ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     5. Aparalakuṇṭakabhaddiyasuttavaṇṇanā
    [65] Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā
lakuṇṭakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya
caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā
cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena
ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno
attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā
samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato
pacchato gacchati tehi bhikkhūhi asammisso. Kasmā? asaṃsaṭṭhavihāritāya. Apica
tassa āyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ
jānitvā piṭṭhito piṭṭhito gacchati "mā ime maṃ nissāya apuññaṃ pasaviṃsū"ti.
Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā
tenupasaṅkamanti. Tena vuttaṃ "tena kho pana samayena āyasmā
lakuṇṭakabhaddiyotiādi,
    tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā
ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā
ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyā

--------------------------------------------------------------------------------------------- page395.

Abhāvaṃ dasseti. Yebhuyyena bhikkhūnaṃ paribhūtarūpanti puthujjanabhikkhūhi ohīḷitarūpaṃ. Puthujjanā ekacce chabbaggiyādayo tassa āyasmato guṇaṃ ajānantā hatthakaṇṇacūḷikādīsu gaṇhantā parāmasantā kīḷantā paribhavanti, na ariyā kalyāṇaputhujjanā vā. Bhikkhū āmantesīti kasmā āmantesi? therassa guṇaṃ pakāsetuṃ. Evaṃ kira Bhagavato ahosi "ime bhikkhū mama puttassa mahānubhāvataṃ na jānanti, tena taṃ paribhavanti, taṃ nesaṃ dīgharattaṃ ahitāya dukkhāya bhavissati, handāhaṃ imassa guṇe bhikkhūnaṃ pakāsetvā paribhavato naṃ mocessāmī"ti. Passatha noti passatha nu. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbāti rūpasamāpatti arūpasamāpatti brahmavihārasamāpatti nirodhasamāpatti phalasamāpattīti evaṃ pabhedā sāvakasādhāraṇā yā kāci samāpattiyo nāma, tāsu ekāpi samāpatti na sulabharūpā, dullabhā, natthiyeva sā tena lakuṇṭakabhaddiyena bhikkhunā asamāpannapubbā. Etenassa yaṃ vuttaṃ "mahiddhiko mahānubhāvo"ti, tattha mahiddhikataṃ pakāsetvā idāni mahānubhāvataṃ pakāsetuṃ 1- "yassa catthāyā"tiādimāha. Taṃ heṭṭhā vuttanayameva. Ettha ca bhagavā "eso bhikkhave bhikkhū"tiādinā "bhikkhave ayaṃ bhikkhu na yo vā so vā dubbaṇṇo duddasiko okoṭimakoti bhikkhūnaṃ piṭṭhito piṭṭhito āgacchatīti ca ettakena na oñātabbo, atha kho mahiddhiko mahānubhāvo, yaṅkiñci sāvakena pattabbaṃ, sabbantaṃ tena anuppattaṃ, tasmā taṃ pāsāṇacchattaṃ viya garuṃ katvā oloketha, 2- taṃ vo dīgharattaṃ hitāya sukhāya bhavissatī"ti dasseti. Etamatthaṃ viditvāti etaṃ āyasmato lakuṇṭakabhaddiyassa mahiddhikatāmahānubhāvatādibhedaṃ guṇarāsiṃ sabbākārato jānitvā tadatthadīpakaṃ imaṃ udānaṃ udānesi. @Footnote: 1 cha.Ma. dassetuṃ 2 ka. oloketabbaṃ

--------------------------------------------------------------------------------------------- page396.

Tattha nelaṅgoti elaṃ vuccati doso, nāssa elanti nelaṃ. Kimpana taṃ? suparisuddhasīlaṃ. 1- Taṃ hi niddosaṭṭhena idha "nelan"ti adhippetaṃ. Taṃ nelaṃ padhānabhūtaṃ aṅgaṃ etassāti nelaṅgo. So yaṃ "ratho"ti vakkhati, tena sambandho, tasmā suparisuddhasīlaṅgoti attho. Arahattaphalasīlaṃ hi idhādhippetaṃ. Seto pacchādo etassāti setapacchādo. Pacchādoti rathassa upari attharitabbakambalādi. So pana suparisuddhadhavalabhāvena seto vā hoti rattanīlādīsu vā aññataro. Idha pana arahattaphalavimuttiyā adhippetattā suparisuddhabhāvaṃ upādāya "setapacchādo"ti vuttaṃ yathā aññatrāpi "ratho sīlaparikkhāro"ti. 2- Eko satisaṅkhāto aro etassāti ekāro. Vattatīti pavattati. Rathoti therassa attabhāvaṃ sandhāya vadati. Anīghanti niddukkhaṃ, khobhavirahitaṃ yānaṃ viya kilesakkhobhavirahitanti attho. Āyantanti sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ. Chinnasotanti pacchinnasotaṃ. Pakatirathassa hi sukhappavattanatthaṃ akkhasīsesu. Nābhiyañca upalittānaṃ sappitelādīnaṃ soto savanaṃ sandanaṃ hoti, tena so acchinnasoto nāma hoti. Ayampana chattiṃsāya sotānaṃ anavasesappahīnattā chinnasoto nāma hoti, taṃ chinnasotaṃ. Natthi etassa bandhananti abandhano. Rathūpattharassa hi akkhena saddhiṃ niccalabhāvakaraṇatthaṃ bahūni bandhanāni honti, tena so sabandhano. Ayampana sabbasaṃyojanabandhanānaṃ anavasesato parikkhīṇattā abandhano, taṃ abandhanaṃ. Passāti bhagavā therassa guṇehi somanassappatto hutvā attānaṃ vadati. Iti satthā āyasmantaṃ lakuṇṭakabhaddiyaṃ arahattaphalasīsena sucakkaṃ, 3- arahatta- phalavimuttiyā suuttaracchadaṃ, 4- sūpaṭṭhitāya satiyā svāraṃ, kilesaparikhobhābhāvena @Footnote: 1 Ma. catupārisuddhisīlaṃ 2 saṃ.mahā. 19/4/5 @3 Sī. sacakkaṃ 4 Sī. saguttaracchadaṃ

--------------------------------------------------------------------------------------------- page397.

Aparikhobhaṃ, taṇhūpalepābhāvena anupalepaṃ, saṃyojanādīnaṃ abhāvena abandhanaṃ suparikkhittaṃ 1- suyuttaṃ ājaññarathaṃ katvā dasseti. Pañcamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 394-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8815&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8815&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4131              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4131              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]