ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page292.

5. Soṇattheravagga 1- 1. Piyatarasuttavaṇṇanā [41] Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato. Kocañño attanā piyataroti koci añño attanā piyāyitabbataro. Atthi nu kho teti "kinte atthī"ti deviṃ pucchati. Kasmā pucchati? ayañhi sāvatthiyaṃ duggatamālākārassa dhītā. Ekadivasaṃ Āpaṇato pūvaṃ gahetvā mālārāmaṃ gantvā "khādissāmī"ti gacchantī paṭipathe bhikkhusaṃghaparivutaṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā tathārūpe ṭhāne nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero "ko imissā bhante dānassa vipāko bhavissatī"ti pucchi. Ajjesā ānanda tathāgatassa paṭhamaṃ bhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissati piyā manāpāti. Taṃ divasameva ca rājā kāligāme bhāgineyyena saddhiṃ yujjhitvā parājito palāyitvā āgato nagaraṃ pavisanto "balakāyassa āgamanaṃ āgamessāmī"ti taṃ mālārāmaṃ pāvisi. Sā rājānaṃ āgataṃ passitvā tassa vattamakāsi. Rājā tassā vatte pasīditvā pitaraṃ pakkosāpetvā mahantaṃ issariyaṃ datvā taṃ antepuraṃ atiharāpetvā 2- aggamahesiṭṭhāne ṭhapesi. Athekadivasaṃ rājā cintesi "mayā imissā mahantaṃ issariyaṃ dinnaṃ, yannūnāhaṃ imaṃ puccheyyaṃ `ko te piyo'ti, sā `tvaṃ me @Footnote: 1 cha.Ma. soṇavagga 2 cha.Ma. paṭiharāpetvā

--------------------------------------------------------------------------------------------- page293.

Mahārāja piyo'ti vatvā puna maṃ pucchissati, athassāhaṃ `mayhampi tvaṃyeva piyā'ti vakkhāmī"ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ karonto pucchi. Devī pana paṇḍitā buddhupaṭṭhāyikā saṃghupaṭṭhāyikā "nāyaṃ pañho rañño mukhaṃ oloketvā 1- kathetabbo"ti cintetvā yathābhūtameva vadantī "natthi kho me mahārāja kocañño attanā piyataro"ti āha. Vatvāpi attanā byākatamatthaṃ upāyena rañño paccakkhaṃ kātukāmā "tuyhaṃ pana mahārāja atthañño koci attanā piyataro"ti tatheva rājānaṃ pucchi yathā raññā sayaṃ puṭṭhā. Rājāpi tāya sarasalakkhaṇena kathitattā nivattituṃ asakkonto sayampi sarasalakkhaṇeneva kathento tatheva byākāsi yathā deviyā byākataṃ. Byākaritvā ca mandadhātukatāya evaṃ cintesi "ahaṃ rājā paṭhavissaro mahantaṃ paṭhavīmaṇḍalaṃ abhivijiya ajjhāvasāmi, mayhaṃ tāva yuttaṃ `attanā piyataraṃ aññaṃ na passāmī'ti, ayampana vasalī hīnajaccā samānā mayā ucce ṭhāne ṭhapitā sāmibhūtaṃ maṃ na tathā piyāyati, `attāva piyataro"ti mama sammukhā vadati, kakkhaḷā 2- vatāyan"ti anattamano hutvā "nanu te tīṇi ratanāni piyatarānī"ti codesi. Devī "ratanattayaṃ ahaṃ 3- deva attano saggasukhaṃ mokkhasukhañca patthayantī sampiyāyāmi, tasmā attāva me piyataro"ti āha. Sabbo cāyaṃ loko attadatthameva paraṃ piyāyati, pattaṃ patthentopi "ayaṃ maṃ jiṇṇakāle posessatī"ti pattheti, dhītaraṃ "mama kulaṃ vaḍḍhissatī"ti, bhariyaṃ "mayhaṃ pāde paricarissatī"ti, aññepi ñātimittabandhave taṃtaṃkiccavasena, iti attadatthameva sampassanto loko paraṃ piyāyatīti. Ayaṃ hi deviyā adhippāyo. Atha rājā cintesi "ayaṃ mallikā kusalā paṇḍitā nipuṇā `attāva me piyataro'ti vadati. Mayhampi attāva piyataro hutvā upaṭṭhāti, handāhaṃ @Footnote: 1 cha.Ma. ulloketvā 2 cha.Ma. yāva kakkhaḷā 3 cha.Ma. ratanattayaṃpāhaṃ

--------------------------------------------------------------------------------------------- page294.

Imamatthaṃ satthu ārocessāmi, yathā ca me satthā byākarissati, tathā naṃ dhāressāmī"ti. Evampana cintetvā satthu santikaṃ upasaṅkamitvā etamatthaṃ 1- ārocesi. Tena vuttaṃ "atha kho rājā pasenadi kosalo .pe. Piyataro"ti. Etamatthaṃ viditvāti etaṃ "loke sabbasattānaṃ attāva attano piyataro"ti raññā vuttamatthaṃ sabbaso jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi. Tattha sabbā disā anuparigamma cetasāti sabbā anavasesā dasapi disā pariyesanavasena cittena anugantvā. Nevajjhagā piyataramattanā kvacīti attanā atisayena piyaṃ aññaṃ koci puriso sabbussāhena pariyesanto kvaci katthaci sabbadisāsu neva adhigaccheyya na passeyya. Evaṃ piyo puthu attā paresanti evaṃ kassaci attanā piyatarassa anupalabbhanavasena puthu visuṃ visuṃ tesaṃ tesaṃ sattānaṃ attāva piyo. Tasmā na hiṃse paramattakāmoti yasmā evaṃ sabbopi satto attānaṃ piyāyati attano sukhakāmo dukkhapaṭikūlo, tasmā attakāmo attano hitasukhaṃ icchanto paraṃ sattaṃ antamaso kunthakipillikaṃ upādāya na hiṃse na haneyya na pāṇileḍḍudaṇḍādīhipi viheṭheyya. Parassa hi attanā kate dukkhe taṃ tato saṅkamantaṃ viya kālantare attani sandissati. Ayaṃ hi kammānaṃ dhammatāti. Paṭhamasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 26 page 292-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6523&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6523&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2856              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2941              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]