ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        6. Piṇḍolasuttavaṇṇanā
    [36] Chaṭṭhe piṇḍolabhāradvājoti piṇḍaṃ ulamāno pariyesamāno
pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ
bhikkhusaṃghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ
@Footnote: 1 ka. abhinandati
Kapallaṃ "pattan"ti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati,
pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa
pattatthavikaṃ nānujāni, 1- heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti, so ṭhapentopi
ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti.
Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ, nāḷikodanamattasseva
gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni.
Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi.
Iti so pubbe  savisesaṃ 2- piṇḍatthāya ulatīti piṇḍolo, gottena pana
bhāradvājoti ubhayaṃ ekato katvā "piṇḍolabhāradvājo"ti vuccati.
    Āraññakoti gāmantasenāsanapaṭikkhipanena araññe nivāso assāti
āraññako, āraññakadhutaṅgaṃ samādāya vattantassetaṃ nāmaṃ. Tathā bhikkhāsaṅkhātānaṃ
āmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti
attho. Piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto  gavesatīti piṇḍapātiko.
Piṇḍāya vā patituṃ carituṃ vattametassāti piṇḍapātī, piṇḍapātīyeva piṇḍapātiko.
Saṅkārakūṭādīsu paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti
paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlassa dhāraṇaṃ
paṃsukūlaṃ, taṃ sīlaṃ etassāti paṃsukūliko. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātāni
tīṇi cīvarāni ticīvaraṃ, ticīvarassa dhāraṇaṃ ticīvaraṃ, taṃ sīlaṃ etassāti tecīvariko.
Appicchotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.
    Dhutavādoti dhuto vuccati dhutakileso puggalo, kilesadhunanakadhammo vā.
Tattha atthi dhuto, na dhutavādo, atthi na dhuto, dhutavādo, atthi neva dhuto,
@Footnote: 1 ka. nānujānāti  2 Sī. āmisamesaṃ
Na dhutavādo, atthi dhuto ceva dhutavādo cāti idaṃ catukkaṃ veditabbaṃ. Tesu yo
sayaṃ dhutadhamme samādāya vattati, na paraṃ tadatthāya samādapeti, ayaṃ paṭhamo. Yo
pana sayaṃ na dhutadhamme samādāya vattati, paraṃ samādapeti, ayaṃ dutiyo. Yo
ubhayarahito, ayaṃ tatiyo. Yo pana ubhayasampanno, ayaṃ catuttho. Evarūpo ca
āyasmā piṇḍolabhāradvājoti tena vuttaṃ "dhutavādo"ti. Ekadesasarūpekasesavasena
hi ayaṃ niddeso yathā taṃ "nāmarūpan"ti.
    Adhicittamanuyuttoti etatha aṭṭhasamāpattisampayogato arahattaphalasamāpattisampayogato
vā cittassa adhicittabhāvo veditabbo, idha pana "arahattaphalacittan"ti
vadanti. Taṃtaṃsamāpattīsu samādhi eva adhicittaṃ, idha pana arahattaphalasamādhi
veditabbo. Keci pana "adhicittamanuyuttena bhikkhave bhikkhunā kālena kālaṃ tīṇi
nimittāni manasikātabbānī"ti etasmiṃ adhicittasutte 1- viya samathavipassanācittaṃ
adhicittanti idhādhippetan"ti vadanti, taṃ na sundaraṃ. Purimoyevattho gahetabbo.
    Etamatthaṃ viditvāti etaṃ āyasmato piṇḍolabhāradvājassa
adhiṭṭhānaparikkhārasampadāsampannaṃ adhicittānuyogasaṅkhātaṃ atthaṃ sabbākārato
viditvā. Evaṃ 2- "adhicittānuyogo mama sāsanānuṭṭhānan"ti 3- dīpento
imaṃ udānaṃ udānesi.
    Tattha anūpavādoti vācāya kassacipi anupavadanaṃ. Anūpaghātoti kāyena
kassaci upaghātākaraṇaṃ. Pātimokkheti ettha pātimokkhapadassa attho heṭṭhā
nānappakārehi vutto, tasmiṃ pātimokkhe. Sattannaṃ āpattikkhandhānaṃ
avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā.
Pantañca sayanāsananti vivittaṃ saṅghaṭṭanavirahitaṃ senāsanaṃ. Adhicitte ca āyogoti
aṭṭhannaṃ samāpattīnaṃ adhigamāya bhāvanānuyogo.
@Footnote: 1 aṅ. tika. 20/103/250  2 Ma. etaṃ  3 Sī. sāsananti
    Aparo nayo:- anūpavādoti kassacipi uparujjhanavacanassa avadanaṃ. Tena
sabbampi vācasikasīlaṃ saṅgaṇhāti. Anūpaghātoti kāyena kassaci upaghātassa
paraviheṭhanassa akaraṇaṃ. Tena sabbampi kāyikasīlaṃ saṅgaṇhāti. Yādisaṃ panidaṃ
ubhayaṃ buddhānaṃ sāsanantogadhaṃ hoti, taṃ dassetuṃ "pātimokkhe ca saṃvaro"ti
vuttaṃ. Casaddo nipātamattaṃ. Pātimokkhe ca saṃvaroti pātimokkhasaṃvarabhūto
anūpavādo anūpaghāto cāti attho.
    Atha vā pātimokkheti adhikaraṇe bhummaṃ. Pātimokkhe nissayabhūte saṃvaro.
Ko pana soti? anūpavādo anūpaghāto. Upasampadavelāyaṃ hi avisesena
Pātimokkhasīlaṃ samādinnaṃ nāma hoti, tasmiṃ pātimokkhe ṭhitassa tato paraṃ
upavādūpaghātānaṃ akaraṇavasena saṃvaro, so anūpavādo anūpaghāto cāti vutto.
    Atha vā pātimokkheti nipphādetabbe bhummaṃ yathā "cetaso avūpasamo
ayoniso manasikārapadaṭṭhānan"ti 1- tena pātimokkhena sādhetabbo anūpavādo
anūpaghāto pātimokkhasaṃvarasaṅgahito anūpavādo anūpaghāto icceva attho.
Saṃvaroti 2- iminā pana satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti imesaṃ
catunnaṃ saṃvarānaṃ gahaṇaṃ, pātimokkhasādhanaṃ idaṃ saṃvaracatukkaṃ.
    Mattaññutā ca bhattasminti pariyesanapaṭiggahaṇaparibhogavissajjanānaṃ vasena bhojane
pamāṇaññutā. Pantañca sayanāsananti bhāvanānukūlaṃ araññarukkhamūlādivivittasenāsanaṃ.
Adhicitte ca āyogoti sabbacittānaṃ adhikattā uttamattā
adhicittasaṅkhāte arahattaphalacitte sādhetabbe tassa nipphādanatthaṃ samathavipassanā-
bhāvanāvasena āyogo. Etaṃ buddhānasāsananti etaṃ parassa anūpavādanaṃ,
anūpaghātanaṃ, pātimokkhasaṃvaro, pariyesanapaṭiggahaṇādīsu mattaññutā, vivittavāso,
@Footnote: 1 saṃ.mahā. 19/232/92  2 ka. saṃvaro cāti
Yathāvuttaadhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti attho. Evaṃ
imāya gāthāya tisso sikkhā kathitāti veditabbā.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 268-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6013              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6013              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2712              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2785              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2785              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]