ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                      3. Suppabuddhakuṭṭhisuttavaṇṇanā
    [43] Tatiye rājagahe suppabuddho nāma kuṭṭhī ahosīti suppabuddhanāmako
eko puriso rājagahe ahosi. So ca kuṭṭhī kuṭṭharogena bāḷhavidūsitagatto.
Manussadaliddoti yattakā rājagahe manussā, tesu sabbaduggato. 2- So hi
saṅkārakūṭavatiādīsu manussehi chaḍḍitapilotikakhaṇḍāni sibbitvā paridahati,
kapālaṃ gahetvā gharā gharaṃ gantvā laddhaācāmaucchiṭṭhabhattāni nissāya jīvati,
tampi pubbe katakammapaccayā na yāvadatthaṃ labhati. Tena vuttaṃ "manussadaliddo"ti.
Manussakapaṇoti manussesu paramakapaṇataṃ patto. Manussavarākoti manussānaṃ
hīḷitaparibhūtatāya ativiya hīno. Mahatiyā parisāyāti mahatiyā bhikkhuparisāya ceva
upāsakaparisāya ca.
@Footnote: 1-1 sabbassa vā sattassa jāniṃ  2 Sī. sabbattato dukkhito, Ma. sabbadukkhito

--------------------------------------------------------------------------------------------- page299.

Ekadivasaṃ kira bhagavā mahābhikkhusaṃghaparivāro rājagahaṃ piṇḍāya pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātappaṭikkanto katipayabhikkhuparivāro nikkhanto yehi dānaṃ dinnaṃ, tesaṃ upāsakānaṃ avasesabhikkhūnañca āgamanaṃ āgamayamāno antonagareyeva aññatarasmiṃ ramaṇīye padese aṭṭhāsi. Tāvadeva bhikkhū tato tato āgantvā bhagavantaṃ parivāresuṃ, upāsakāpi "anumodanaṃ sutvā vanditvā nivattissāmā"ti bhagavantaṃ upasaṅkamiṃsu, mahāsannipāto ahosi. Bhagavā nisīdanākāraṃ dassesi. Tāvadeva buddhārahaṃ āsanaṃ paññāpesuṃ. Atha bhagavā asītyānubyañjanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇehi virocamānāya byāmappabhāparikkhepasamujjalāya nīlapītalohitodātamañjeṭṭhapabhassarānaṃ vasena chabbaṇṇā buddharaṃsiyo vissajjentiyā anupamāya rūpakāyasiriyā sakalameva taṃ padesaṃ obhāsento tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto paññattavarabuddhāsane nisīditvā manosilātale kesarasīho viya sīhanādaṃ nadanto karavīkarutamañjunā brahmassarena dhammaṃ deseti. Bhikkhūpi kho appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā pahitattā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā suvammitā 1- viya gandhahatthino bhagavantaṃ parivāretvā ohitasotā dhammaṃ suṇanti. Upāsakāpi suddhavatthanivatthā suddhuttarāsaṅgā pubbaṇhasamayaṃ mahādānāni pavattetvā gandhamālādīhi bhagavantaṃ pūjetvā vanditvā bhikkhusaṃghassa nipaccakāraṃ dassetvā bhagavantaṃ bhikkhusaṃghañca parivāretvā saṃyatahatthapādā ohitasotā sakkaccaṃ dhammaṃ suṇanti. Tena vuttaṃ "tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hotī"ti. @Footnote: 1 Ma. sudamitā

--------------------------------------------------------------------------------------------- page300.

Suppabuddho pana jighacchādubbalyapareto ghāsapariyesanaṃ caramāno antaravīthiṃ otiṇṇo dūratova taṃ mahājanasannipātaṃ disvā "kinnu kho ayaṃ mahājanakāyo sannipatito, addhā ettha bhojanaṃ dīyati maññe, appevanāmettha gatena 1- kiñci khādanīyaṃ vā bhojanīyaṃ vā laddhuṃ sakkā"ti sañjātābhilāso tattha gantvā addasa bhagavantaṃ pāsādikaṃ dassanīyaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ satindriyaṃ susamāhitaṃ tāya parisāya parivutaṃ dhammaṃ desentaṃ, disvāna purimajātisambhatāya paripakkāya upanissayasampattiyā codiyamāno "yannūnāhampi dhammaṃ suṇeyyan"ti parisapariyante nisīdi. Taṃ sandhāya vuttaṃ "addasā kho suppabuddho kuṭṭhī .pe. Tattheva ekamantaṃ nisīdi `ahampi dhammaṃ sossāmī"ti. Sabbāvantanti sabbāvatiṃ hīnādisabbapuggalavataṃ, tattha kiñcipi anavasesetvāti attho. "sabbavantan"tipi paṭhanti. Cetasāti buddhacakkhusampayuttacittena. Cittasīsena hi ñāṇaṃ niddiṭṭhaṃ, tasmā āsayānusayañāṇena indriyaparopariyattañāṇena cāti attho. Ceto paricca manasākāsīti tassā parisāya cittaṃ paccekaṃ paricchinditvā manasi akāsi te volokesi. Bhabbo dhammaṃ viññātunti maggaphaladhammaṃ adhigantuṃ samattho, upanissayasampannoti attho. Etadahosīti ayaṃ suppabuddho kiñcāpi tagarasikhimhi paccekabuddhe aparajjhitvā īdiso jāto, maggaphalūpanissayo panassa paṃsupaṭicchannasuvaṇṇanikkhaṃ viya antohadayeyeva 2- vijjotati, tasmā suviññāpiyoti idaṃ ahosi. Tenāha "ayaṃ kho idha bhabbo dhammaṃ viññātun"ti. Anupubbikathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Bhagavā hi paṭhamaṃ hetunā saddhiṃ assādaṃ 3- dassetvā tato satte vivecetuṃ nānānayehi ādīnavaṃ pakāsetvā ādīnavasavanena saṃviggahadayānaṃ nekkhammaguṇavibhāvanamukhena ca vivaṭṭaṃ dasseti. @Footnote: 1 Sī.,Ma. gate 2 Ma.,ka. antoyeva 3 Sī. saggaṃ

--------------------------------------------------------------------------------------------- page301.

Dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatasattānaṃ 1- tāṇaṃ leṇaṃ gati parāyanaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi. Idaṃ hi avasayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpaṭhavisadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ dukkhanittharaṇaṭṭhena nāvāsadisaṃ, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena suparikhāparikkhittanagaraṃ, 2- maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ niddahanaṭṭhena jātavedo, durāsadaṭṭhena āsīviso, asantāsaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ hi loke rajjasiriṃ deti, cakkavattisampattiṃ mārasampattiṃ brahmasampattiṃ sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ sammāsambodhiñāṇaṃ detīti evamādidānaguṇapaṭisaṃyuttakathaṃ. Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā dānakathānantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ sattānaṃ avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyanaṃ. Idhalokaparalokasampattīnaṃ hi sīlasadiso avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi, sīlālaṅkārasadiso alaṅkāro, sīlapupphasadisaṃ pupphaṃ, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhitaṃ sīlagandhānulittaṃ sadevako loko olokento tittiṃ na gacchatīti evamādisīlaguṇapaṭisaṃyuttakathaṃ. Idampana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā niccaṃ sampattiyo labbhanti, cātummahārājikā devā navutivassasasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso vassakoṭiyo saṭṭhi ca 3- @Footnote: 1 cha.Ma. visamagatassa 2 Ma. susaṅkhataparikkhittanagaraṃ

--------------------------------------------------------------------------------------------- page302.

Vassasatasahassānīti evamādi saggaguṇappaṭisaṃyuttakathaṃ. Saggasampattiṃ kathentānaṃ hi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ "anekapariyāyena kho ahaṃ bhikkhave saggakathaṃ katheyyan"tiādi. 1- Evaṃ hetunā saddhiṃ saggakathāya 2- palobhitvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya "ayampi saggo anicco addhuvo, na ettha chandarāgo kātabbo"ti dassanatthaṃ "appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"tiādinā 3- nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kathesi. Tattha ādīnavanti dosaṃ. Okāranti lāmakasabhāvaṃ, aseṭṭhehi sevitabbaṃ seṭṭhehi na sevitabbaṃ nihīnasabhāvanti attho. Saṅkilesanti tehi sattānaṃ saṃsāre saṅkilissanaṃ. Tenevāha 4- "kilissanti vata bho sattā"ti. 5- Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi pabbajjāya jhānādīsu ca guṇaṃ dīpesi vaṇṇesi. Kallacittantiādīsu kallacittanti kammaññacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā upari desanāya bhājanabhāvūpagamanena kammaniyacittaṃ, kammakkhamacittanti attho. Diṭṭhimānādisaṅkilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyā uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ. Yathā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akathinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena avikkhipanato na pihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyā adhimuttacittaṃ. @Footnote: 1 Ma.u. 14/255/223 2 ka. assādakathāya @3 Ma.mū. 12/177,234/136-7,196 Ma.Ma. 13/42-48/29-32 @4 cha.Ma. tenāha 5 Ma.Ma. 13/351/335

--------------------------------------------------------------------------------------------- page303.

Athāti pacchā. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāva uddharitvā gahitā, sayambhūñāṇena sāmaṃ diṭṭhā, 1- aññesaṃ asādhāraṇāti attho. Kā pana sāti? ariyasaccadesanā. Tenevāha "dukkhaṃ samudayaṃ nirodhaṃ maggan"ti. Idaṃ hi saccānaṃ sarūpadassanaṃ, tasmā imasmiṃ ṭhāne ariyasaccāni kathetabbāni, tāni sabbākārato vitthārena visuddhimagge 2- vuttānīti tattha vuttanayeneva 3- veditabbāni. Seyyathāpītiādinā upamāvasena suppabuddhassa kilesappahānaṃ ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhuyeva. Rajananti nīlapītalohitamañjeṭṭhādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassanakatā tikkhapaññatā sukhāpaṭipadākhippābhiññatā ca dassitā honti. Virajaṃ vītamalanti apāyagamanīyarāgarajādīnaṃ abhāvena virajaṃ, anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ, pañcavidhadussīlyamalāpagamena vītamalaṃ. Dhammacakkhunti sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti vuttaṃ. Taṃ hi nirodhaṃ ārammaṇaṃ katvāpi 4- kiccavasena eva saṅkhatadhamme paṭivijjhantaṃ uppajjati. Tatridaṃ upamāsaṃsandanaṃ:- vatthaṃ viya cittaṃ daṭṭhabbaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṅkiliṭṭhabhāvo, dhovanaphalakaṃ viya anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā gomayakhārehi kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsalilena temetvā satisamādhipaññāhi dose sithile katvā saddhādividhinā 5- cittassa sodhane vīriyārambho, @Footnote: 1 Ma. niddiṭṭhā 2 visuddhi. 3/76 (syā) 3 cha.Ma. vuttanayena @4 cha.Ma. katvā 5 ka. sutādividhinā

--------------------------------------------------------------------------------------------- page304.

Tena payogena vatthakāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodāpananti. Evampana suppabuddho parisapariyante nisinno dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhaṃ ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattakāle bhagavati vihāraṃ gate sayampi vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā "ayaṃ suppabuddho kuṭṭhī attanā satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo"ti ñatvā "vīmaṃsissāmi nan"ti gantvā ākāse ṭhito etadavoca "suppabuddha tvaṃ manussadaliddo manussakapaṇo manussavarāko, ahaṃ te aparimitaṃ dhanaṃ dassāmi, buddho na buddho, dhammo na dhammo, saṃgho na saṃgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṃghenā'ti vadehī"ti. Atha naṃ so āha "kosi tvan"ti. Ahaṃ sakko devarājāti. Andhabāla ahirika, tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, yo tvaṃ evaṃ avattabbaṃ vadesi, apica maṃ tvaṃ dukkhato daliddo kapaṇoti kasmā vadesi, nanu ahaṃ lokanāthassa orasaputto, nevāhaṃ duggato na daliddo na kapaṇo, atha kho sukhappatto paramena sukhena apāhamasmi mahaddhano"ti vatvā āha:- "saddhādhanaṃ sīladhanaṃ hiriottappiyaṃ dhanaṃ sutadhanañca cāgo ca paññā ve sattamaṃ dhanaṃ. Yassa ete dhanā atthi itthiyā purisassa vā `adaliddo'ti taṃ āhu amoghaṃ tassa jīvitan"ti 1- tassimāni me satta ariyadhanāni santi. Yesaṃ hi imāni dhanāni santi, na tveva te buddhehi vā paccekabuddhehi vā `daliddā'ti vuccantī"ti. @Footnote: 1 aṅ. sattaka. 23/5/4 (syā)

--------------------------------------------------------------------------------------------- page305.

Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbantaṃ vacanaṃ paṭivacanañca satthu ārocesi. Atha naṃ bhagavā āha "na kho sakka sakkā tādisānaṃ satenapi sahassenapi suppabuddhaṃ kuṭṭhiṃ `buddho na buddho, dhammo na dhammo, saṃgho na saṃgho'ti kathāpetun"ti. Suppabuddhopi kho kuṭṭhī satthu santikaṃ gantvā satthārā katapaṭisanthāro attanā paṭiladdhaguṇaṃ ārocesi. Tena vuttaṃ "atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo"tiādi. 1- Tattha diṭṭhadhammoti diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Sesapadesupi eseva nayo. Tattha "diṭṭhadhammo"ti ettha sāmaññavacano 2- dhammasaddo. Dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ "pattadhammo"ti vuttaṃ. Patti ca 3- ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ "viditadhammo"ti vuttaṃ. Sā panāyaṃ viditadhammatā dhammesu ekadesenāpi hotīti nippadesato viditabhāvaṃ 4- dassetuṃ pariyogāḷhadhammo"ti vuttaṃ. Tenassa yathāvuttaṃ saccābhisambodhiṃyeva 5- dīpeti. Maggañāṇaṃ hi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesenapi pariññeyyadhammaṃ samantato ogāḷhaṃ nāma hoti, na tadaññañāṇaṃ. Tena vuttaṃ "diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo"ti. Tenevāha "tiṇṇavicikiccho"tiādi. Tattha paṭibhayakantārasadisā 6- soḷasavatthukā ca aṭṭhavatthukā ca tiṇṇā vicikicchā etenāti tiṇṇavicikiccho. Tato eva pavattiādīsu "evaṃ nu kho, na nu kho"ti evaṃ pavattitā vigatā samucchinnā kathaṃkathā etassāti vigatakathaṃkatho. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādiguṇesu supatiṭṭhitattā @Footnote: 1 cha.Ma. diṭṭhadhammotiādi 2 Sī. sāmaññavacane @3 Ma. pattadhammo ca 4 Sī.,ka. nippadesevasena taṃ @5 cha.Ma....bodhaṃyeva 6 Sī. corakantārasadisā. ka. sabhayakantārasadisā

--------------------------------------------------------------------------------------------- page306.

Vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ pattoti vesārajjappatto. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Katthāti āha "satthusāsane"ti. Abhikkantaṃ bhantetiādīsu 1- kiñcāpi ayaṃ abhikkantasaddo khayasundarābhirūpabbhanumodanādīsu anekesu atthesu dissati, idha pana abbhanumodane daṭṭhabbo. Teneva so pasādavasena pasaṃsāvasena ca dvikkhattuṃ vutto, sādhu sādhu bhanteti vuttaṃ hoti. Abhikkantanti vā abhikkantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Tattha ekena abhikkantasaddena bhagavato desanaṃ thometi, ekena attano pasādaṃ. Ayaṃ hettha adhippāyo:- abhikkantaṃ bhante, yadidaṃ bhagavato dhammadesanā, abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva vā vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhāvahanato, 2- paññājananato, sātthato. Sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññādātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādinayehi thomento padadvayaṃ āha. Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā "esa maggo"ti maggaṃ upadiseyya. 3- Andhakāreti caturaṅgasamannāgate tamasi. Ayaṃ tāva padattho. @Footnote: 1 cha.Ma. abhikkantantiādīsu @2 cha.Ma. saddhāvaḍḍhanato, pa.sū. 1/250/205 3 Ma. paṭivedeyya

--------------------------------------------------------------------------------------------- page307.

Ayampana adhippāyayojanā:- yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patiṭṭhitaṃ 1- maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānato paṭṭhāya 2- micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsanadesanāpajjotadhāraṇena bhagavatā nānānayehi pakāsitattā anekapariyāyena dhammo pakāsito. Evaṃ desanaṃ thometvā tāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto "esāhan"tiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ parāyanaṃ aghassa ghātā hitassa vidhātāti iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi, evaṃ vā jānāmi bujjhāmīti. Yesaṃ hi dhātūnaṃ gatiattho, buddhipi tesaṃ atthati. Dhammanti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ:- "yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"ti, 3- "yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyatī"ti 3- ca. Na kevalañca ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ:- @Footnote: 1 ka. patitaṃ 2 sāsanantaradhānā pabhuti. vi.A. 1/194 (syā) su.vi. 1/250/205 @3 aṅ. catukka. 21/34/39, khu.iti. 25/90/308

--------------------------------------------------------------------------------------------- page308.

"rāgavirāgamanejamasokaṃ dhammamasaṅkhatamappaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattaṃ dhammamimaṃ saraṇatthamupehī"ti. 1- Ettha hi rāgavirāganti maggo vutto. Anejamasokanti phalaṃ. Asaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti pariyattidhammo vutto. Bhikkhusaṃghanti diṭṭhisīlasāmaññena saṃhataṃ aṭṭhaariyapuggalasamūhaṃ. Ettāvatā suppabuddho tīṇi saraṇagamanāni paṭivedesi. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti ajjataggeti ādiṃ katvā. "ajjadagge"tipi pāṭho, tattha dakāro padasandhikaro, ajja agge ajja ādiṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ ratanattayassa upāsanato upāsakaṃ kappiyakārakaṃ maṃ bhagavā upadhāretu jānātūti attho. Imassa ca saraṇagamanaṃ ariyamaggādhigameneva nipphannaṃ, ajjhāsayampana āvikaronto evamāha. Bhagavato bhāsitaṃ abhinanditvā anumoditvāti bhagavato vacanaṃ cittena abhinanditvā tameva abhinanditabhāvaṃ pakāsento vuttanayena vācāya anumoditvā. Abhivādetvā padakkhiṇaṃ katvā pakkāmīti taṃ bhagavantaṃ pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā satthu guṇaninnacitto yāva dassanavisayasamatikkamā bhagavantaṃyeva pekkhamāno pañjaliko namassamāno pakkāmi. Pakkanto ca 2- kuṭṭharogābhibhavena chinnahatthapādaṅguli ukkāragatto samantato vissandamānāsavo kaṇḍupaṭipīḷito 3- asuci duggandho jegucchatamo paramakāruññataṃ @Footnote: 1 khu.vimāna. 26/887/91 2 Ma.,ka. pakkantañca @3 Ma. kuṇapapīḷito, cha. kaṇḍūtipatipiḷito

--------------------------------------------------------------------------------------------- page309.

Patto "nāyaṃ kāyo imassa accantasantassa paṇītatamassa ariyadhammassa ādhāro bhavituṃ yutto"ti uppannābhisandhinā viya saggasaṃvattaniyena puññakammena okāse kate appāyukasaṃvattaniyena upacchedakena pāpakammena katūpacitena codiyamāno taruṇavacchāya dhenuyā āpatitvā mārito. 1- Tena vuttaṃ "atha kho acirapakkantaṃ suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī"ti so kira atīte eko seṭṭhiputto hutvā attano sahāyehi tīhi seṭṭhiputtehi saddhiṃ kīḷanto ekaṃ nagarasobhiniṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā atthaṅgate sūriye sahāye etadavoca "imissā hatthe kahāpaṇasahassaṃ bahukañca suvaṇṇaṃ mahagghāni ca pasādhanāni saṃvijjanti, imasmiṃ vane añño koci natthi, ratti ca jātā, handa mayaṃ imaṃ māretvā sabbaṃ dhanaṃ gahetvā gacchāmā"ti. Te cattāropi janā ekajjhāsayā hutvā taṃ māretuṃ upasaṅkamiṃsu. 2- Sā tehi māriyamānā "ime nillajjā nikkaruṇā mayā saddhiṃ kilesasanthavaṃ katvā niraparādhaṃ maṃ kevalaṃ dhanalobhena mārenti, ekavāraṃ tāva maṃ ime mārentu, ahampana yakkhinī hutvā anekavāraṃ ime māretuṃ samatthā bhaveyyan"ti patthanaṃ katvā kālamakāsi. Tesu kira eko pukkusāti kulaputto ahosi, eko bāhiyo dārucīriyo, eko tambadāṭhiko coraghātako, eko suppabuddho kuṭṭhī, iti imesaṃ catunnaṃ janānaṃ anekasate attabhāve sā yakkhayoniyaṃ nibbattā gāvī hutvā jīvitā voropesi. Te tassa kammassa nissandena tattha tattha antarā maraṇaṃ pāpuṇiṃsu. Evaṃ suppabuddhassa kuṭṭhissa sahasā maraṇaṃ jātaṃ. Tena vuttaṃ "atha kho acirapakkantaṃ .pe. Voropesī"ti. Atha sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā abhisamparāyaṃ pucchiṃsu. Bhagavā byākāsi. Tena vuttaṃ "atha kho sambahulā bhikkhū"tiādi. @Footnote: 1 Ma. adhipātetvā māresi 2 cha.Ma. upakkamiṃsu

--------------------------------------------------------------------------------------------- page310.

Tattha tiṇṇaṃ saṃyojanānaṃ parikkhayāti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti imesaṃ tiṇṇaṃ bhavabandhanānaṃ samucchedavasena pahānā. Sotāpannoti sotasaṅkhātaṃ ariyamaggaṃ ādito panno. Vuttañhetaṃ:- "soto sototi idaṃ āvuso sāriputta vuccati, katamo nu kho āvuso sototi. Ayameva ariyo aṭṭhaṅgiko maggo"tiādi. 1- Avinipātadhammoti vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu uppajjanavasena apatanasabhāvoti attho. Niyatoti dhammaniyāmena sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbanti sambodhiparāyaṇo. Etena "tassa kā gati, ko abhisamparāyo"ti pucchāya bhaddikā eva suppabuddhassa gati, na pāpikāti ayamattho dassito. Na pana tena sampattā gatīti, 2- tampana pucchānusandhivasena pakāsetukāmo dhammarājā ettakameva abhāsi. Passati hi bhagavā "mayā ettake kathite imissaṃ parisati anusandhikusalo eko bhikkhu suppabuddhassa kuṭṭhibhāvadāliddiyakapaṇabhāvānaṃ kāraṇaṃ pucchissati, athāhaṃ tassa taṃ kāraṇaṃ tena pucchānusandhinā pakāsetvā desanaṃ niṭṭhapessāmī"ti. Tenevāha "evaṃ vutte aññataro bhikkhū"tiādi. Tattha hetūti asādhāraṇakāraṇaṃ, sādhāraṇakāraṇaṃ pana paccayoti, ayametesaṃ viseso. Yenāti yena hetunā yena paccayena ca. Bhūtapubbanti jātapubbaṃ. Atīte kāle nibbattaṃ, taṃ dassetuṃ "suppabuddho"tiādi vuttaṃ. Kadā pana bhūtanti? atīte kira anuppanne tathāgate bārāṇasīsāmantā ekasmiṃ gāme ekā kuladhītā khettaṃ rakkhati. Sā ekaṃ paccekabuddhaṃ disvā @Footnote: 1 saṃ.mahā. 19/1001/300 2 cha.Ma. gati

--------------------------------------------------------------------------------------------- page311.

Pasannacittā tassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi. Tasmiṃyeva ca 1- khaṇe pañcasatā migaluddakā paccekabuddhassa madhuramaṃsaṃ datvā "etissā puttā bhaveyyāma, tumhehi pattavisesaṃ labheyyāmā"ti ca patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā. Tato cutā ekasmiṃ jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā vicarantiyā pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi. Tassā kucchiyaṃ gabbho patiṭṭhāsi. 2- Mahāpadumakumāro tassā kucchiyaṃ vasi, sesā gabbhamalaṃ nissāya nibbattā, te vayappattā uyyāne padumasare kīḷantā ekekasmiṃ padume nisīditvā paripakkañāṇā saṅkhāresu khayavayaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇiṃsu. Tesaṃ byākaraṇagāthā ahosi:- "saroruhaṃ padumapalāsapatrajaṃ supupphitaṃ bhamaragaṇānukiṇṇaṃ aniccatāya passa taṃ viditvā 3- eko care khaggavisāṇakappo"ti. Evaṃ paccekabodhiṃ abhisambuddhesu tesu pañcasu paccekabuddhasatesu abbhantaro tagarasikhī nāma paccekasambuddho gandhamādanapabbate nandamūlakapabbhāre sattāhaṃ nirodhasamāpattiṃ samāpajjitvā sattāhassa accayena nirodhā vuṭṭhito ākāsena āgantvā isigilipabbate otaritvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiñca samaye rājagahe eko seṭṭhiputto mahatā parivārena uyyānakīḷanatthaṃ nagarato nikkhamanto tagarasikhipaccekabuddhaṃ disvā "kvāyaṃ bhaṇḍukāsāvavasano, kuṭṭhī bhavissati, tathā hi kuṭṭhicīvarena sarīraṃ @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma. saṇṭhāsi 3 Sī., cha.Ma. aniccataṃ khayavayataṃ @viditvā

--------------------------------------------------------------------------------------------- page312.

Pārupitvā gacchatī"ti niṭṭhubhitvā apasabyaṃ katvā pakkāmi. Taṃ sandhāya vuttaṃ "suppabuddho kuṭṭhī imasmiṃyeva rājagahe .pe. Pakkāmī"ti. Tattha kvāyanti ko ayaṃ khuṃsanavasena vadati. "kovāyan"tipi pāḷi. Kuṭṭhīti akuṭṭhiṃyeva taṃ seṭṭhiṃ 1- kuṭṭharogaṃ akkosavatthuṃ pāpento vadati. Kuṭṭhicīvarenāti kuṭṭhīnaṃ cīvarena. Yebhuyyena hi kuṭṭhino ḍaṃsamakasasarīsapapaṭibāhanatthaṃ rogapaṭicchādanatthañca yaṃ vā taṃ vā pilotikakhaṇḍaṃ gahetvā pārupati, evamayampīti dasseti. Paṃsukūlacīvaradharattā vā aggaḷānaṃ anekavaṇṇabhāvena kuṭṭhisarīrasadisoti hīḷento "kuṭṭhicīvarenā"ti āha. Niṭṭhubhitvāti kheḷaṃ pātetvā. Apabyāmato 2- karitvāti paṇḍitā tādisaṃ paccekabuddhaṃ disvā vanditvā padakkhiṇaṃ karonti, ayampana aviññutāya paribhavena taṃ apsabyaṃ katvā attano apasabyapakkhe katvā 3- gato. "apavāmatotipi 4- pāṭho. Tassa kammassāti tagarasikhimhi paccekabuddhe "kvāyaṃ kuṭṭhī"ti hīḷetvā niṭṭhubhanaapasabyakaraṇavasena pavattapāpakammassa. Niraye pacitthāti niraye nirayagginā ḍayhittha. "pacitvā nirayagginā"tipi paṭhanti. Tasseva kammassa vipākāvasesenāti yena kammena so niraye paṭisandhiṃ gaṇhi, na taṃ kammaṃ manussaloke vipākaṃ deti. Yā panassa nānākkhaṇikā vedanā tadā paccekabuddhe vippaṭipajjanavasena pavattā aparāpariyavedanīyabhūtā, sā aparāpariyavedanīyeneva puññakammena manussesu tihetukapaṭisandhiyā dinnāya pavattiyaṃ kuṭṭhibhāvaṃ dāliddiyaṃ paramakāruññataṃ āpādesi. Taṃ sandhāya kammasabhāgatāvasena "tasseva kammassa vipākāvasesenā"ti vuttaṃ. Sadisepi hi loke tabbohāro diṭṭho yathā taṃ "so eva tittirī, tāniyeva osadhānī"ti. 5- @Footnote: 1 ka. mahesiṃ 2 cha.Ma. apasabyato @3 cha.Ma. apasabyaṃ apadakkhiṇaṃ katvā 4 cha.Ma. apasabyāmatotipi @5 Sī.sā eva tittiriyāti vedasākhā jātāti

--------------------------------------------------------------------------------------------- page313.

Ettāvatā "ko nu kho bhante hetū"ti tena bhikkhunā puṭṭhapañhaṃ vissajjetvā idāni yo "tassa kā gati, ko abhisamparāyo"ti pubbe bhikkhūhi puṭṭhapañho, taṃ vissajjetuṃ "so tathāgatappaveditaṃ dhammavinayantiādi 1- vuttaṃ. Tattha tathāgatappaveditanti tathāgatena bhagavatā desitaṃ akkhātaṃ pakāsitanti tathāgatappaveditaṃ. Āgammāti adhigantvā, nissāya ñatvā vā. "tathāgatappavedite dhammavinaye"tipi pāṭho. Saddhaṃ samādiyīti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṃghoti ratanattayasannissayaṃ pubbabhāgasaddhañceva lokuttarasaddhañcāti duvidhampi saddhaṃ sammā ādiyi. Yathā na puna ādātabbā hoti, evaṃ yāva bhavakkhayā gaṇhi, attano cittasantāne uppādesīti attho. Sīlaṃ samādhiyītiādīsupi eseva nayo. Sīlanti pubbabhāgasīlena saddhiṃ maggasīlaṃ phalasīlañca. Sutanti pariyattibāhusaccaṃ paṭivedhabāhusaccañcāti duvidhampi sutaṃ. Pariyattidhammāpi hi tena dhammassavanakāle saccappaṭivedhāya sāvakehi yathāladdhappakāraṃ sutā dhātā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā ca honti. Cāganti paṭhamamaggavajjhakilesābhisaṅkhārānaṃ vossaggasaṅkhātaṃ cāgaṃ, yena ariyasāvakā deyyadhammesu muttacāgā ca honti payatapāṇī vossaggaratā. Paññanti saddhiṃ vipassanāpaññāya maggapaññañceva phalapaññañca. Kāyassa bhedāti upādinnakkhandhapariccāgā. Parammaraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Parammaraṇāti cuticittato uddhaṃ. Sugatiṃ saggaṃ lokanti padattayenāpi devalokameva vadati. So hi sampattīhi 2- sobhanattā sundarā gatīti sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, sabbakālaṃ sukhamevettha lokiyati, lujjatīti vā lokoti vuccati. Upapannoti paṭisandhiggahaṇavasena upagato. Sahabyatanti sahabhāvaṃ. Vacanattho @Footnote: 1 cha.Ma. so tathāgatappaveditanti 2 sampattīnaṃ

--------------------------------------------------------------------------------------------- page314.

Pana saha byati pavattati vasatīti vā sahabyo, sahaṭṭhāyī sahavāsī vā tassa bhāvo sahabyatā. Atirocatīti atikkamma abhibhavitvā vā rocati virocati. Vaṇṇenāti rūpasampattiyā. Yasasāti parivārena. So hi asucimakkhikaṃ jajjaraṃ mattikabhājanaṃ chaḍḍetvā anekaratanavicittaṃ pabhassararaṃsijālavinaddhaṃ suddhajambunadabhājanaṃ gaṇhanto viya vuttappakāraṃ kaḷevaraṃ idha nikkhipitvā ekacittakkhaṇena yathāvuttaṃ dibbattabhāvaṃ mahatā parivārena saddhiṃ paṭilabhīti. Etamatthaṃ viditvāti etaṃ pāpānaṃ aparivajjanaṃ ādīnavaṃ, parivajjane ca ānisaṃsaṃ sabbākārato viditavā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi. Tassāyaṃ saṅkhepattho:- yathā cakkhumā puriso parakkame kāyikavīriye vijjamāne sarīre vahante visamāni papātādīni ṭhānāni caṇḍabhāvena vā visamāni hatthiassaahikukkuragorūpādīni parivajjaye, evaṃ jīvalokasmiṃ imasmiṃ sattaloke paṇḍito sappañño puriso tāya sappaññatāya attano hitaṃ jānanto pāpāni lāmakāni duccaritāni parivajjeyya. Evaṃ hi yathāyaṃ suppabuddho tagarasikhimhi paccekabuddhe pāpaṃ aparivajjetvā mahantaṃ anayabyasanaṃ āpajji, evaṃ na āpajjeyyāti adhippāyo. Yathā suppabuddho kuṭṭhī mama dhammadesanaṃ āgamma idāni saṃvegappatto pāpāni parivajjenato uḷāraṃ visesaṃ adhigañchi, evaṃ aññopi uḷāraṃ visesādhigamaṃ icchanto pāpāni parivajjeyyāti adhippāyo. Tatiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 298-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2900              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2981              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2981              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]