhunā rūpe passitunti gāmaṃ piṇḍāya paviṭṭho upāsakehi gehaṃ pavesetvā
pūjāsakkārakaraṇatthaṃ upanītesu āsanavitānādīsu nānāvirāgasamujjalavaṇṇasaṅkhāte
rajanīye aññe ca saviññāṇakarūpe cakkhudvārikaviññāṇehi passituṃ. Saddeti tatheva
issarajanānaṃ gehaṃ paviṭṭho tesaṃ payutte gītavāditasadde sotuṃ. Gandheti tathā tehi
pūjāsakkāravasena upanīte pupphadhūpādigandhe ghāyituṃ. Raseti tehi dinnāhāraparibhoge
nānaggarase sāyituṃ. Phoṭṭhabbeti mahagghapaccattharaṇesu āsanesu nisinnakāle
sukhasamphasse phoṭṭhabbe phusituṃ. Evañca pañcadvārikaiṭṭhārammaṇappaṭilābhaṃ
kittetvā idāni manodvārikaiṭṭhārammaṇappaṭilābhaṃ dassetuṃ "sakkato"tiādi
vuttaṃ. Taṃ heṭṭhā vuttatthameva.
    Kiṃ pana apiṇḍapātikānaṃ ayaṃ nayo na labbhatīti? labbhati. Tesampi hi
Nimantanasalākabhattādiatthaṃ gāmaṃ gatakāle uḷāravibhavā upāsakā tathā
sakkārasammānaṃ karontiyeva, taṃ pana aniyataṃ. Piṇḍapātikānaṃ pana tadā niccameva
@Footnote: 1 cha.Ma. aniṭṭhābhimato
Tattha pūjāsakkāraṃ kariyamānaṃ disvā sakkāragarutāya anissaraṇamagge ṭhatvā
ayonisomanasikāravasena te bhikkhū evamāhaṃsu. Tenevāha "handāvuso mayampi
piṇḍapātikā homā"tiādi.
    Tattha handāti vossaggatthe nipāto. Lacchāmāti labhissāma. Tenupasaṅkamīti
tattha surabhigandhakuṭiyaṃ nisinno tesaṃ taṃ kathāsallāpaṃ sutvā "ime bhikkhū
mādisassa nāma buddhassa sāsane pabbajitvā mayā saddhiṃ ekavihāre vasantāpi
evaṃ ayonisomanasikāravasena kathaṃ pavattenti, sallekhe na vattanti, handa te
tato nivāretvā sallekhavihāre niyojessāmī"ti maṇḍalamāḷaṃ upasaṅkami. Sesaṃ
heṭṭhā vuttanayameva.
    Etamatthaṃ viditvāti "appicchatāsantuṭṭhitāsallekhānaṃ vasena kilese dhunituṃ
taṇhaṃ visosetuṃ paṭipannoti piṇḍapātikassa sato devāpi pihayanti, tassa
paṭipattiyā ādarajātā piyāyanti, na ito aññathā"ti imamatthaṃ viditvā
tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha no ce saddasilokanissitoti "aho ayyo appiccho santuṭṭho
paramasallekhavuttī"tiādinā parehi kattitabbasaddasaṅkhātaṃ silokaṃ taṇhāya
nissito na hoti ceti attho. Saddo vā sammukhā vaṇṇabhaṇanathutighoso,
siloko parammukhabhūtā pasaṃsā patthaṭayasatā vā. Sesaṃ anantarasutte vuttanayameva.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 213-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4786              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4786              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2370              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2370              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]