ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        2. Appayukasuttavannana
    [42] Dutiye acchariyam bhanteti idampi meghiyasutte viya garahanacchariyavasena
veditabbam. Yava appayukati yattakam parittayuka, atiittarajivitati attho.
@Footnote: 1 cha.Ma. tamattham
Sattahajateti sattahena jato sattahajato, tasmim sattahajate, jatassa
sattame ahaniti attho. Tusitam kayam upapajjiti tusitam devanikayam
patisandhiggahanavasena upapajji.
    Ekadivasam kira thero pacchabhattam divatthane nisinno lakkhananu-
byanjanapatimanditam sobhaggappattam dassananuttariyabhutam bhagavato rupakayasirim
samanikaritva "aho buddhanam rupakayasampatti dassaniya samantapasadika
manohara"ti ularam pitisomanassam patisamvedento evam cintesi "vijatamatuya
nama virupopi putto surupo viya manapo 1- hoti, sace pana buddhanam mata
mahamaya devi dhareyya, kidisam nu kho tassa bhagavato rupadassane pitisomanassam
uppajjeyya, mahajani kho mayham mahamatu deviya, ya sattahajate bhagavati
kalakata"ti. Evampana cintetva bhagavantam upasankamitva attano parivitakkitam
arocento tassa kalakiriyam garahanto "acchariyam bhante"tiadimaha.
    Keci panahu "mahapajapati gotami bhagavantam mahata ayasena pabbajjam
yacitvapi patikkhitta, maya pana upayena yacito bhagava
atthagarudhammapatiggahanavasena tassa pabbajjam upasampadanca anujani, sa te dhamme
dhamme patiggahetva laddhapabbajjupasampada bhagavato dutiyam parisam uppadetva
catutthaya parisaya paccayo ahosi. Sace pana bhagavato janetti mahamaya devi
dhareyya, evameta cubhopi khattiyabhaginiyo ekato hutva imam sasanam sobheyyum,
bhagava ca matari bahumanena matugamassa sasane pabbajjam upasampadanca
sukheneva anujaneyya, appayukataya panassa kasirena nipphannamidanti imina
adhippayena thero bhagavato santike `acchariyam bhante'tiadimaha"ti. Tam akaranam.
@Footnote: 1 Si. virupopi putto surupo piyamanapo, Ma. virupopi samano manapo
Bhagava hi matuya va annassa va matugamassa attano sasane pabbajjam
anujananto garukamyeva katva anujanati, na lahukam ciratthitikamatayati.
    Apare panahu "dasabalacatuvesarajjadike anannasadharane anantaparimane
buddhagune thero manasikaritva ya evam mahanubhavam nama loke
aggapuggalam sattharam kucchina dasa mase parihari, sa buddhamata kassaci
paricarika bhavissatiti ayuttamidam. Kasma? satthu gunanucchavikamevetam, yadidam
sattahajate bhagavati janetti kalam karoti kalakata ca tusitesu uppajjatiti
acchariyabbhutacittajato hutva tam attano vitakkuppadanam 1- bhagavato arocento
`acchariyam bhante'ti adivacanam avoca"ti
    sattha pana yasma sattahajatesu bodhisattamatu kalakiriya
dhammatasiddhiya, tasma tam dhammatam paridipento "evametam ananda"tiadimaha.
Sa panayam dhammata yasma yatha sabbe bodhisatta paramiyo puretva tusitapure
nibbattitva tattha yavatayukam thatva ayupariyosane dasasahassacakkavaladevatahi
sannipatitva abhisambodhim pattum 2- manussaloke patisandhiggahanaya ajjhesita
kaladipadesakulani viya janettiya ayuparimanampi oloketva patisandhim ganhanti,
ayampi bhagava bodhisattabhuto tatheva tusitapure thito panca mahavilokanani
vilokento sattadivasadhikadasamasaparimanam matuya ayuparimanam paricchinditva
"ayam mama patisandhiggahanassa kalo, idani uppajjitum vattati"ti natvava
patisandhim aggahesi, tasma sabbabodhisattanam acinnasamacinnavaseneva veditabbam.
Tenaha bhagava "appayuka hi ananda bodhisattamataro honti"tiadi.
    Tattha kalam karontiti yathavuttaayuparikkhayeneva kalam karonti, na
vijatapaccaya. Pacchimattabhave hi bodhisattehi vasitatthanam cetiyagharasadisam hoti,
@Footnote: 1 Si.,ka. vimhayuppadam  2 Si..ka. abhisambodhyattham
Na annesam paribhogaraham, na ca sakka bodhisattamataram apanetva annam
aggamahesitthane thapetunti tattakam eva bodhisattamatu ayuppamanam hoti,
tasma tada kalam karonti. Imameva hi attham sandhaya mahabodhisatta panca
mahavilokanani 1- karonti.
    Katarasmim pana vaye kalam karontiti? majjhimavaye. Pathamavayasmim hi sattanam
Attabhave chandarago balava hoti, tena tada sanjatagabbha itthiyo
yebhuyyena gabbham anurakkhitum na sakkonti. Ganheyyum ce, gabbho bahvabadho hoti.
Majjhimavayassa pana dve kotthase atikkamitva tatiye kotthase vatthu visadam hoti,
visade vatthumhi nibbattadaraka aroga honti, tasma bodhisattamataro pathamavaye
sampattim anubhavitva majjhimavayassa tatiye kotthase vijayitva kalam karontiti.
    Etamattham viditvati etam bodhisattamatu annesanca sabbasattanam
attabhave ayussa maranapariyosanatam viditva tadatthavibhavanamukhena anavajjapatipattiyam
ussahadipakam imam udanam udanesi.
    Tattha ye keciti aniyamaniddeso. Bhutati nibbatta. Bhavissantiti anagate
nibbattissanti. Vasaddo vikappattho, apisaddo sampindanattho. Tena
nibbattamanepi sanganhati. Ettavata atitadivasena patisandhipariyapanne 2-
satte anavasesato pariyadiyati. Apica gabbhaseyyaka satta gabbhato nikkhantakalato
patthaya bhuta nama, tato pubbe bhavissanti nama. Samsedajupapatika
patisandhicittato parato 3- bhuta nama, tato pubbe uppajjitabbabhavavasena
bhavissanti nama. Sabbepi va paccuppannabhavavasena bhuta nama. Ayatim
punabbhavavasena bhavissanti nama, khinasava bhuta nama. Te hi bhuta eva, na
puna bhavissantiti, tadanne bhavissanti nama.
@Footnote: 1 cha.Ma. pancamam pancamahavilokanam 2 cha.Ma. tiyaddhapariyapanne  3 Ma. upari
    Sabbe gamissanti pahaya dehanti sabbe yathavuttabheda sabbabhava-
yonigativinnanatthitisattavasadivasena ca anekabhedabhinna satta deham attano
sariram pahaya nikkhipitva paralokam gamissanti, asekkha pana nibbanam. Ettha
koci acavanadhammo nama natthiti dasseti. Tam sabbajanim kusalo viditvati tadetam
sabbassa sattassa janim hanim maranam, 1- sabbam vassa sattassa hanim 1- vinasam
pabhangutam kusalo panditajatiko marananussativasena aniccatamanasikaravasena va
janitva. Atapiyo brahmacariyam careyyati vipassanaya kammam karonto
atapiyasankhatena viriyena samannagatatta atapiyo catubbidhasammappadhanavasena
araddhaviriyo anavasesamaranasamatikkamanupayam maggabrahmacariyam careyya, patipajjeyyati
attho.
                       Dutiyasuttavannana nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 294-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6586&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6586&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2966              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]