ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                      9. Upātidhāvantisuttavaṇṇanā
    [59] Navame rattandhakāratimisāyanti rattiyaṃ andhakāre mahātimisāyaṃ.
Rattipi hi andhakāravirahitā hoti, yā puṇṇamāya ratti juṇhobhāsitā. Andhakāropi
"timisā"ti na vattabbo hoti abbhamahikādiupakkilesavirahite deve. Mahandhakāro
hi "timisā"ti vuccati. Ayampana amāvasī ratti devo ca meghapaṭalasañchanno.
Tena vuttaṃ "rattandhakāratimisāyanti rattiyā andhakāre mahātimisāyan"ti.
Abbhokāseti appaṭicchanne okāse vihāraṅgaṇe. Telappadīpesu jhāyamānesūti
telappajjotesu jalamānesu.
@Footnote: 1 Sī. maggaphale

--------------------------------------------------------------------------------------------- page380.

Nanu ca bhagavato byāmappabhā pakatiyā byāmamattappadesaṃ abhibyāpetvā candimasūriyālokaṃ abhibhavitvā ghanabahalaṃ buddhālokaṃ vissajjentī andhakāraṃ vidhamitvā tiṭṭhati, kāyappabhāpi nīlapītādivasena chabbaṇṇā ghanabuddharaṃsiyo 1- vissajjetvā pakatiyāva samantato asītihatthappadesaṃ obhāsentī tiṭṭhati, evaṃ buddhālokeneva ekobhāsabhūte bhagavato nisinnokāse padīpakaraṇakiccaṃ natthīti? saccaṃ natthi, tathāpi puññatthikā upāsakā bhagavato bhikkhusaṃghassa ca pūjākaraṇatthaṃ devasikaṃ telappadīpaṃ upaṭṭhapenti. Tathā hi vuttaṃ sāmaññaphalepi "ete maṇḍalamāle dīpā jhāyantī"ti. 2- "rattandhakāratimisāyan"ti idampi tassā rattiyā sabhāvakittanatthaṃ vuttaṃ, na pana bhagavato nisinnokāsassa andhakārabhāvato. Pūjākaraṇatthameva hi tadāpi upāsakehi padīpā kāritā. Tasmiṃ hi divase sāvatthivāsino bahū upāsakā pātova sarīrapaṭijagganaṃ katvā vihāraṃ gantvā uposathaṅgāni samādiyitvā buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā nagaraṃ pavisitvā mahādānāni pavattetvā bhagavantaṃ bhikkhusaṃghañca anugantvā nivattitvā attano attano gehāni gantvā sayampi paribhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā vihāraṃ gantvā bhagavantaṃ pūjetvā keci manobhāvanīye bhikkhū payirupāsantā keci yonisomanasikarontā divasabhāgaṃ vītināmesuṃ. Te sāyaṇhasamaye bhagavato santike dhammaṃ sutvā satthari dhammasabhāmaṇḍapato paṭṭhāya gandhakuṭisamīpe ajjhokāse paññattavarabuddhāsane nisinne, bhikkhusaṃghe ca bhagavantaṃ upasaṅkamitvā payirupāsante uposathavisodhanatthañceva yonisomanasikāraparibrūhanatthañca nagaraṃ agantvā vihāreyeva vasitukāmā ohīyiṃsu. Atha te bhagavato bhikkhusaṃghassa ca pūjākaraṇatthaṃ bahū telappadīpe āropetvā satthāraṃ upasaṅkamitvā vanditvā bhikkhusaṃghassa ca @Footnote: 1 cha.Ma. chabbaṇṇaghanabuddharasmiyo 2 dī.Sī. 9/159/50

--------------------------------------------------------------------------------------------- page381.

Añjaliṃ katvā bhikkhūnaṃ pariyante nisinnā kathaṃ samuṭṭhāpesuṃ "bhante ime titthiyā nānāvidhāni diṭṭhigatāni abhinivissa voharanti, 1- tathā voharantā ca kadāci sassataṃ, kadāci asassataṃ, ucchedādīsu aññataranti ekasmiṃyeva aṭṭhatvā navanavāni diṭṭhigatāni `idameva saccaṃ moghamaññan'ti paggayha tiṭṭhanti ummattakasadisā, tesaṃ tathā abhiniviṭṭhānaṃ kā gati, ko abhisamparāyo"ti. Tena ca samayena bahū paṭaṅgapāṇakā patantā patantā tesu telappadīpesu nipatanti. Tena vuttaṃ "tena kho pana samayena sambahulā adhipātakā"tiādi. Tattha adhipātakāti paṭaṅgapāṇakā ye "salabhā"tipi vuccanti. Te hi dīpasikhaṃ adhipatanato "adhipātakā"ti adhippetā. Āpātaparipātanti āpātaṃ paripātaṃ, āpatitvā āpatitvā paripatitvā paripatitvā, abhimukhapātañceva paribbhamitvā pātañca katvāti attho. "āpāthe paripātan"ti keci paṭhanti, āpāthe padīpassa attano āpāthagamane sati paripatitvā paripatitvāti attho. Anayanti avuḍḍhiṃ dukkhaṃ. Byasananti vināsaṃ. Purimapadena hi maraṇamattaṃ dukkhaṃ, pacchimapadena maraṇaṃ tesaṃ dīpeti. Tattha keci pāṇakā saha patanena mariṃsu, keci maraṇamattaṃ dukkhaṃ āpajjiṃsu. Etamatthaṃ viditvāti etaṃ adhipātakapāṇakānaṃ attahitaṃ ajānantānaṃ attupakkamavasena niratthakabyasanāpattiṃ viditvā tesaṃ viya diṭṭhigatikānaṃ diṭṭhābhinivesena anayabyasanāpattidīpakaṃ imaṃ udānaṃ udānesi. Tattha upātidhāvanti na sāramentīti sīlasamādhipaññāvimuttiādibhedaṃ sāraṃ na enti, catusaccābhisamayavasena na adhigacchanti. Tasmimpana saupāye sāre @Footnote: 1 Sī. voharantā caranti

--------------------------------------------------------------------------------------------- page382.

Tiṭṭhanteyeva vimuttābhilāsāya taṃ upentā viya hutvāpi diṭṭhivipallāsena atidhāvanti atikkamitvā gacchanti, pañcupādānakkhandhe "niccaṃ subhaṃ sukhaṃ attā"ti abhinivisitvā gaṇhantāti attho. Navaṃ navaṃ bandhanaṃ brūhayantīti tathā gaṇhantā ca taṇhādiṭṭhisaṅkhātaṃ navaṃ navaṃ bandhanaṃ brūhayanti vaḍḍhayanti. Patanti pajjotamivādhipātakā, diṭṭhe sute itiheke niviṭṭhāti evaṃ taṇhādiṭṭhibandhanehi baddhattā eke samaṇabrāhmaṇā diṭṭhe attanā cakkhuviññāṇena diṭṭhidassaneneva vā diṭṭhe anussavūpalabbhamatteneva ca sute "itiha ekantato evametan"ti niviṭṭhā diṭṭhābhinivesena "sassatan"tiādinā abhiniviṭṭhā. Ekantahitaṃ vā nissaraṇaṃ ajānantā rāgādīhi ekādasahi aggīhi ādittabhavattayasaṅkhātaṃ aṅgārakāsuṃyeva ime viya adhipātakā imaṃ pajjotaṃ patanti, na tato sīsaṃ ukkhipituṃ sakkontīti attho. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 379-382. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8502&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8502&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3720              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4012              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]