ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                         8. Sundarisuttavannana
    [38] Atthame sakkatotiadinam padanam attho hettha vannitoyeva.
Asahamanati na sahamana, usuyantati attho. Bhikkhusamghassa ca sakkaram
asahamanati sambandho.
    Sundariti tassa namam. Sa kira tasmim kale sabbaparibbajikasu abhirupa
dassaniya pasadika paramaya vannapokkharataya samannagata, teneva sa
"sundari"ti pannayittha. Sa ca anatitayobbana asannatasamacarava hoti,
tasma te sundariparibbajikam papakamme uyyojesum. Te hi annatitthiya
buddhuppadato patthaya sayam hatalabhasakkara hettha akkosasuttavannanayam
agatanayena bhagavato bhikkhusamghassa ca ularam aparimitam labhasakkaram pavattamanam
disva issapakata ekato hutva sammantayimsu:- mayam samanassa gotamassa
Uppannakalato patthaya nattha hatalabhasakkara, na no koci atthibhavampi
janati, kim nissaya nu kho loko samane gotame abhippasanno ularam
sakkarasammanam upanetiti? tattheko aha "uccakulappasuto asambhinnaya
mahasammatappaveniya jato"ti, aparo "abhijatiyam tassa anekani acchariyani
patubhutani"ti, anno "kaladevilam vandapetum upanitassa pada parivattitva
tassa jatasu patitthita"ti, aparo "vappamangalakale jambucchayaya sayapitassa
vitikkantepi majjhanhike jambucchaya aparivattitva thita"ti. Anno "abhirupo
dassaniyo pasadiko rupasampattiya"ti, aparo "jinnaturamatapabbajitasankhatanimitte
disva samvegajato agaminam cakkavattirajjam pahaya pabbajito"ti
evam aparimanakale sambhutam anannasadharanam bhagavato punnananasambharam
ukkamsaparamippattam nirupamam sallekhappatipadam anuttaranca
nanapahanasampadadibuddhanubhavam ajananta attana yathadittham yathasutam dharamanam tam tam
bhagavato bahumanakaranam kittetva abahumanakaranam pariyesitva apassanta "kena nu
kho karanena mayam samanassa gotamassa ayasam uppadetva labhasakkaram
naseyyama"ti. Tesu eko tikhinamanti 1- evamaha "ambho imasmim sattaloke
matugamasukhe asattasatta nama natthi, ayanca samano gotamo abhirupo devasamo
taruno, attano samarupam matugamam labhitva sajjeyya. Athapi na sajjeyya,
janassa pana sankiyo bhaveyya, handa mayam sundariparibbajikam tatha uyyojema,
yatha samanassa gotamassa gotamassa ayaso pathaviyam patthareyya"ti.
    Tam sutva itare "idam sutthu taya cintitam, evam hi kate samano
gotamo ayasakena upadduto sisam ukkhipitum asakkonto yena va tena va
palayissati"ti sabbeva ekajjhasaya hutva tatha ayyojetum sundariya santikam
@Footnote: 1 Si. tikhinamati
Agamamsu. Sa te disva "kim tumhe ekato agatattha"ti aha. Titthiya
analapanta aramapariyante paticchannatthane nisidimsu. Sa tattha gantva
punappunam alapanti pativacanam alabhitva kim tumhakam aparajjham, kasma me
pativacanam na dethati. Tatha hi pana tvam amhe vihethiyamane ajjhupekkhasiti,
ko tumhe vihethetiti. "kim pana tvam na passasi, samanam gotamam amhe
vihethetva hatalabhasakkare katva vicarantan"ti vatva "tattha maya kim
katabban"ti vutte "tenahi tvam abhikkhanam jetavanasamipam gantva mahajanassa
evanca vadeyyasi"ti ahamsu. Sapi "sadhu"ti sampaticchi. Tena vuttam "annatitthiya
paribbajaka bhagavato sakkaram asahamana"tiadi.
    Tattha ussahasiti sakkosi. Atthanti hitam kiccam va. Kyahanti kim aham.
Yasma te titthiya tassa annatakapi samana pabbajjasambandhamattena
sanganhitum nataka viya hutva "ussahasi tvam bhagini natinam attham katun"ti
ahamsu. Tasma sapi migam valli viya pade lagga jivitampi me pariccattam
natinam atthayati aha.
    Tenahiti "yasma tvam `jivitampi me tumhakam atthaya pariccattan'ti
vadasi, tvanca pathamavaye thita abhirupa sobhaggappatta ca, tasma yatha tam
nissaya samanassa gotamassa ayaso uppajjissati, tatha kareyyasi"ti vatva
"abhikkhanam jetavanam gacchahi"ti uyyojesum. Sapi kho bala kakacadantapantiyam
pupphavalikilam kilitukama viya, pabhinnamadam candahatthim sondaya paramasanti
viya, nalatena maccum ganhanti viya titthiyanam vacanam sampaticchitva
malagandhavilepanatambulamukhavasadini gahetva mahajanassa satthu dhammadesanam
sutva nagaram pavisanakale jetavanabhimukhi gacchanti "kaham gacchasi"ti ca puttha
"samanassa gotamassa santikam, aham hi tena saddhim ekagandhakutiyam vasami"ti
vatva annatarasmim titthiyarame vasitva patova jetavanamaggam otaritva
nagarabhimukhi agacchanti "kim sundari kaham gatasi"ti ca puttha "samanena gotamena
saddhim ekagandhakutiyam vasitva tam kilesaratiya ramapetva agatamhi"ti vadati.
Tena vuttam "evam ayyati kho sundari paribbajika tesam annatitthiyanam
paribbajakanam patissutva abhikkhanam jetavanam agamasi"ti.
   Titthiya katipahassa accayena dhuttanam kahapane datva "gacchatha, sundaram
maretva samanassa gotamassa gandhakutiya avidure malakacavarantare nikkhipitva
etha"ti vadimsu. Te tatha akamsu. Tato titthiya "sundarim na passama"ti
kolahalam katva ranno arocetva "kattha pana tumhe parisankatha"ti ranna
vutta imesu divasesu vasati, tatthassa pavattim na janamati. "tenahi gacchatha,
nam tattha vicinatha"ti ranna anunnata attano upatthake gahetva jetavanam
gantva vicinanta viya hutva malakacavaram viyuhitva tassa sariram mancakam
aropetva "samanassa gotamassa savaka `satthara katam papakammam paticchadessama'ti
sundarim maretva malakacavarantare nikkhipimsu"ti ranno arocesum.
Rajapi anupaparikkhitvava "tenahi gacchatha, nagaram ahindatha"ti aha. Te
nagaravithisu "passatha samananam sakyaputtiyanam kamman"tiadini vadanta vicaritva
puna ranno nivesanadvaram agamamsu. Raja sundariya sariram amakasusane attakam
aropetva rakkhapesi. Savatthivasino thapetva ariyasavake yebhuyyena "passatha
samananam sakyaputtiyanam kamman"tiadini vatva antonagare bahinagare ca bhikkhu
akkosanta vicarimsu. Tena vuttam "yada te annimsu annatitthiya 1- paribbajaka
`vodittha kho sundari'ti"adi.
@Footnote: 1 cha.Ma. titthiya
    Tattha annimsuti janimsu. Voditthati byapadittha, jetavanam agacchanti ca
gacchanti ca visesato dittha, bahulam ditthati attho. Parikkhakupeti
dighikavate. Ya sa maharaja sundariti maharaja ya sa imasmim nagare
rupasundarataya "sundari"ti pakata abhinnata paribbajika. Sa no na
dissatiti sa amhakam cakkhu viya jivitam viya ca piyayitabba, idani na dissati.
Yathanikkhittanti purise anapetva malakacavarantare attana yathathapitam.
"yathanikhatan"tipi patho, pathaviyam nikhatappakaranti attho.
    Rathiyaya rathiyanti vithito vithim. Vithiti hi vinivijjhanakaraccha. Singhatakanti
tikonaraccha. Alajjinoti na lajjino, papajigucchavirahitati 1- attho. Dussilati
nissila. Papadhammati lamakasabhava nihinacaRa. Musavadinoti dussila
samana "silavanto mayan"ti alikavaditaya musavadino. Abrahmacarinoti
"methunapatisevitaya asetthacarino ime hi nama"ti hilenta vadanti.
Dhammacarinoti kusaladhammacarino. Samacarinoti kayakammadisamacarino. Kalyanadhammati
sundarasabhava, patijanissanti namati sambandho. Namasaddayogena hi ettha
patijanissantiti anagatakalavacanam. Samannanti samanabhavo samitapapata.
Brahmannanti setthabhavo bahitapapata. Kutoti kena karanena. Apagatati
apeta paribhattha. Purisakiccanti methunapatisevanam sandhaya vadanti.
    Atha bhikkhu tam pavattim bhagavato arocesum. Sattha  "tenahi bhikkhave tumhepi
te manusse imaya gathaya paticodetha"ti vatva "abhutavadi"ti gathamaha. Tam
sandhaya vuttam "atha kho sambahula .pe. Nihinakamma manuja paratthati tatatha
neso bhikkhave saddo ciram bhavissatiti idam sattha tassa ayasassa nipphattim
sabbannutananena janitva bhikkhu samassasento aha.
@Footnote: 1 Si. papam ajigucchantati
    Gathayam abhutavaditi parassa dosam adisvava musavadam katva abhutena
atacchena param abbhacikkhanto. Yo vapi katvati yo va pana papakammam
katva "naham etam karomi"ti aha. Pecca sama bhavantiti te ubhopi jana ito
paralokam gantva nirayupagamanena gatiya sama bhavanti. Gatiyeva hi nesam
paricchinna, ayu pana aparicchinnam. 1- Bahukam hi papam katva ciram niraye pacati,
parittakam katva appamattakameva kalam pacati. Yasma pana nesam ubhinnampi
lamakameva kammam, tena vuttam nihinakamma manuja paratthati. "parattha"ti pana
padassa purato "pecca"ti padena sambandho, pecca parattha ito gantva te
nihinakamma paraloke sama bhavantiti attho.
    Pariyapunitvati uggahetva. Akarakati aparadhassa na karaka. Nayimehi
katanti evam kira nesam ahosi:- imehi samanehi sakyaputtiyehi addha tam
papakammam na katam, yam annatitthiya ugghosetva sakalanagaram ahindimsu, yasma
ime amhesu evam asabbhahi pharusahi vacahi abbhacikkhantesupi na kinci
vikaram dassenti, khantisoraccanca na vijahanti, kevalampana "abhutavadi nirayam
upeti"ti dhammayeva vadanta sapantiyeva, ime samana sakyaputtiya amhe
anupadharetva abbhacikkhante sapanti, sapatham karonta viya 2- vadantiti. Atha va
"yo vapi katva `na karomi'ti caha"ti vadanta sapanti, attano akarakabhavam
bodhetum amhakam sapatham karonti imeti attho.
    Tesam hi manussanam bhagavata bhasitagathaya savanasamannatarameva
buddhanubhavena sarajjam okkami, samvego uppajji "nayidam amhehi paccakkhato
dittham, sutam nama tathapi hoti, annathapi hoti, ete ca annatitthiya
@Footnote: 1 cha.Ma. ayu pana aparicchinna  2 Si.,ka. sapam denta
Imesam anatthakama ahitakama, tasma te saddhaya nayidam amhehi vattabbam,
dujjana hi samana"ti. Te tato patthaya tato oramimsu.
    Rajapi yehi sundari marita, tesam jananattham purise anapesi. Atha
te dhutta tehi kahapanehi suram pivanta annamannam kalaham karimsu. Tesu
hi eko ekam aha "tvam sundarim ekappaharena maretva malakacavarantare
khipitva tato laddhakahapanehi suram pivasi, hotu hotu"ti. Rajapurisa tam sutva
te dhutte gahetva ranno dassesum. Raja "tumhehi sa marita"ti te dhutte
pucchi. Ama devati. Kehi marapitati. Annatitthiyehi devati. Raja titthiyehi
pakkosapetva tamattham patijanapetva "ayam sundari tassa samanassa avannam
aropetukamehi amhehi marapita, neva gotamassa, na gotamasavakanam doso
atthi, amhakameva dosoti evam vadanta nagaram ahindatha"ti anapesi. Te
tatha akamsu. Mahajano sammadeva saddahi. Titthiyanam dhikkaram akasi, titthiya
manussavadhadandam papunimsu. Tato patthaya buddhassa bhikkhusamghassa ca bhiyyoso
mattaya sakkarasammano maha ahosi. Bhikkhu acchariyabbhutacittajata 1- bhagavantam
abhivadetva attamana pavedesum. 1- Tena vuttam "atha kho sambahula bhikkhu .pe.
Antarahito bhante so saddo"ti.
    Kasma pana bhagava "titthiyanam idam kamman"ti bhikkhunam narocesi ariyanam
tava arocanena payojanam natthi, puthujjanesu pana "ye na saddaheyyum, tesam tam
digharattam ahitaya dukkhaya samvatteyya"ti narocesi. Apicetam buddhanam anacinnam,
yam anagatassa idisassa vatthussa acikkhanam. Paranuddesikameva hi bhagava
sankilesapakkham vibhaveti, kammanca katokasam na sakka nivattetunti abbhakkhanam
tannimittanca bhagava ajjhupekkhanto nisidi. Vuttanhetam:-
@Footnote: 1-1 ka. bhagavantam upasankamitva attano pitim pativedesum
               "na antalikhe na samuddamajjhe
                na pabbatanam vivaram pavissa
                na vijjati so jagatippadeso
                yatratthito 1- mucceyya papakamma"ti. 2-
    Etamattham viditvati mammacchedanavasenapi balajanehi pavattitam duruttavacanam
khanti balasamannagatassa dhirassa duttitikkha nama natthiti imamattham sabbakarato
viditva. Imam udananti imam adhivasanakkhantibalavibhavanam udanam udanesi.
    Tattha tudanti vacaya jana asannata, sarehi sangamagatamva kunjaranti
kayikasamvaradisu kassacipi samvarassa abhavena asannata avinita balajana sarehi
sayakehi sangamagatam yuddhagatam kunjaramva hatthinagam patiyodha viya vacasattihi tudanti
vijjhanti, ayam tesam tesam sabhavo. Sutvana vakyam pharusam udiritam, adhivasaye
bhikkhu adutthacittoti tampana tehi balajanehi udiritam bhasitam mammaghattanavasena
pavattitam pharusam vakyam vacanam abhutam bhutato nibbethento mama kakacupamovadam 3-
anussaranto isakampi adutthacitto hutva "samsarasabhavo eso"ti samsare bhayam
ikkhanasilo bhikkhu adhivasaye, adhivasanakkhantiyam thatva khameyyati attho.
    Etthaha:- kimpana tam kammam, yam aparimanakalam sakkaccam upacitavipulapunnasambharo
sattha evam darunam abhutabbhakkhanam papuniti vuccate:- ayam so bhagava
bodhisattabhuto atitajatiyam munali nama dhutto hutva papajanasevi ayonisomanasikarabahulo
vicarati. So ekadivasam surabhim nama paccekasambuddham nagaram pindaya
pavisitum civaram parupantam passi. Tasminca samaye annatara itthi tassa avidurena
gacchati. Dhutto "abrahmacari ayam samano"ti abbhacikkhi. So tena kammena
@Footnote: 1 cha.Ma. yatthatthito  2 khu.dha. 25/127/39  3 Ma.mu. 12/222/187
Bahuni vassasatasahassani niraye pacitva tasseva kammassa vipakavasesena idani
buddho hutvapi sundariya karana abhutabbhakkhanam papuni. Yatha cetam, evam
cincamanavikadinam vikarakitthinam bhagavato abbhakkhanadini dukkhani pattani,
sabbani pubbe katassa kammassa vipakavasesani, yani "kammani pilotikani"ti 1-
vuccanti. Vuttanhetam apadane 2- :-
               "anotattasarasanne         ramaniye silatale
                nanaratanapajjote         nanagandhavanantare.
                Mahata bhikkhusamghena          pareto 3- lokanayako
                asino byakari tattha       pubbakammani attano.
                Sunatha bhikkhavo mayham        yam kammam pakatam maya
                pilotikassa kammassa         buddhattepi vipaccati.
        #[1]    Munali namaham dhutto        pubbe annasu jatisu
                paccekabuddham surabhim          abbhacikkhim adusakam.
                Tena kammavipakena         niraye samsarim ciram
                bahu vassasahassani           dukkham vedemi vedanam.
                Tena kammavasesena        idha pacchimake bhave
                abbhakkhanam maya laddham       sundarikaya karana.
        #[2]    Sabbabhibhussa 4- buddhassa     nando namasi savako
                tam abbhakkhaya niraye        ciram samsaritam maya.
                Dasa vassasahassani          niraye samsarim ciram
                manussabhavam 5- laddhaham      abbhakkhanam bahum labhim.
@Footnote: 1 cha.Ma. "kammapilotikani"ti.  2 khu.apa. 32/64 adi/417
@3 Si.,ka. upeto  4 ka. sabbabhirussa  5 Si. manussadeham
                Tena kammavasesena        cincamanavika mamam
                abbhacikkhi abhutena         janakayassa aggato. 1-
        #[3]    Brahmano sutava asim      aham sakkatapujito
                mahavane pancasate         mante vacemi manave.
                Tatthagato isi bhimo        pancabhinno mahiddhiko
                tancaham agatam disva       abbhacikkhim adusakam.
                Tatoham avacam sisse         kamabhogi ayam isi
                mayhampi bhasamanassa        anumodimsu manava.
                Tato manavaka sabbe       bhikkhamanam kule kule
                mahajanassa ahamsu          kamabhogi ayam isi.
                Tena kammavipakena         panca bhikkhusata ime
                abbhakkhanam labhum sabbe       sundarikaya karana.
        #[4]    Vematubhatikam pubbe        dhanahetu hanim aham
                pakkhipim giriduggasmim          silaya ca apimsayim.
                Tena kammavipakena         devadatto silam khipi
                anguttham pimsayi pade        mama pasanasakkhaRa.
        #[5]    Pureham darako hutva       kilamano  mahapathe
                paccekabuddham disvana        magge sakalikam khipim. 2-
                Tena kammavipakena         idha pacchimake bhave
                vadhattham 3- mam devadatto     abhimare payojayi.
@Footnote: 1 ka. pekkhato  2 ka. dahim  3 Si.,Ma. aduttham
        #[6]    Hattharoho pure asim      paccekamunimuttamam
                pindaya vicarantam tam         asadesim gajenaham.
                Tena kammavipakena         bhanto nalagiri gajo
                giribbaje puravare          daruno  samupagami.
        #[7]    Rajaham khattiyo 1- asim    sattiya purise hanim
                tena kammavipakena         niraye paccisam bhusam.
                Kammuno tassa sesena       sodani sakalam mama
                pade chavim pakappesi 2-     na hi kammam vinassati.
        #[8]    Aham kevattagamasmim         ahum kevattadarako
                macchake ghatite disva      janayim somanassakam.
                Tena kammavipakena         sisadukkham ahu mama
                sakya ca sabbe hannimsu      yada hani vitatubho. 3-
        #[9]    Phussassaham pavacane        savake  paribhasayim
                yavam khadatha bhunjatha          ma ca bhunjatha saliyo.
                Tena kammavipakena         temasam khaditam yavam
                nimantito brahmanena       veranjayam vasim tada.
       #[10]    Nibbuddhe vattamanamhi       mallaputtam nihethayim 4-
                tena kammavipane          pitthidukkham ahu mama.
       #[11]    Tikicchako aham asim         setthiputtam virecayim
                tena kammavipakena         hoti pakkhandika  mama.
@Footnote: 1 cha.Ma. patthivo  2 Si.,ka. vinasesi
@3 Si.,ka. vidudabho  4 Si. mallayuddham niyojayim, ka. mallaputtam nisedhayam
       #[12]    Avacaham jotipalo          kassapam sugatam tada
                kuto nu bodhi mundassa        bodhi paramadullabha.
                Tena kammavipakena          acarim 1- dukkaram bahum
                chabbassanuruvelayam          tato bodhim apapunim.
                Naham etena maggena        papunim bodhimuttamam
                kummaggena gavesissam         pubbakammena varito.
                Punnapapaparikkhino           sabbasantapavajjito
                asoko anupayaso         nibbayissamanasavo.
                Evam jino viyakasi         bhikkhusamghassa aggato
                sabbabhinnabalappatto        anotattamahasare"ti.
                       Atthamasuttavannana nitthita.
                           -----------



             The Pali Atthakatha in Roman Book 26 page 273-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2814              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]