ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     10. Sāriputtaupasamasuttavaṇṇanā
    [40] Dasame attano upasamanti sāvakapāramīmatthakappattiyā hetubhūtaṃ
aggamaggena attano anavasesakilesavūpasamaṃ.
    Āyasmā hi sāriputto anupasantakilesānaṃ sattānaṃ rāgādikilesa-
janitasantāpadarathapariḷāhadukkhañceva kilesābhisaṅkhāranimittaṃ jātijarābyādhimaraṇasoka-
paridevādidukkhañca paccakkhato disvā atītānāgatepi nesaṃ vaṭṭamūlakaṃ dukkhaṃ
parituletvā karuṇāyamāno attanāpi puthujjanakāle anubhūtaṃ kilesanimittaṃ vā
anappakaṃ dukkhaṃ anussaritvā "īdisassa nāma mahādukkhassa hetubhūtā kilesā
idāni me suppahīnā"ti attano kilesavūpasamaṃ abhiṇhaṃ paccavekkhati. Paccavekkhanto
@Footnote: 1 su.vi. 2/95/94, visuddhi. 3/145 (syā)  2 ka. kasmā  3 Ma. khīṇo

--------------------------------------------------------------------------------------------- page290.

Ca "ime ettakā kilesā sotāpattimaggena upasamitā, ettakā sakadāgāmimaggena, ettakā anāgāmimaggena, ettakā arahattamaggena upasamitā"ti taṃtaṃmaggañāṇena odhiso kisesānaṃ upasamitabhāvaṃ paccavekkhati. Tena vuttaṃ "attano upasamaṃ paccavekkhamāno"ti. Apare "thero arahattaphalasamāpattiṃ samāpajjitvā taṃ paccavekkhitvā `imassa vatāyaṃ santapaṇītabhāvo accantasantāya asaṅkhatāya dhātuyā ārammaṇato, sayañca sammadeva kilesavūpasamato'ti evaṃ abhiṇhaṃ upasamaṃ paccavekkhatī"ti vadanti. Aññe pana "anavasesakilesānaṃ upasamapariyosāne jātaṃ aggaphalamevettha upasamo nāma, taṃ paccavekkhamāno nisinno"ti. Etamatthaṃ viditvāti yadidaṃ āyasmato sāriputtassa mahāpaññatādihetubhūtaṃ sāvakesu anaññasādhāraṇaṃ kilesappahānaṃ aggaphalaṃ vā upasamapariyāyena vuttaṃ, tassa paccavekkhaṇasaṅkhātaṃ atthaṃ sabbākārato viditvā tadanubhāvadīpakaṃ imaṃ udānaṃ udānesi. Tattha upasantasantacittassāti upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto. Samāpattivikkhambhanena hi upasantakilesattā upasantaṃ cittaṃ na sabbathā "upasantasantan"ti vuccati tassa upasamassa anaccantikabhāvato, na tathā aggamaggena. Tena pana accantameva kilesānaṃ samucchinnattā arahato cittaṃ puna kilesānaṃ anupasametabbatāya samathavipassanāheṭṭhimamaggehi upasantakilesaṃ hutvā accantasantabhāvatova "upasantasantan"ti vuccati. Tena vuttaṃ "upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto"ti. Upasantanti vā upasamo vuccati, tasmā "upasantasantacittassā"ti accantupasamena santacittassāti attho.

--------------------------------------------------------------------------------------------- page291.

Atha vā satipi sabbesaṃ khīṇāsavānaṃ anavasesakilesaupasame 1- sāvakapāramīñāṇassa pana matthakappattihetubhūto sāvakesu anaññasādhāraṇo saviseso dhammasenāpatino kilesaupasamoti dassetuṃ 2- satthā upasantasaddena visesetvā āha "upasantasantacittassā"ti. Tatrāyamattho:- bhusaṃ daḷhaṃ vā santaṃ upasantaṃ, tena upasantameva hutvā santaṃ upasantasantaṃ, tādisaṃ cittaṃ etassāti sabbaṃ purimasadisameva. Tathāhesa bhagavatā:- "sāriputto bhikkhave mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño"tiādinā 3- anekapariyāyena vaṇṇito thomito. Netticchinnassāti netti vuccati bhavataṇhā saṃsārassa nayanato, sā netti chinnā etassāti netticchinno. Tassa netticchinnassa, pahīnataṇhassāti attho. Mutto so mārabandhanāti so evaṃvidho parikkhīṇabhavasaṃyojano sabbasmā mārabandhanato mutto, na tassa mārabandhanamocanāya karaṇīyaṃ atthi, tasmā dhammasenāpati attano upasamaṃ paccavekkhatīti. Sesaṃ vuttanayameva. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca meghiyavaggavaṇṇanā. ----------- @Footnote: 1 cha.Ma. anavasesakilesavūpasame @2 cha.Ma. kilesavūpasamoti dassetuṃ 3 Ma.u. 14/93/77


             The Pali Atthakatha in Roman Book 26 page 289-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6474&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6474&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2837              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2925              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2925              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]