ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        4. Dutiyasattasuttavaṇṇanā
    [64] Catutthe andhīkatāti kāsā nāma anandhampi andhaṃ karonti.
Yathāha:-
               "luddho atthaṃ na jānāti       luddho dhammaṃ na passati
                andhatamaṃ tadā hoti          yaṃ lobho sahate naran"ti. 1-
Tasmā kāmena anandhāpi andhā katāti andhīkatā. Sesaṃ anantarasutte vuttanayameva.
Tattha hi manussānaṃ pavatti bhikkhūhi disvā bhagavato ārocitā, idha bhagavatā
sāmaṃyeva diṭṭhāti ayameva viseso. Satthā sāvatthito nikkhamitvā jetavanaṃ
gacchanto antarāmagge aciravatiyaṃ nadiyaṃ macchabandhehi oḍḍitaṃ kuminaṃ pavisitvā
nikkhantuṃ asakkonte  bahū macche passi, tato aparabhāge ekaṃ khīrapakaṃ vacchaṃ
goravaṃ katvā anubandhitvā thaññapipāsāya gīvaṃ pasāretvā mātu antarasatthiyaṃ
mukhaṃ upanentaṃ passi. Atha bhagavā vihāraṃ pavisitvā pāde pakkhāletvā
paññattavarabuddhāsane nisinno pacchimaṃ vatthudvayaṃ purimassa upamānabhāvena
gahetvā imaṃ udānaṃ udānesi.
@Footnote: 1 khu.iti. 25/88/305, khu. mahā. 29/22/17. khu.cūḷa. 30/692/351 (syā)

--------------------------------------------------------------------------------------------- page393.

Tattha kāmandhāti vatthukāmesu kilesakāmena andhā vicakkhukā katā. Jālasañchannāti sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu, tannissitesu ca dhammesu atītādivasena anekabhedabhinnesu heṭṭhupariyavasena aparāparaṃ uppattiyā antogadhānaṃ anatthāvahato ca jālabhūtāya taṇhāya sukhumacchiddena jālena parivuto viya udakarahado sañchannā paliguṇṭhitā ajjhotthaṭā. Taṇhāchadanachāditāti taṇhāsaṅkhātena chadanena sevālapaṇakena viya udakaṃ chāditā, paṭicchannā pihitāti attho. Padadvayenāpi kāmacchandanīvaraṇena nivāritaṃ kusalacittācārataṃ dasseti. Pamattabandhunā baddhāti kilesamārena devaputtamārena ca baddhā. Yadaggena hi kilesamārena baddhā, tadaggena devaputtamārenapi baddhā nāma honti. Vuttañhetaṃ:- "antalikkhacaro pāso yvāyaṃ carati mānaso tena taṃ bādhayissāmi na me samaṇa mokkhasī"ti. 1- Namuci kaṇho pamattabandhūti tīṇi mārassa nāmāni. Devaputtamāropi hi kilesamāro viya anatthena pamatte satte bandhatīti pamattabandhu. "pamattā bandhane baddhā"tipi 2- paṭhanti. Tattha bandhaneti kāmaguṇabandhaneti attho. Baddhāti niyamitā. Yathā kiṃ? macchāva kumināmukhe yathā nāma macchabandhakena oḍḍitassa kuminassa mukhe paviṭṭhā macchā tena baddhā hutvā maraṇaṃ enti pāpuṇanti, evameva mārena oḍḍitena kāmaguṇabandhanena baddhā ime sattā jarāmaraṇamanventi. Vaccho khīrapakova mātaraṃ yathā khīrapāyī taruṇavaccho attano mātaraṃ anveti @Footnote: 1 vi. mahā. 4/33/28, saṃ.sa. 15/151/135 2 Sī.,Ma. pamattabandhane baddhātipi

--------------------------------------------------------------------------------------------- page394.

Anugacchati, na aññaṃ. Evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo. Catutthasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 392-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8775&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8775&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3823              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4119              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]