ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        7. Sāriputtasuttavaṇṇanā
    [37] Sattame apubbaṃ natthi. Gāthāya adhicetasoti adhicittavato,
sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti
na pamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti
vuttaṃ hoti. Muninoti "yo munāti ubho loke, muni tena pavuccatī"ti 1- evaṃ
ubhayalokamunanena monaṃ vuccati ñāṇaṃ, tena arahattaphalañāṇasaṅkhātena ñāṇena
samannāgatattā vā khīṇāsavo munī nāma, tassa munino. Monapathesu sikkhatoti
arahattañāṇasaṅkhātassa monassa pathesu sattattiṃsabodhipakkhiyadhammesu tīsu vā
sikkhāsu sikkhato. Idañca pubbabhāgappaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi
arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti
evamettha attho daṭṭhabbo. Yasmā ca etadeva, tasmā heṭṭhimamaggaphalacittānaṃ
vasena adhicetaso, catusaccasambodhapaṭipattiyaṃ appamādavasena appamajjato,
maggañāṇasamannāgamena muninoti evametesaṃ tiṇṇaṃ padānaṃ attho yujjatiyeva.
Atha vā "appamajjato sikkhato"ti padānaṃ hetuatthatā daṭṭhabbā appamajjanahetu
sikkhanahetu ca adhicetasoti.
    Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare
aṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādinoti
@Footnote: 1 khu.dha. 25/269/63. khu.cūḷa.30/164/84 (syā)
Tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha
atatho. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti
sativepullappattiyā niccakālaṃ satiyā avirahitassa.
    Ettha ca "adhicetaso"ti iminā adhicittasikkhā, "appamajjato"ti etena
adhisīlasikkhā, "munino monapathesu sikkhato"ti etehi adhipaññāsikkhā. "munino"ti
vā etena adhipaññāsikkhā, "monapathesu sikkhato"ti etena tāsaṃ lokuttarasikkhānaṃ
pubbabhāgapaṭipadā, "sokā na bhavantī"tiādīhi sikkhāpāripūriyā ānisaṃso
pakāsitoti veditabbaṃ. Sesaṃ vuttanayameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 272-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6089              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6089              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=101              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2803              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]