ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Uppajjantisuttavaṇṇanā
    [60] Dasame yāvakīvanti yattakaṃ kālaṃ. Yatoti yadā, yato paṭṭhāya,
yasmiṃ kāleti vā attho. Evametaṃ ānandāti ānanda tathāgate uppanne
tathāgatassa tathāgatasāvakānaṃyeva ca lābhasakkāro abhivaḍḍhati, titthiyā pana
nittejā nippabhā 1- pahīnalābhasakkārā hontīti yaṃ tayā vuttaṃ, etaṃ evaṃ,
na etassa aññathābhāvo. Cakkavattino hi cakkaratanassa pātubhāvena loko
cakkaratanaṃ muñcitvā aññattha pūjāsakkārasammānaṃ nappavatteti, cakkaratanameva
pana sabbo loko sabbabhāvehi sakkaroti garuṃ karoti māneti pūjeti. Iti
@Footnote: 1 cha.Ma. vihatappabhā
Vaṭṭānusāripuññamattanissandassāpi tāva mahanto ānubhāvo, kimaṅgaṃ pana
vivaṭṭānusāripuññabalūpatthambhassa anantāparimeyyaguṇagaṇādhārassa buddharatanassa
dhammaratanassa saṃgharatanassa cāti dasseti.
    Bhagavā hi sammāsambodhiṃ patvā pavattavaradhammacakko anukkamena loke
ekasaṭṭhiyā arahantesu jātesu saṭṭhi arahante janapadacārikatthāya vissajjetvā
uruvelaṃ gantvā uruvelakassapappamukhe sahassajaṭile arahatte patiṭṭhāpetvā
tehi parivuto laṭṭhivanuyyāne nisīditvā bimbisārappamukhānaṃ aṅgamagadhavāsīnaṃ
dvādasanahutāni sāsane otāretvā yadā rājagahe vihāsi, tato paṭṭhāya
bhagavato bhikkhusaṃghassa ca yathā yathā uparūpari uḷāralābhasakkāro abhivadḍhati,
tathā tathā sabbatitthiyānaṃ lābhasakkāro parihāyi eva.
    Athekadivasaṃ āyasmā ānando divāṭṭhāne nisinno bhagavato ca
ariyasaṃghassa ca sammāpaṭipattiṃ paccavekkhitvā pītisomanassajāto "kathaṃ nu kho
titthiyānan"ti tesaṃ paṭipattiṃ āvajjesi. Athassa nesaṃ sabbathāpi duppaṭipattiyeva
upaṭṭhāsi. So "evaṃmahānubhāve nāma puññūpanissayassa sammāpaṭipattiyā 1- ca
ukkaṃsapāramippatte bhagavati, ariyasaṃghe ca dharante kathaṃ ime aññatitthiyā evaṃ
duppaṭipannā akatapuññā varākā lābhino sakkatā bhavissantī"ti titthiyānaṃ
lābhasakkārahāniṃ nissāya kāruññaṃ uppādetvā atha attano parivitakkaṃ
"yāvakīvañca bhante"tiādinā bhagavato ārocesi. Bhagavā ca taṃ "ānanda tayā
micchā parivitakkitan"ti avatvā suvaṇṇāliṅgasadisaṃ 2- gīvaṃ unnāmetvā
supupphitasatapattasassirīkaṃ mahāmukhaṃ abhippasannataraṃ katvā "evametaṃ ānandā"ti
sampahaṃsitvā "yāvakīvañcā"tiādinā tassa vacanaṃ paccanumodi. Tena vuttaṃ
@Footnote: 1 cha.Ma. dhammānudhammappaṭipattiyā  2 Sī. suvaṇṇamudiṅgasadisaṃ
"atha kho āyasmā ānando .pe. Bhikkhusaṃgho cā"ti. Atha bhagavā tassa
aṭṭhuppattiyaṃ atītepi mayi anuppanne ekacce nīcajanā sammānaṃ labhitvā mama
uppādato paṭṭhāya hatalābhasakkārā ahesunti bāverujātakaṃ 1- kathesi.
    Etamatthaṃ vitvāti diṭṭhigatikānaṃ tāva sakkārasammāno yāva na
sammāsambuddhā loke uppajjanti, tesampana uppādato paṭṭhāya te
hatalābhasakkārā nippabhā nittejāva honti, duppaṭipattiyā dukkhato ca na
muccantīti etamatthaṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
    Tattha obhāsati tāva so kimīti so khajjūpanakakimi tāvadeva obhāsati
jotati dippati. 2- Yāva na uṇṇamate 3- pabhaṅkaroti tīsupi mahādīpesu
ekakkhaṇe ālokakaraṇena "pabhaṅkaro"ti laddhanāmo sūriyo yāva na uggamati
na udeti. Anuggate hi sūriye laddhobhāsā khajjūpanakā viparivattamānāpi
kaṇṭakaphalasadisā tamasi vijjotanti. Verocanamhi uggate, hatappabho hoti na
cāpi bhāsatīti samantato andhakāraṃ vidhamitvā kiraṇasahassena virocanasabhāvatāya
verocananāmake ādicce uṭṭhite so khajjūpanako hatappabho nittejo kāḷako
hoti, rattandhakāre viya na bhāsati dippati. 2-
    Evaṃ obhāsitameva takkikānanti 4- yathā tena khajjūpanakena sūriyuggamanato
pureyeva obhāsitaṃ hoti, evaṃ takketvā vitakketvā parikappanamattena diṭṭhīnaṃ
gahaṇato "takkikā"ti laddhanāmehi titthiyehi obhāsitaṃ attano samayatejena dīpetvā
adhiṭṭhitaṃ tāva, yāva sammāsambuddhā loke nuppajjanti na takkikā sujjhanti
na cāpi sāvakāti yadā pana sammāsambuddhā loke uppajjanti, tadā
@Footnote: 1 ka. pāveru..., khu.jā. 27/654 ādi/154 (syā)  2 cha.Ma. dibbati
@3 Sī. na udeti, ka. na uṇṇamati  4 Sī. titthiyānanti
Diṭṭhigatikā na sujjhanti na sobhanti, na cāpi tesaṃ sāvakā sobhanti,
aññadatthu vihatasobhā rattikhittā viya sarā na paññāyanteva. Atha vā yāva
sammāsambuddhā loke nuppajjanti, tāvadeva takkikānaṃ obhāsitaṃ attano
samayena jotanaṃ bālalāpanaṃ, na tato paraṃ. Kasmā? yasmā na takkikā
sujjhanti, na cāpi sāvakā. Te hi durakkhātadhammavinayā sammāpaṭipattirahitā
na saṃsārato sujjhanti aniyyānikasāsanattā. Tenāha "duddiṭṭhi na dukkhā
pamuccare"ti. Takkikā hi ayāthāvaladdhikatāya duddiṭṭhī micchābhiniviṭṭhadiṭṭhikā
viparītadassanā taṃ diṭṭhiṃ anissajjitvā saṃsāradukkhato na kadācipi muccantīti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca jaccandhavaggavaṇṇanā
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 382-385. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8568              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8568              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3736              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4025              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4025              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]