ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         9. Sippasuttavaṇṇanā
    [29] Navame ko nu kho sippaṃ jānātīti āvuso amhesu idha sannipatitesu
ko nu jīvitanimittaṃ sikkhitabbaṭṭhena "sippan"ti laddhanāmaṃ yaṅkiñci
Ājīvaṃ vijānāti. Ko kiṃ sippaṃ sikkhīti ko dīgharattaṃ sippācariyakulaṃ
payirupāsitvā āgamato payogato ca hatthisippādīsu kiṃ sippaṃ sikkhi. Kataraṃ sippaṃ
sippānaṃ agganti sabbasippānaṃ agārayhatāya mahapphalatāya akicchasiddhiyā 1- ca kataraṃ
sippaṃ aggaṃ uttamaṃ, yaṃ nissāya sukhena sakkā jīvitunti adhippāyo.
Tatthekacceti tesu bhikkhūsu ekacce bhikkhū. Ye hatthācariyakulā pabbajitā, te.
Evamāhaṃsūti te evaṃ bhaṇiṃsu. Ito parampi "ekacce"ti vuttaṭṭhāne eseva nayo.
Hatthisippanti yaṃ hatthīnaṃ pariggaṇhaṇadamanasāraṇarogatikicchādibhedaṃ kattabbaṃ, taṃ
uddissa pavattaṃ sabbampi sippaṃ idha "hatthisippan"ti adhippetaṃ. Assasippanti
etthāpi eseva nayo. Rathasippaṃ pana rathayoggānaṃ damanasāraṇādividhānavasena ceva rathassa
karaṇavasena ca veditabbaṃ. Dhanusippanti issāsasippaṃ, yo dhanubbedhoti vuccati.
Tharusippanti sesaāvudhasippaṃ. Muddāsippanti hatthamuddāya gaṇanāsippaṃ.
Gaṇanāsippanti acchiddakagaṇanāsippaṃ. 2- Saṅkhānasippanti saṅkalanapaṭuppādanādivasena
piṇḍagaṇanāsippaṃ. Taṃ yassa paguṇaṃ hoti, so rukkhampi disvā ettakāni ettha
paṇṇānī"ti bhaṇituṃ jānāti. Lekhāsippanti nānākārehi akkharalikhanasippaṃ, lipiññāṇaṃ
vā. Kāveyyasippanti attano cintāvasena vā parato paṭiladdhamutavasena vā, "imassa
ayamattho, evaṃ naṃ yojessāmī"ti evaṃ attavasena vā, kiñcideva kabbaṃ disvā
"tappaṭibhāgaṃ kabbaṃ karissāmī"ti ṭhānuppattikapaṭibhānavasena vā cintākaviādīnaṃ
catunnaṃ kavīnaṃ kabbakaraṇasippaṃ. Vuttañhetaṃ bhagavatā:-
           "cattārome bhikkhave kavī cintākavi sutakavi atthakavi paṭibhānakavī"ti. 3-
    Lokāyatasippanti "kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa
rattattā"ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippaṃ.
@Footnote: 1 Ma. kiccasiddhiyā  2 Ma. acchindakagaṇanasippaṃ
@3 aṅa. catukka. 21/231/257
Khattavijjāsippanti abbheyyamāsurakkhādinītisatthasippaṃ. 1- Imāni kira dvādasa
mahāsippāni nāma. Tenevāha tattha tattha "sippānaṃ aggan"ti.
    Etamatthaṃ viditvāti etaṃ sabbasippāyatanānaṃ jīvikatthatāya vaṭṭadukkhato
anissaraṇabhāvaṃ, sīlādīnaṃyeva pana suparisuddhānaṃ nissaraṇabhāvaṃ, taṃsamaṅginoyeva ca
bhikkhubhāvaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha asippajīvīti catunnaṃ taṇhuppādānaṃ samucchedadūravikkhambhanena 2- paccayāsāya
visositattā yaṅkiñci upanissāya jīvikaṃ na kappetīti asippajīvī, etena
ājīvapārisuddhisīlaṃ dasseti. Lahūti appakiccatāya sallahukavuttitāya ca lahu
abahulasambhāro, etena catuppaccayasantosasiddhaṃ subharataṃ dasseti. Atthakāmoti sadevakassa
lokassa atthameva kāmetīti atthakāmo, etena sattānaṃ anatthaparivajjanassa pakāsitattā
pātimokkhasaṃvarasīlaṃ dasseti pāṇātipātādianatthaviramaṇaparidīpanato. Yatindriyoti
cakkhvādīnaṃ channaṃ indriyānaṃ abhijjhādyappavattito saññamena yatindriyo,
etena indriyasaṃvarasīlaṃ vuttaṃ. Sabbadhi vippamuttoti evaṃ suparisuddhasīlo
catuppaccayasantose avaṭṭhito sappaccayaṃ nāmarūpaṃ pariggahetvā aniccādivasena
saṅkhāre sammasanto vipassanaṃ ussukkāpetvā tato paraṃ paṭipāṭiyā pavattitehi
catūhi ariyamaggehi saṃyojanānaṃ pahīnattā sabbadhi sabbattha bhavādīsu vippamutto.
    Anokasārī amamo nirāsoti tathā sabbadhi vippamuttattā eva okasaṅkhātesu
chasupi āyatanesu taṇhābhisaraṇassa abhāvena anokasārī, rūpādīsu katthaci
mamaṅkārābhāvato amamo, sabbena sabbaṃ anāsiṃsanato nirāso. Hitvā mānaṃ ekacaro
sa bhikkhūti evambhūto ca so arahattamaggappattisamakālameva anavasesaṃ mānaṃ
hitvā pajahitvā ime bhikkhū viya gaṇasaṅgaṇikaṃ akatvā pavivekakāmatāya
@Footnote: 1 Ma. aṅgeyyamāsurakkhādinītasatthasippaṃ, ka. ajjheyyamāsurakkhādinītisatthasippaṃ
@2 ka. sudūravikkhambhanena
Taṇhāsahāyavirahena ca sabbiriyāpathesu ekacaro, so sabbaso bhinnakilesattā paramatthato
bhikkhu nāma. Ettha ca "asippajīvī"tiādinā lokiyaguṇā kathitā, "sabbadhi
vippamutto"tiādinā lokuttaraguṇā kathitā. Tattha asippajīvītiādi "vibhave 1-
ṭhitasseva ayaṃ dhammo, na sippaṃ nissāya micchājīvena jīvikaṃ kappentassa,
tasmā sippesu sāraggahaṇaṃ vissajjetvā adhisīlādīsuyeva tumhehi sikkhitabban"ti
dasseti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 215-218. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4835              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4835              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2420              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]