ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       4. Yakkhapahārasuttavaṇṇanā
    [34] Catutthe kapotakandarāyanti evaṃnāmake vihāre. Tasmiṃ kira
pabbatakandare pubbe bahū kapotā vasiṃsu, tena sā pabbatakandarā 1-
"kapotakandarā"ti vuccati. Aparabhāge tattha katavihāropi "kapotakandā"tveva
paññāyittha. Tena vuttaṃ "kapotakandarāyan"ti evaṃnāmake vihāre"ti. Juṇhāya
rattiyāti sukkapakkharatti yaṃ. Navoropitehi kesehīti aciraohāritehi kesehi,
itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Abbhokāseti yattha uparicchadanaṃ parikkhepaṃ vā
natthi, tādise ākāsaṅgaṇe.
    Tattha āyasmā sāriputto suvaṇṇavaṇṇo, āyasmā mahāmoggallāno
nīluppalavaṇṇo. Ubhopi pana te mahātherā udiccabrāhmaṇajaccā kappānaṃ
satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ abhinīhārasampannā chaḷabhiññāpaṭisambhidāppattā
mahākhīṇāsavā sabbasamāpattilābhino 2- sattasaṭṭhiyā sāvakapāramiñāṇānaṃ matthakaṃ
pattā etaṃ kapotakandaravihāraṃ upasobhayantā ekaṃ kanakaguhaṃ paviṭṭhā dve
sīhā viya. Ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ
paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve
supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ
@Footnote: 1 Sī. upaccakā  2 cha.Ma. samāpattilābhino
Paṇḍukambalasilāsanaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve
mahābrahmāno viya, ekasmiṃ gaganaṭṭhāne ṭhitāni dve candamaṇḍalāni viya,
dve sūriyamaṇḍalāni viya ca virocesuṃ. Tesu āyasmā mahāmoggallāno tuṇhī
nisīdi, āyasmā pana sāriputto samāpajji. Tena vuttaṃ "aññataraṃ samādhiṃ
samāpajjitvā"ti.
    Tattha aññataraṃ samādhinti upekkhābrahmavihārasamāpattiṃ. Keci
saññāvedayitanirodhasamāpattin"ti vadanti, apare panāhu "āruppapādakaṃ
phalasamāpattin"ti. Imā eva hi tisso kāyarakkhaṇasamatthā samāpattiyo. Tattha
nirodhasamāpattiyā samādhipariyāyasambhavo heṭṭhā vuttoyeva, pacchimaṃyeva pana ācariyā
vaṇṇenti. Uttarāya disāya dakkhiṇadisaṃ gacchatīti uttarāya disāya yakkhasamāgamaṃ
gantvā attano bhavanaṃ gantuṃ dakkhiṇadisaṃ gacchanti. Paṭibhāti manti upaṭṭhāti mama.
Manti hi paṭisaddayogena sāmiatthe upayogavacanaṃ, imassa sīse pahāraṃ dātuṃ
cittaṃ me uppajjatīti attho. So kira purimajātiyaṃ there baddhāghāto, tenassa
theraṃ disvā paduṭṭhacittassa evaṃ ahosi. Itaro pana sappaññajātiko, tasmā
taṃ paṭisedhento "alaṃ sammā"tiādimāha. Tattha mā āsādesīti mā ghaṭṭesi,
mā pahāraṃ dehīti vuttaṃ hoti. Uḷāroti uḷārehi uttamehi sīlādiguṇehi
samannāgato.
    Anādiyitvāti ādaraṃ akatvā, tassa vacanaṃ aggahetvā. Yasmā pana
tassa vacanaṃ aggaṇhanto taṃ anādiyanto nāma hoti, tasmā vuttaṃ "taṃ yakkhaṃ
anādiyitvā"ti. Sīse pahāraṃ adāsīti sabbathāmena ussāhaṃ janetvā ākāse
ṭhitova sīse khaṭakaṃ adāsi, muddhani muṭṭhighātaṃ akāsīti attho. Tāva mahāti
thāmamahattena tattakaṃ mahanto pahāro ahosi. Tena pahārenāti tena pahārena
Kāraṇabhūtena. Sattaratananti pamāṇamajjhimassa purisassa ratanena sattaratanaṃ. Soti
yakkho. 1- Nāganti hatthināgaṃ. Osādeyyāti paṭhaviyaṃ osīdāpeyya nimujjāpeyya.
"osāreyyā"tipi pāṭho, cuṇṇavicuṇṇaṃ kareyyāti attho. Aḍḍhaṭṭhamaratananti
aḍḍhena aṭṭhannaṃ pūraṇāni aḍḍhaṭṭhamāni, aḍḍhaṭṭhamāni ratanāni pamāṇaṃ
etassāti aḍḍhaṭṭhamaratano, taṃ aḍḍhaṭṭhamaratanaṃ. Mahantaṃ pabbatakūṭanti
kelāsakūṭappamāṇaṃ vipulaṃ girikūṭaṃ. Padāleyyāti sakalikākārena bhindeyya. Api
osādeyya, api padāleyyāti sambandho.
    Tāvadeva cassa sarīre mahāpariḷāho uppajji, so vedanāturo ākāse
ṭhātuṃ asakkonto bhūmiyaṃ pati, taṃkhaṇaññeva aṭṭhasaṭṭhisahassādhikayojanasatasahassubbedhaṃ
sinerumpi pabbatarājānaṃ sandhārentī catunahutādhikadviyojanasatasahassabahalā
mahāpaṭhavī taṃ pāpasattaṃ dhāretuṃ asakkontī viya vivaramadāsi. Avīcito jālā
uṭṭhahitvā kandantaṃyeva taṃ gaṇhiṃsu, so kandanto vippalapanto pati. Tena
vuttaṃ "atha ca pana 2- so yakkho `ḍayhāmi ḍayhāmī'ti vatvā tattheva
mahāniraye apatāsī"ti. 3- Tattha apatāsīti 2- apati.
    Kimpana so yakkhattabhāveneva nirayaṃ upagacchīti? na upagacchi, yaṃ hettha
Diṭṭhadhammavedanīyaṃ pāpakammaṃ ahosi, tassa balena yakkhattabhāve mahantaṃ dukkhaṃ
anubhavi. Yampana upapajjavedanīyaṃ ānantariyakammaṃ, tena cutianantaraṃ niraye
uppajjīti. Therassa pana samāpattibalena upatthambhitasarīrassa na koci vikāro
ahosi. Samāpattito avuṭṭhitakāle hi taṃ yakkho pahari, tathā paharantaṃ taṃ
dibbacakkhunā disvā āyasmā mahāmoggallāno dhammasenāpatiṃ upasaṅkami,
upasaṅkamanasamakālameva ca dhammasenāpati samāpattito vuṭṭhāsi. Atha naṃ
@Footnote: 1 cha.Ma. soti yakkhoti pāṭhā na dissanti  2 Sī.,Ma.,ka. atha kho
@3 Sī.,Ma.,ka. mahāniraye avatthāsīti  4 Sī.,Ma.,ka. avatthāsīti
Mahāmoggallāno taṃ sarīravuttiṃ 1- pucchi, sopissa byākāsi, tena vuttaṃ "addasā
kho āyasmā mahāmoggallāno .pe. Apica me sīsaṃ thokaṃ dukkhan"ti.
    Tattha thokaṃ dukkhanti thokaṃ appamattakaṃ madhurajātaṃ viya me sīsaṃ dukkhitaṃ,
dukkhappattanti attho. Dukkhādhiṭṭhānaṃ hi sīsaṃ dukkhanti vuttaṃ. "sīse thokaṃ
dukkhan"tipi pāṭho. Kathampana samāpattibalena sarīre upatthambhite 2- therassa sīse
thokampi dukkhaṃ ahosīti? acireneva vuṭṭhitattā. Antosamāpattiyaṃ apaññāyamāna-
dukkhañhi kāyanissitattā niddaṃ upagatassa makasādijanitaṃ viya paṭibuddhassa
thokaṃ paññāyittha.
    "mahābalena yakkhena tathā sabbussāhena pahaṭe sarīrepi vikāro nāma
natthī"ti acchariyabbhutacittajātena āyasmatā mahāmoggallānena "acchariyaṃ āvuso
sāriputtā"tiādinā dhammasenāpatino mahānubhāvatāya vibhāvitāya sopissa
"acchariyaṃ āvuso moggallānā"tiādinā iddhānubhāvamahantatāpakāsanāpadesena
attano issāmacchariyāhaṅkārādimalānaṃ suppahīnataṃ dīpeti. Paṃsupisācakampi na
passāmāti saṅkārakūṭādīsu vicaraṇakakhuddakapetampi na passāma. Iti adhigamappicchānaṃ
aggabhūto mahāthero tasmiṃ kāle anāvajjanena tesaṃ adassanaṃ sandhāya vadati.
Tenevāha "etarahī"ti.
    Bhagavā pana veḷuvane ṭhito ubhinnaṃ aggasāvakānaṃ imaṃ kathāsallāpaṃ
dibbasotena assosi. Tena vuttaṃ "assosi kho bhagavā"tiādi, taṃ vuttatthameva.
    Etamatthaṃ viditvāti etaṃ āyasmato sāriputtassa samāpattibalupagataṃ
iddhānubhāvamahantataṃ viditvā. Imaṃ udānanti tasseva tādibhāvappattidīpakaṃ imaṃ
udānaṃ udānesi.
@Footnote: 1 Sī.,ka. taṃ paribhavaṃ  2 Ma. upatthaddhe
    Tattha yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti yassa khīṇāsavassa cittaṃ
ekagghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyāva ṭhitaṃ
sabbehipi lokadhammehi nānupakampati na pavedhati. Idānissa akampanākāraṃ
saddhiṃ kāraṇena dassetuṃ "virattan"tiādi vuttaṃ. Tattha virattaṃ rajanīyesūti
virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu tebhūmakadhammesu
virattaṃ, tattha sabbaso samucchinnarāganti atko. Kopaneyyeti paṭighaṭṭhānīye
sabbasmimpi āghātavatthusmiṃ na kuppati na dussati na vikāraṃ āpajjati. Yassevaṃ
bhāvitaṃ cittanti yassa yathāvuttassa ariyapuggassa cittaṃ evaṃ vuttanayena
tādibhāvāvahanabhāvena bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ uttamapuggalaṃ kuto
sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 26 page 260-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5823              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5823              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2676              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]