ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     4. Paṭhamanānātitthiyasuttavaṇṇanā
    [54] Catutthe nānātitthiyā samaṇabrāhmaṇā paribbājakāti 2- ettha taranti etena
saṃsāroghanti titthaṃ, nibbānamaggo. Idha pana viparītavipallāsavasena diṭṭhigatikehi
tathā gahitadiṭṭhidassanaṃ "titthan"ti adhippetaṃ. Tasmiṃ sassatādinānākāre
titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā
ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā. Nānātitthiyā ca
te samaṇabrāhmaṇaparibbājakā  cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.
@Footnote: 1 cha.Ma. kathāya  2 cha.Ma. nānātitthiyasamaṇabrāhmaṇaparibbājakāti

--------------------------------------------------------------------------------------------- page363.

"sassato attā ca loko cā"tiādinā 1- passanti etāya, sayaṃ vā passati, tathā dassanamattameva vāti diṭṭhi, micchābhinivesassetaṃ adhivacanaṃ. Sassatādivasena nānā anekavidhā diṭṭhiyo etesanti nānādiṭṭhikā. Sassatādivaseneva khamanaṃ khanti, rocanaṃ ruci, atthato "sassato attā ca loko cā"tiādinā pavatto cittavipallāso saññāvipallāso ca. Tathā nānā khantiyo etesanti nānākhantikā. Nānā ruciyo etesanti nānārucikā. Diṭṭhigatikā hi pubbabhāge tathā tathā cittaṃ rocetvā khamāpetvā ca pacchā "idameva saccaṃ moghamaññan"ti abhinivisanti. Atha vā "aniccaṃ niccan"tiādinā tathā tathā dassanavasena diṭṭhi, khamanavasena khanti, ruccanavasena rucīti evaṃ tīhipi padehi diṭṭhi eva vuttāti veditabbā. Nānādiṭṭhinissayanissitāti sassatādiparikappavasena nānāvidhaṃ diṭṭhiyā nissayaṃ vatthuṃ kāraṇaṃ, diṭṭhisaṅkhātameva vā nissayaṃ nissitā allīnā upagatā, taṃ anissajjitvā ṭhitāti attho. Diṭṭhiyopi hi diṭṭhigatikānaṃ abhinivesākārānaṃ 2- nissayā honti. Santīti atthi saṃvijjanti upalabbhanti. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagamena samaṇā, jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ gahitā. Evaṃvādinoti evaṃ idāni vattabbākārena vadantīti evaṃvādino. Evaṃ idāni vattabbākārena pavattā diṭṭhi etesanti evaṃdiṭṭhino. Tattha dutiyena diṭṭhigatikānaṃ micchābhiniveso dassito, paṭhamena tesaṃ yathābhinivesaṃ paresaṃ tattha patiṭṭhāpanavasena vohāro. Sassato loko, idameva saccaṃ moghamaññanti ettha lokoti attā. So hi diṭṭhigatikehi lokiyanti ettha puññaṃ pāpaṃ tabbipākā, sayaṃ vā kārakādibhāvena @Footnote: 1 dī.Sī. 9/31,32/14,15 2 Ma. abhinivesavohārānaṃ

--------------------------------------------------------------------------------------------- page364.

Abhiyuttehi lokiyatīti lokoti adhippeto. Svāyaṃ sassato amaro nicco dhuvoti yadidaṃ amhākaṃ dassanaṃ idameva saccaṃ aviparītaṃ, aññampana asassatotiādi paresaṃ dassanaṃ moghaṃ micchāti attho. Etena cattāropi sassatavādā dassitā honti. Asassatoti na sassato, anicco adhuvo cavanadhammoti attho. "asassato"ti sassatabhāvappaṭikkhepeneva ucchedo dīpitoti sattapi ucchedavādā dassitā honti. Antavāti sapariyanto parivaṭumo paricchinnappamāṇo, na sabbagatoti attho. Etena sarīraparimāṇo 1- aṅguṭṭhaparimāṇo avayavaparimāṇo paramāṇuparimāṇo attāti evamādivādā dassitā honti. Anantavāti apariyanto, sabbagatoti attho. Etena kapilakaṇādivādā dassitā 2- honti. Taṃ jīvaṃ taṃ sarīranti yaṃ sarīraṃ, tadeva jīvasaṅkhātaṃ vatthu, yañca jīvasaṅkhātaṃ vatthu, tadeva sarīranti jīvañca, sarīrañca advayaṃ samanupassati. Etena ājīvakānaṃ viya "rūpī attā"ti ayaṃ vādo dassito hoti. Aññaṃ jīvaṃ aññaṃ sarīranti iminā pana "arūpī attā"ti ayaṃ vādo dassito. Hoti tathāgato parammaraṇāti ettha tathāgatoti sattā. 3- Taṃ hi diṭṭhigatiko kārakavedakādisaṅkhātaṃ, niccadhuvādisaṅkhātaṃ vā tathābhāvaṃ 4- gatoti tathāgatoti voharati, so maraṇato idha kāyassa bhedato paraṃ uddhaṃ hoti, atthi saṃvijjatīti attho. Etena sassataggāhamukhena soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha ca nevasaññīnāsaññīvādā dassitā honti. Na hotīti natthi na upalabbhati. Etena ucchedavādo dassito. Hoti ca na ca hotīti atthi ca natthi cāti. Etena ekaccasassatavādā satta saññīvādā ca dassitā, neva hoti na na hotīti iminā pana amarāvikkhepavādo dassitoti veditabbaṃ. @Footnote: 1 Ma. pādaparimāṇo 2 cha.Ma. dīpitā @3 Sī.,ka. attā 4 Sī.,ka. tathāgatabhāvaṃ

--------------------------------------------------------------------------------------------- page365.

Ime kira diṭṭhigatikā nānādesato āgantvā sāvatthiyaṃ paṭivasantā ekadā samayappavādake sannipatitvā attano attano vādaṃ paggayha aññavāde khuṃsentā vivādāpannā ahesuṃ. Tena vuttaṃ "te bhaṇḍanajātā"tiādi. Tattha bhaṇḍanaṃ nāma kalahassa pubbabhāgo. Bhaṇḍanajātāti jātabhaṇḍanā. Kalaho kalaho eva, kalassa vā hananato kalaho daṭṭhabbo. Aññamaññassa viruddhaṃ vādaṃ āpannāti vivādāpannā. Mammaghaṭṭanato mukhameva sattīti mukhasatti, pharusavācā. Phalūpacārena viya hi kāraṇaṃ kāraṇūpacārena phalampi vohariyati yathā taṃ "sukho buddhuppādo, pāpakammaṃ paccanubhotī"ti 1- ca. Tāhi mukhasattīhi vitudantā vijjhantā viharanti. Ediso dhammoti dhammo aviparītasabhāvo ediso evarūpo, yathā mayā vuttaṃ "sassato loko"ti. Nediso dhammoti na ediso dhammo, yathā tayā vuttaṃ "asassato loko"ti, evaṃsesapadehipi yojetabbaṃ. So ca titthiyānaṃ vivādo sakalanagare pākaṭo jāto. Atha bhikkhū sāvatthiṃ piṇḍāya paviṭṭhā taṃ sutvā "atthi no idaṃ kathāpābhataṃ, yannūna mayaṃ imaṃ pavattiṃ bhagavato āroceyyāma, appevanāma taṃ nissāya satthu saṇhasukhumaṃ dhammadesanaṃ labheyyāmā"ti. Te pacchābhattaṃ dhammadesanākāle bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ "atha kho sambahulā bhikkhū"tiādi. Taṃ sutvā bhagavā aññatitthiyānaṃ dhammassa ayathābhūtapajānanaṃ pakāsento "aññatitthiyā bhikkhave"tiādimāha. Tattha andhāti paññācakkhuvirahena andhā. Tenāha "acakkhukā"ti. Paññā hi idha "cakkhū"ti adhippetā. Tathāhi vuttaṃ "atthaṃ na jānantī"tiādi. Tattha atthaṃ na jānantī"ti idhalokatthaṃ paralokatthaṃ na jānanti, idhalokaparalokesu vuḍḍhiṃ abbhudayaṃ nāvabujjhanti, paramatthe pana @Footnote: 1 Sī..ka. paccanubhūtanti

--------------------------------------------------------------------------------------------- page366.

Nibbāne kathāvakā. Ye hi nāma pavattimattepi sammuḷhā, te kathaṃ nivattiṃ jānissantīti. Anatthaṃ na jānantīti yadaggena te atthaṃ na jānanti, tadaggena anatthampi na jānanti. Yasmā dhammaṃ na jānanti, tasmā adhammampi na jānanti. Te hi vipariyesaggāhitāya dhammaṃ kusalampi akusalaṃ karonti, adhammampi akusalaṃ kusalaṃ karonti. Nakevalañca dhammādhammesu eva, atha kho tassa vipākesupi sammuḷhā. Tathāhi te kammampi vipākaṃ katvā voharanti, vipākampi kammaṃ katvā. Tathā dhammaṃ sabhāvadhammampi na jānanti, adhammaṃ asabhāvadhammampi na jānanti. Evaṃbhūtā ca sabhāvadhammaṃ asabhāvadhammañca, asabhāvadhammaṃ sabhāvadhammañca katvā pavedenti. Iti bhagavā titthiyānaṃ mohadiṭṭhipaṭilābhabhāvena paññācakkhuvekallato andhabhāvaṃ dassetvā idāni tamatthaṃ jaccandhūpamāya pakāsetuṃ "bhūtapubbaṃ bhikkhave"tiādimāha. Tattha bhūtapubbanti pubbe bhūtaṃ, atītakāle nibbattaṃ. Aññataro rājā ahosīti purātano nāmagottehi loke apākaṭo eko rājā ahosi. So rājā aññataraṃ purisaṃ āmantesīti tassa kira rañño sobhaggappattaṃ sabbaṅgasampannaṃ attano opavayhaṃ hatthiṃ upaṭṭhānaṃ āgataṃ disvā etadahosi "bhaddakaṃ vata ko hatthiyānaṃ dassanīyan"ti. Tena ca samayena eko jaccandho rājaṅgaṇena gacchati. Taṃ disvā rājā cintesi "mahājāniyā kho ime andhā, ye evarūpaṃ dassanīyaṃ na labhanti daṭṭhuṃ. Yannūnāhaṃ imissā sāvatthiyā yattakā jaccandhā, sabbe te sannipātāpetvā ekadesaṃ ekadesaṃ hatthena phusāpetvā tesaṃ vacanaṃ suṇeyyan"ti. Keḷisīlo rājā ekena purisena sāvatthiyā sabbe jaccandhe sannipātāpetvā tassa purisassa saññaṃ adāsi. "yathā ekeko jaccandho sīsādikaṃ ekekaṃyeva hatthissa aṅgaṃ phusitvā `hatthī mayā diṭṭho'ti saññaṃ uppādesi, tathā karohī"ti. So puriso tathā akāsi. Atha rājā te

--------------------------------------------------------------------------------------------- page367.

Jaccandhe paccekaṃ pucchi "kīdiso bhaṇe hatthī"ti. Te attanā diṭṭhadiṭṭhāvayavameva hatthiṃ katvā vadantā "ediso hatthī, nediso hatthī"ti aññamaññaṃ kalahaṃ karontā hatthādīhi upakkamitvā rājaṅgaṇe mahantaṃ kolāhalamakaṃsu. Rājā saparijano tesaṃ taṃ vippakāraṃ disvā phāsukehi bhijjamānehi hadayena uggatena mahāhasitaṃ hasi. Tena vuttaṃ "atha kho bhikkhave so rājā .pe. Attamano ahosī"ti. Tattha ambhoti ālapanaṃ. Yāvatakāti yattakā. Jaccandhāti jātiyā andhā, jātito paṭṭhāya acakkhukā. Ekajjhanti ekato. Bhaṇeti abahumānālāPo. Hatthiṃ dassehīti yathāvuttahatthiṃ sayāpetvā dassehi. So ca susikkhitattā aparipphandanto nipajji. Diṭṭho no hatthīti hatthena parāmasanaṃ dassanaṃ katvā āhaṃsu. Tena purisena sīsaṃ parāmasāpetvā "ediso hatthī"ti saññāpitattā tādisaṃyeva naṃ hatthiṃ sañjānantā jaccandhā "ediso deva hatthī seyyathāpi kumbho"ti vadiṃsu. Kumbhoti ca ghaṭoti attho. Khīloti nāgadantakhīlo. Soṇḍoti hattho. Naṅgalīsā naṅgalassa sirassa īsā. Kāyoti sarīraṃ. Koṭṭhoti kusūlo. Pādoti jaṅgho. Thūṇoti thambho. Naṅguṭṭhanti vālassa urimappadeso. Vāladhīti vālassa aggappadeso muṭṭhīhi saṃsumbhiṃsūti 1- muṭṭhiyo bandhitvā pahariṃsu, muṭṭhighātaṃ akaṃsu. Attamano ahosīti keḷisīlattā so rājā tena jaccandhānaṃ kalahena attamano pahāsena gahitamano ahosi. Evameva khoti upamāsaṃsandanaṃ. Tassattho:- bhikkhave yathā te jaccandhā acakkhukā ekaṅgadassino anavasesato hatthiṃ apassitvā attanā diṭṭhāvayavamattaṃ hatthisaññāya itarehi diṭṭhaṃ ananujānantā aññamaññaṃ vivādaṃ āpannā kalahaṃ akaṃsu, evameva ime aññatitthiyā sakkāyassa ekadesaṃ rūpavedanādiṃ attano @Footnote: 1 Sī.,ka. saṅkhubhiṃsūti

--------------------------------------------------------------------------------------------- page368.

Diṭṭhidassanena yathādiṭṭhaṃ "attā"ti maññamānā tassa sassatādibhāvaṃ āropetvā "idameva saccaṃ moghamaññan"ti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtampana atthānatthaṃ dhammādhammañca na jānanti. Tasmā andhā acakkhukā jaccandhapaṭibhāgāti etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ 1- micchābhinivesaṃ, tattha ca vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi. Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena samaṇā, jātimattena brāhmaṇā "sassato loko"tiādinayappavattesu imesu eva asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ vasena "etaṃ mamā"tiādinā sajjanti kira. Aho nesaṃ sammohoti dasseti. Kirasaddo cettha arucisūcanattho. Tena tattha saṅgakāraṇābhāvameva dīpeti. Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmī"tiādinā viggāhikakathānuyogavasena viggayha vivadanti vivādaṃ āpajjanti. Nanti cettha nipātamattaṃ. Atha vā viggayha nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhiṃyeva vā visadisadassanattā 2- sassatādivasena aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti. Yathā kiṃ? janā ekaṅgadassino. Yatheva jaccandhā janā hatthissa ekekaṅgadassino yaṃ yaṃ attanā phusitvā ñātaṃ, tantadeva hatthī"ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti attho. Ivasaddo 3- cettha luttaniddiṭṭhoti veditabbo. Catutthasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī.,Ma. ayathādassanaṃ 2 cha.Ma. viparītadassanattā 3 Sī.,ka, idhasaddo


             The Pali Atthakatha in Roman Book 26 page 362-368. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3687              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3687              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]