ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page230.

4. Meghiyavagga 1. Meghiyasuttavaṇṇanā [31] Meghiyavaggassa paṭhame cālikāyanti evaṃnāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya ṭhitattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā "cālikā"ti vuccati. Cālike pabbateti tassa nagarassa avidūre eko pabbato, sopi sabbasetattā kāḷapakkhauposathadivase olokentānaṃ calamāno viya upaṭṭhāti, tasmā "cālikapabbato"ti saṅkhyaṃ gato. Tattha bhagavato mahantaṃ vihāraṃ kārayiṃsu, bhagavā tadā taṃ nagaraṃ gocaragāmaṃ katvā tasmiṃ cālikapabbatamahāvihāre viharati. Tena vuttaṃ "cālikāyaṃ viharati cālike pabbate"ti. Meghiyoti tassa therassa nāmaṃ. Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā anibaddhā ahesuṃ, ekadā nāgasamālo, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo. Tadāpi meghiyattherova upaṭṭhāko. Tenāha "tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hotī"ti. Jantugāmanti evaṃnāmakaṃ tasseva vihārassa aparaṃ gocaragāmaṃ. "jattugāman"tipi pāṭho. Kimikāḷāyāti kāḷakimīnaṃ bahulatāya "kimikāḷā"ti laddhanāmāya nadiyā. Jaṅghāvihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ. Pāsādikanti aviraḷarukkhatāya siniddhapattāya ca passantānaṃ pasādamāvahatīti pāsādikaṃ. Sandacchāyatāya 1- manuññabhūmibhāgatāya ca manuññaṃ. Anto paviṭṭhānaṃ @Footnote: 1 Ma. santacchāyatāya

--------------------------------------------------------------------------------------------- page231.

Pītisomanassajanaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho. Padhānatthikassāti yogena 1- bhāvanāya atthikassa. Padhānāyāti samaṇadhammakaraṇāya. Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anupaṭipāṭiyā pañca jātisatāni raññā eva satā anubhūtaṃ uyyānaṃ ahosi, tenassa diṭṭhamatteyeva tattha viharituṃ cittaṃ nami. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento "tāvassa ñāṇaṃ paripākaṃ gatan"ti ñatvā paṭikkhipanto evamāha. Ekakamhi tāvāti idaṃ panassa "evaṃ ayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī"ti cittamaddavajananatthaṃ āha. Yāva aññopi koci bhikkhu āgacchatīti añño koci bhikkhu mama santikaṃ yāva āgacchati tāva āgamehīti attho. "koci bhikkhu dissatī"tipi pāṭho. "āgacchatū"tipi paṭhanti, tathā "dissatū"ti. Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā, abhisambodhiyā vā adhigatattā tato aññaṃ uttari karaṇīyaṃ nāma natthi. Natthi katassa vā paticayoti katassa vā puna paticayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, pahīnakilesānaṃ vā puna pahānena kiccaṃ atthi. Atthi katassa paticayoti mayhaṃ santāne nipphāditassa sīlādidhammassa ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paticayo atthi, icchitabboti attho. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāmāti "samaṇadhammaṃ karomī"ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma. Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. Nisinno ca yasmiṃ maṅgalasilāpaṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷaṃ @Footnote: 1 Sī. janaviyogena

--------------------------------------------------------------------------------------------- page232.

Kīḷanto vividhanāṭakaparivāro nisinnapubbo, tasmiṃyeva ṭhāne nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo vigato 1- viya ahosi, rājavesaṃ gahetvā nāṭakaparivāraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe sahoḍḍhaṃ 2- gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasena byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko, evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo ahosi. Taṃ sandhāya "atha kho āyasmato meghiyassā"tiādi vuttaṃ. Acchariyaṃ vata bhoti garahaṇacchariyaṃ nāma kiretaṃ yathā āyasmā ānando bhagavato valiyagattaṃ disvā avoca "acchariyaṃ bhante abbhutaṃ bhante"ti. 3- Apare pana "tasmiṃ samaye pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ paṭibāhanādhippāyena 4- vihiṃsāvitakko, "idhevāhaṃ vaseyyan"ti tattha sāpekkhatāvasena kāmavitakko, vanacarake tattha disvā tesu cittadubbhanena byāpādavitakko, tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjī"tipi vadanti. Yathā vā tathā vā tassa micchāvitakkuppattiyeva acchariyakāraṇaṃ. Anvāsattāti anulaggā vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. "anusanto"tipi 5- pāṭho. Yena bhagavā tenupasaṅkamīti micchāvitakkehi samparikiṇṇo kammaṭṭhānasappāyaṃ kātuṃ asakkonto "idaṃ vata 6- disvā dīghadassī bhagavā paṭisedhesī"ti sallakkhetvā @Footnote: 1 Sī. antarahito, ka. rahito 2 Sī. sabhaṇḍaṃ, Ma. sahotthe, ka. sahodhaṃ @3 saṃ.mahā. 19/511/191 4 Sī. viheṭhanādhippāyena 5 Sī.,ka. anvāsattotipi @6 Ma. imamatthaṃ

--------------------------------------------------------------------------------------------- page233.

"idaṃ kāraṇaṃ dasabalassa ārocessāmī"ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā ca "idha mayhaṃ bhante"tiādinā attano pavattiṃ ārocesi. Tattha yebhuyyenāti bahulaṃ abhikkhaṇaṃ. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Duggatisampāpanaṭṭhena vā pāpakā, kusalapaṭipakkhatāya akusalā. Vitakketi ūhati ārammaṇaṃ cittaṃ abhiniropetīti vitakko, kāmasahagato vitakko kāmavitakko, kilesakāmasampayutto vatthukāmārammaṇo vitakkoti attho. Byāpādasahagato vitakko byāpādavitakko. Vihiṃsāsahagato vitakko vihiṃsāvitakko. Tesu kāmānaṃ abhinandanavasena pavatto nekkhammapaṭipakkho kāmavitakko, "ime sattā haññantu vā vinassantu vā mā vā ahesun"ti sattesu sampadussanavasena pavatto mettāpaṭipakkho byāpādavitakko, pāṇileḍḍudaṇḍādīhi sattānaṃ viheṭhetukāmatāvasena pavatto karuṇāpaṭipakkho vihiṃsāvitakko. Kasmā panassa bhagavā tattha gamanaṃ anujāni? "ananuññātopi cāyaṃ maṃ Ohāya gacchissateva, `paricārakāmatāya maññe bhagavā gantuṃ na detī'ti cassa siyā aññathattaṃ, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā"ti anujāni. Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyaṃ dhammaṃ desento "aparipakkāya meghiya cetovimuttiyātiādimāha. Tattha paripakkāyāti paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi tadaṅgavasena ceva vikkhambhanavasena ca kilesehi cetaso vimutti hoti, aparabhāge samucchedavasena ceva paṭippassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi āsaye paripācite pabodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.

--------------------------------------------------------------------------------------------- page234.

Katame pana vimuttiparipācanīyā dhammā? saddhindriyādīnaṃ visuddhikaraṇavasena paṇṇarasa dhammā veditabbā. Vuttañhetaṃ:- "assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato imehi tīhi ākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato imehi tīhi ākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhi ākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhi ākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato imehi tīhi ākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 1- @Footnote: 1 khu.paṭi. 31/185/214

--------------------------------------------------------------------------------------------- page235.

Aparepi paṇṇarasa dhammā vimuttiparipācanīyā:- saddhāpañcamāni indriyāni, aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññāti imā pañca nibbedhabhāgiyā saññā, kalyāṇamittatā sīlasaṃvaro abhisallekhatā vīriyārambho nibbedhikapaññāti. Tesu vineyyadamanakusalo satthā vineyyassa meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye dhamme dassento "pañca dhammā paripākāya saṃvattantī"ti vatvā te vitthārento "idha meghiya bhikkhu kalyāṇamitto hotī"tiādimāha. Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yassa sīlādiguṇasampanno "aghassa ghātā, hitassa vidhātā"ti evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti kalyāṇasahāyo. Kalyāṇapuggalesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge ādaraṃ uppādeti. Tatridaṃ kalyāṇamittalakkhaṇaṃ:- idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhihetubhūtaṃ sattesu hitesitaṃ na pariccajati. Sīlasampattiyā sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto

--------------------------------------------------------------------------------------------- page236.

Asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitappaṭipattiyā, satisampattiyā upaṭṭhitassati hoti, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ jānāti. So satiyā kusalānaṃ 1- dhammānaṃ gatisampanno samāno 2- paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā, samādhinā tattha ekaggacitto hutvā, vīriyena satte ahitā nisedhetvā hite niyojeti. Tenāha:- "piyo garu bhāvanīyo vattā ca vacanakkhamo gambhīrañca kathaṃ kattā no cāṭṭhāne niyojaye"ti. 3- Ayaṃ paṭhamo dhammo paripākāya saṃvattatīti ayaṃ kalyāṇamittatāsaṅkhāto brahmacariyavāsassa ādibhāvato, sabbesañca kusalānaṃ dhammānaṃ bahukāratāya padhānabhāvato ca imesu pañcasu ādito vuttattā paṭhamo anavajjadhammo avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripākāya saṃvattati. Ettha ca kalyāṇamittassa bahukāratā padhānatā ca "upaḍḍhamidaṃ bhante brahmacariyassa yadidaṃ kalyāṇamittatā"ti vadantaṃ dhammabhaṇḍāgārikaṃ mā hevaṃ ānandā"ti dvikkhattuṃ paṭisedhetvā "sakalameva hidaṃ ānanda brahmacariyaṃ, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā"tiādisuttapadehi 4- veditabbā. Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? samādhānaṃ, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhāvasena ādhārabhāvoti attho. Tasmā sīleti, sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlattho. Apare pana "siraṭṭho sītalaṭṭho sīlaṭṭho saṃvaraṭṭho"ti niruttinayena atthaṃ @Footnote: 1 ma kusalākusalānaṃ 2 cha.Ma. gatiyo samanvesamāno @3 aṅ. sattaka. 23/34(37)/33 (syā) @4 saṃ.sa. 15/129/104, saṃ.mahā. 19/2/2 (syā)

--------------------------------------------------------------------------------------------- page237.

Vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, sīlasampannoti attho. Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ "pātimokkhasaṃvarasaṃvuto"tiādimāha. Tattha pātimokkhanti sikkhāpadasīlaṃ. Taṃ hi yo naṃ pāti rakkhati, taṃ mokkheti moceti pāpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto, idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānaṃ yogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ. Aparo nayo:- kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā 1- tamhi tamhi sattanikāye attabhāvassa patanasīloti vā pātī, sattasantāno cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto "vimutto"ti vuccati. Vuttaṃ hi "cittavodānā sattā visujjhantī"ti 2- "anupādāya āsavehi cittaṃ vimuttan"ti 3- ca. Atha vā avijjādinā hetunā saṃsāre patti gacchati pavattatīti pātī, "avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsaratan"ti 4- hi @Footnote: 1 Sī. caraṇavasena vā 2 saṃ.khu. 17/100/119 @3 vi.mahā. 4/28/23 4 saṃ.ni. 16/124/172

--------------------------------------------------------------------------------------------- page238.

Vuttaṃ. Tassa pātino sattassa taṇhādisaṅkilesattayato mokkho etenāti pātimokkho, "kaṇṭhekālotiādīnaṃ viya samāsasiddhi veditabbā. Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttaṃ hi "cittena niyyatī loko, cittena parikassatī"ti. 1- Tassa pātino mokkhoti etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṅkilesā. Vuttaṃ hi "taṇhā janeti purisaṃ, 2- taṇhādutiyo puriso"ti 3- ca ādi. Tato pātito mokkhoti pātimokkho. Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttaṃ hi "../../bdpicture/chasu loko samuppanno, chasu kubbati santhavan"ti. 4- Tato cha ajjhattikabāhirāyatanasaṅkhātapātito mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho. Patimokkho eva pātimokkho. Sabbaguṇānaṃ vā tammūlabhāvato uttamaṭṭhena pati ca, so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ "pātimokkhanti ādimetaṃ mukhametaṃ pamukhametan"ti 5- vitthāro. Atha vā paiti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idaṃ hi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa @Footnote: 1 saṃ.sa. 15/62/44 2 saṃ.sa. 15/55 ādi/42 @3 khu.iti. 25/105/324, khu.su. 25/746/480 4 khu.su. 25/171/367 @5 cha.Ma. pātimokkhantiādimetaṃ mukhametanti, vi.mahā. 4/135/148

--------------------------------------------------------------------------------------------- page239.

Mokkhassa patibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ saṅkilesanibbāpanato. Patimokkho eva pātimokkho. Pativattati mokkheti dukkhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo. Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca. Tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge:- "iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato, tena vuccati pātimokkhasaṃvarasaṃvuto"ti. 1- Viharatīti iriyāpathavihārena viharati irīyati vattati. Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā "kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo"ti evaṃ vuttabhikkhusāruppaācārasampattiyā, vesiyādiagocara vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca sampannattā ācāragocarasampanno. Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno. @Footnote: 1 abhi.vi. 35/511/296

--------------------------------------------------------------------------------------------- page240.

Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho. Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya assutaṃ, suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yañca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro. Yo bhikkhu antaragharaṃ paviṭṭho vithiṃ paṭipanno okkhittacakkhu yugamattadassāvī cakkhundriyasaṃvutova gacchati, na hatthiṃ olokento, na assaṃ na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā:- "ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo yadidaṃ cattāro satipaṭṭhānā"ti. 1- Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro veditabbo. Iti yathāvuttāya ācārasampatiyā, imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno. Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu assatiyā asañciccaāpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanapamāṇādhikayojanasatasahassubbedha- sinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma. @Footnote: 1 saṃ.mahā. 19/372/129

--------------------------------------------------------------------------------------------- page241.

Samādāya sikkhati sikkhāpadesūti yaṅkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ sammā ādiyitvā sikkhati, pavattati paripūretīti attho. Abhisallekhikāti ativiya kilesānaṃ sallekhaṇī, tesaṃ tanubhāvāya pahānāya yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā. Idāni yena nibbidādiāvahanena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā ca nāma hoti, taṃ dassetuṃ "ekantanibbidāyā"tiādi vuttaṃ. Tattha ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti sabbakilesūpasamāya. Abhiññāyāti sabbassāpi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi padehi vipassanā vuttā, dvīhi maggo, dvīhi nibbānaṃ vuttaṃ. Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sambhavatīti 1- dasseti. Idāni taṃ kathaṃ vibhajitvā dassento "appicchakathā"tiādimāha. Tattha appicchoti na iccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttā kathā vā appicchakathā. Ettha ca atriccho pāpiccho mahiccho appicchoti icchāvasena cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ icchanto atriccho nāma. Yaṃ sandhāya vuttaṃ:- "catubbhi aṭṭhajjhagamā aṭṭhabhi cāpi soḷasa soḷasabhi ca dvattiṃsa atricchaṃ cakkamāsado @Footnote: 1 cha.Ma. sijjhatīti

--------------------------------------------------------------------------------------------- page242.

Icchāhatassa posassa cakkaṃ bhamati matthake"ti 1- "atricchā atilobhena atilobhamadena cā"ti 2- ca. Lābhasakkārasilokanikāmatāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ sandhāya vuttaṃ:- "tattha katamā kuhanā, lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayappaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā"tiādi. 3- Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho. Yaṃ sandhāya vuttaṃ:- "idhekacco saddho samāno `saddhoti maṃ jano jānātū'ti icchati, sīlavā samāno `sīlavāti maṃ jano jānātū'ti icchatī"tiādi. 4- Duttappiyatāyahissa 5- vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati:- "aggikkhandho samuddo ca mahiccho cāpi puggalo sakaṭehi paccaye dentu tayopete atappiyā"ti. Ete pana atricchatādayo dose ārakā parivajjetvā santaguṇanigūhanādhippāyo paṭiggahaṇe ca mattaññū appiccho. So attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno "saddhoti maṃ jano jānātū"ti na icchati, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno "paññavāti maṃ jano jānātū"ti na icchati. @Footnote: 1 khu.jā. 27/104,796/34,180 (syā) 2 khu.jā. 27/318/90 @3 abhi.vi. 35/861/430 4 abhi.vi. 35/851/428 @5 ka. tathāhissa

--------------------------------------------------------------------------------------------- page243.

Svāyaṃ paccayappiccho dhutaṅgappiccho pariyattiappiccho adhigamappacchoti catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā, tassā saddhiṃ santuṭṭhisandassanādividhinā 1- anekākāravokāraānisaṃsavibhāvanavasena tappaṭipakkhassa atricchatādibhedassa 2- icchācārassa ādīnavavibhāvanavasena ca pavattā kathā appicchakathā. Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi. Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi santuṭṭhi, santena vā vijjamānena tuṭṭhi santuṭṭhi. Vuttañcetaṃ:- "atītaṃ nānusocanto nappajappamanāgataṃ paccuppannena yāpento santuṭṭhoti pavuccatī"ti. Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi. Atthato itarītarapaccayasantoso, so dvādasavidho hoti. Kathaṃ? cīvare yathālābhasantoso Yathābalasantoso yathāsāruppasantosoti tividho, evaṃ piṇḍapātādīsu @Footnote: 1 cha.Ma. sandassanādividhinā 2 cha.Ma. atricchādi......

--------------------------------------------------------------------------------------------- page244.

Tatrāyaṃ pabhedasaṃvaṇṇanā:- idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ labhitvā "idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ, idaṃ appalābhīnaṃ hotū"ti tesaṃ datvā attanā saṅkārakūṭādito nantakāni uccinitvā saṅghāṭiṃ katvā tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso. Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ bhuñjitvā gāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so "ayaṃ piṇḍapāto cirapabbajitādīnaṃ anurūpo"ti cīvaraṃ viya tesaṃ datvā tesaṃ vā santakaṃ gahetvā attanā piṇḍāya caritvā missakāhāraṃ paribhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso. Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā amanāpaṃ vā antamaso tiṇakuṭikāpi tiṇasanthārakampi, so teneva santussati, puna aññaṃ

--------------------------------------------------------------------------------------------- page245.

Sundarataraṃ vā pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti dubbalo vā, so byādhiviruddhaṃ vā pakativiruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ pattampi na sampaṭicchati "paṇītasenāsanaṃ pamādaṭṭhānan"ti mahāpuññatāya vā leṇamaṇḍapakūṭāgārādīni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso. Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ datvā tesaṃ ābhatena 1- yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā "gaṇhatha bhante yadicchasī"ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, "idaṃ muttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo"ti 2- vacanamanussaranto catumadhuraṃ paṭikkhipitvā @Footnote: 1 Sī. ābhatakena, Ma. agadāmalakena 2 vi. mahā. 4/128/139

--------------------------------------------------------------------------------------------- page246.

Muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso. So evaṃpabhedo sabbopa santoso santuṭṭhīti pavuccati. Tena vuttaṃ "atthato itarītarapaccayasantoso"ti. Itarītarasantuṭṭhiyā saddhiṃ sandassanādividhinā ānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchatādibhedassa icchāpakatattassa ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu eseva nayo, visesamattameva pavakkhāma. Pavivekakathāti ettha kāyaviveko cittaviveko upadhivivekoti tayo vivekā. 1- Tesu eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti. Eko carati, eko viharatīti evaṃ sabbiriyāpathesu sabbakiccesu gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ:- "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānan"ti. 2- Vivekoyeva paviveko, pavivekappaṭisaṃyuttā kathā pavivekakathā. Asaṃsaggakathāti ettha savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañca 3- saṃsaggā. Tesu idhekacco bhikkhu suṇāti "amukasmiṃ gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā"ti, so taṃ sutvā saṃsīdati visīdati na sakkoti brahmacariyaṃ @Footnote: 1 khu. mahā. 29/33/29 (syā) @2 khu. mahā. 29/33,229,701/33,172,413 (syā) @3 Ma. kāyasaṃsaggo gihisaṃsaggoti cha

--------------------------------------------------------------------------------------------- page247.

Sandhāretuṃ, 1- sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇavasena uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ 1- sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno kilesasanthavo samullapanasaṃsaggo nāma. Saha jagghanādīnipi eteneva saṅgaṇhāti. Attano pana santakaṃ yaṅkiñci mātugāmassa datvā vā adatvā vā tena dinnagghiyādīnaṃ 2- paribhogavasena uppanno kilesasanthavo sambhogasaṃsaggo nāma. Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma. Yopi cesa:- "gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī sahanandī sukhitesu sukhito dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā uyyogaṃ āpajjatī"ti 3- evaṃ vutto ananulomiko gihisaṃsaggo, yo ca sabrahmacārīhipi kilesuppattihetubhūto saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegaṃ, saṅkhāresu tibbabhayasaññaṃ, sarīre paṭikūlasaññaṃ, sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ, sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggapaṭipakkhāya asaṃsaggo. Tappaṭisaṃyuttā kathā asaṃsaggakathā. Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īrayitabbaṃ pavattetabbanti vā vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya kusalānaṃ @Footnote: 1 Sī. santānetuṃ 2 cha.Ma. dinnassa vanabhaṅgiyādino @3 saṃ.kha. 17/3/9, khu.mahā. 29/763/468 (syā)

--------------------------------------------------------------------------------------------- page248.

Dhammānaṃ upasampadāya ārambhanaṃ vīriyārambho. Svāyaṃ kāyiko cetasiko cāti duvidho. Ārambhadhātu nikkamadhātu parakkamadhātu cāti tividho, sammappadhānavasena catubbidho. So sabbopi yo bhikkhu gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannaṃ nisajjaṃ, nisajjāyaṃ uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, tikhiṇena asiyā amittaṃ gīvāya paharanto viya ca sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti, tassevaṃ 1- āraddhavīriyassa vasena veditabbo. Tappaṭisaṃyuttā kathā vīriyārambhakathā. Sīlakathādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi catupārisuddhasīlaṃ, lokuttaraṃ maggasīlaṃ phalasīlañca. tathā vipassanāya pādakabhūtā saha upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi nāma. Tathā paññāpi lokiyā sutamayā cintāmayā jhānasampayuttā vipassanāñāṇañca. Visesato panettha vipassanāpaññā gahetabbā, lokuttarā maggapaññā phalapaññā ca. Vimuttītipi ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamuccheda- vimuttīnampi vasenettha atthaṃ vaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma. Ettha ca "attanā ca appiccho hoti, appicchakathañca paresaṃ kattā"ti 2- "santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī"ti 3- ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya hitajjhāsayena pavattetabbā tathārūpī kathā, yā idha abhisallekhikādibhāvena visesetvā @Footnote: 1 Sī.,Ma. tassevaṃ vīriyārambho 2 Ma.mū. 12/252/215, aṅ. dasaka. 24/70/104 @3 saṃ.ni. 16/144/186, khu.cūḷa. 30/691/364 (syā)

--------------------------------------------------------------------------------------------- page249.

Vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī. Tathā hi vakkhati "kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ .pe. Akasiralābhī"ti. Evarūpiyāti 1- īdisāya yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī, sabbakālaṃ imā kathā sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti niddukkhalābhī. Akasiralābhīti vipulalābhī. Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ. Upasampadāyāti sampādanāya, attano santāne uppādanāya. Thāmavāti ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo asithilavīriyo. Anikkhittadhuroti anorohitadhuro 2- anosakkitavīriyo. Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayañca vayañca paṭivijjhantiyā ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato "dukkhakkhayo"ti laddhanāmaṃ ariyamaggaṃ sammā hetunā ñāyena gacchantiyā. Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tathāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ ijjhati, 3- kalyāṇamittassevettha bahupakārataṃ dassento satthā "kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhan"tiādinā desanaṃ vaḍḍheti. Tattha pāṭikaṅkhanti @Footnote: 1 cha.Ma. evarūpāYu.., khu.u. 25/31/142-3 @2 Ma. anoropitadhuro 3 ka. icchati

--------------------------------------------------------------------------------------------- page250.

Ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ. Idaṃ vuttaṃ hoti:- "sīlavā bhavissatī"ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ, avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto viharissatītiādīsupi eseva nayo. Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampattiṃ dassetvā idānissa tattha ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajji, tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā tato paraṃ arahattassa kammaṭṭhānaṃ ācikkhanto "tena ca pana meghiya bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā"tiādimāha. Tattha tenāti evaṃ kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha "imesu pañcasu dhammesu patiṭṭhāyā"ti. Uttarīti āraddhataruṇavipassanassa rāgādiparipanthā 1- ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā bhāvetabbā uppādetabbā vaḍḍhetabbā ca. Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā. Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāyakopamāya vibhāvetabbo:- eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette sāliyo lāyati, athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā puna asitaṃ gahetvā sāliyo lāyi. Tattha sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako @Footnote: 1 cha.Ma. rāgādiparissayā

--------------------------------------------------------------------------------------------- page251.

Viya yogāvacaro, asitaṃ viya paññā, lāyanakālo vipassanāyaṃ kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ āgamma rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna ṭhitaṭṭhānato paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhamketvā puna vipassanāya kammakaraṇakāloti idamettha upamāsaṃsandanaṃ. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ "asubhā bhāvetabbā rāgassa pahānāyā"ti. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa navavidhassa mānassa samucchedanatthāya. Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto 1- tāvakālikato aniccapaṭikkhato ca "sabbe saṅkhārā aniccā"ti 2- pavattaaniccānupassanāvasena aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato suññato ca "sabbe dhammā anattā"ti 2- evaṃ pavattā anattānupassanāsaṅkhātā anattasaññā citte saṇṭhāti, atidaḷhaṃ patiṭṭhāti. Aniccalakkhaṇe hi diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu hi lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ "aniccasaññino hi meghiya anattasaññā saṇṭhātī"ti anattalakkhaṇe diṭṭhe asmīti uppajjanakamāno suppajahova 3- hotīti āha "anattasaññī asmimānasamugghātaṃ pāpuṇātī"ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge 4- vuttanayena gahetabbo. @Footnote: 1 Ma. pabhaṅgurato 2 Ma.mū. 12/353/316, khu.dha. 25/277-8/64, @khu.cūḷa. 30/334/163 (syā) 3 Ma. samugghātova 4 visuddhi. 1/226 (syā)

--------------------------------------------------------------------------------------------- page252.

Etamatthaṃ viditvāti etaṃ āyasmato meghiyassa micchāvitakkacorehi kusalabhaṇḍupacchedasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti imaṃ kāmavitakkādīnaṃ avinodane vinodane ca ādīnavānisaṃsadīpakaṃ 1- udānaṃ udānesi. Tattha khuddāti hīnā lāmakā. Vitakkāti kāmavitakkādayo tayo pāpavitakkā. Te hi sabbavitakkehi patikiṭṭhatāya idha khuddāti vuttā "na ca khuddamācare"tiādīsu 2- viya. Sukhumāti ñātivitakkādayo adhippetā. Ñātivitakko janapadavitakko amarāvitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakkoti ete hi vitakkā kāmavitakkādayo viya dāruṇā na hontīti anoḷārikasabhāvatāya sukhumāti vuttā. Anugatāti cittena anuvattitā. Vitakke hi uppajjamāne cittaṃ tadanugatameva hoti tassa ārammaṇābhiniropanato. "anuggatā"tipi pāḷi anuṭṭhitāti attho. Manaso ubbilāpāti 3- cetaso ubbilāvitattakaRā. 4- Ete avidvā manaso vitakketi ete kāmavitakkādike manovitakke assādādīnavanissaraṇato ñātatīraṇapahānapariññāhi yathābhūtaṃ ajānanto. Hurāhuraṃ dhāvati bhantacittoti appahīnamicchāvitakkattā anavaṭṭhitacitto "kadāci rūpe, kadāci sadde"tiādinā tasmiṃ tasmiṃ ārammaṇe assādādivasena aparāparaṃ dhāvati paribbhamati. Atha vā hurāhuraṃ dhāvati bhantacittoti apariññātavitakkattā tannimittānaṃ avijjātaṇhānaṃ vasena paribbhantamānaso 5- idhalokato paralokaṃ ādānanikkhepehi aparāparaṃ dhāvati saṃsaratīti attho. Ete ca vidvā manaso vitakketi ete pana yathāvuttappabhede kāmavitakkādike manovitakke assādādito yathābhūtaṃ jānanto. Ātāpiyoti vīriyavā. Saṃvaratīti @Footnote: 1 Sī. avinodane ca ādīnavaṃ vinodane ānisaṃsadīpakaṃ @2 khu.khu. 25/9(3)/14, khu.su. 25/145/362 @3 cha.Ma. uppilāvā.., khu.u. 25/31/143 @4 cha.Ma. uppilāvitattakarā 5 cha.Ma. paribbhamanamānaso

--------------------------------------------------------------------------------------------- page253.

Pidahati. Satimāti satisampanno. Anuggateti dullabhavasena anuppanne. Idaṃ vuttaṃ hoti:- ete vuttappakāre kāmavitakkādike manovitakke cittassa ubbilāvitahetutāya 1- manaso ubbilāpe 2- vidvā vipassanāpaññāsahitāya maggapaññāya sammadeva jānanto tassa sahāyabhūtānaṃ sammāvāyāmasatīnaṃ atthitāya ātāpiyo satimā te ariyamaggabhāvanāya āyatiṃ uppattirahe anuggate anuppanne eva maggakkhaṇe saṃvarati ñāṇasaṃvaravasena pidahati, āgamanapathaṃ pacchindati, evaṃbhūto ca catusaccasambodhena 3- buddho ariyasāvako arahattādhigamena asesaṃ anavasesaṃ ete kāmavitakkādike pajahāsi samucchindīti. Etthāpi "anugate"tipi paṭhanti, tassattho heṭṭhā vuttoyeva. Paṭhamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 230-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2502              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]