ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        7. Papañcakhayasuttavaṇṇanā
    [67] Sattame papañcasaññāsaṅkhāpahānanti papañcenti yattha sayaṃ
uppannā. Taṃ santānaṃ vitthārenti ciraṃ ṭhapentīti papañcā, kilesā. Visesato
rāgadosamohataṇhādiṭṭhimānā. Tathā hi vuttaṃ:-
@Footnote: 1 Sī. patamānassa  2 Sī. nipatanti

--------------------------------------------------------------------------------------------- page399.

"rāgo papañco doso papañco moho papañco taṇhā papañco diṭṭhi papañco māno papañco"ti. Apica saṅkilesaṭṭho papañcaṭṭho, kacavaraṭṭho papañcaṭṭho. Tattha rāgapapañcassa subhasaññā nimittaṃ, dosapapañcassa āghātavatthu, mohapapañcassa āsavā, taṇhāpapañcassa vedanā, diṭṭhipapañcassa saññā, mānapapañcassa vitakko nimittaṃ. Tehi papañcehi sahagatā saññā papañcasaññā, papañcasaññānaṃ saṅkhā bhāgā koṭṭhāsā papañcasaññāsaṅkhā. Atthato saddhiṃ nimittehi taṃtaṃpapañcassa pakkhiyo kilesagaṇo. Saññāgahaṇaṃ cettha tassa nesaṃ sādhāraṇahetubhāvena. Vuttañhetaṃ "saññānidānā hi papañcasaṅkhā"ti 1- tesaṃ pahānaṃ, tena tena maggena rāgādikilesānaṃ samucchedananti attho. Tadā hi 2- bhagavā atītāsu anekakoṭisatasahassasaṅkhāsu attano jātīsu anatthassa nimittabhūte kilese imasmiṃ carimabhave ariyamaggena bodhimaṇḍe savāsane pahīne paccavekkhitvā sattasantānañca kilesacaritaṃ rāgādikilesasaṅkiliṭṭhaṃ kañjiyapuṇṇalābuṃ viya takkabharitacāṭiṃ viya vasāpītapilotikaṃ viya ca dubbinimociyaṃ disvā "evaṃ gahanaṃ nāmidaṃ kilesavaṭṭaṃ anādikālabhāvitaṃ mayhaṃ anavasesaṃ pahīnaṃ, aho suppahīnan"ti uppannapītipāmojjo udānaṃ udānesi. Tena vuttaṃ "atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesī"ti. Tattha yassa papañcā ṭhiti ca natthīti yasmā bhagavā attānameva paraṃ viya katvā niddisati, tasmā yassa aggapuggalassa vuttalakkhaṇā papañcā, tehi katā saṃsāre ṭhiti ca natthi. Nettiyaṃ pana "ṭhiti nāma anusayo"ti vuttaṃ. Anusayo hi @Footnote: 1 khu.su. 25/881/506, khu.mahā. 29/505/337 2 Sī.,ka. tadā kira

--------------------------------------------------------------------------------------------- page400.

Bhavapavattiyā mūlanti. Satte saṃsāre papañcentīti papañcā. "papañcaṭṭhitī"ti ca pāṭho. Tassattho:- papañcānaṃ ṭhiti vijjamānatā maggena asamucchedo papañcaṭṭhiti, papañcā eva vā avasiṭṭhakusalākusalavipākānaṃ pavattiyā hetubhāvato vaṭṭassa ṭhiti papañcaṭṭhiti, sā yassa aggapuggalassa natthi. Sandhānaṃ 1- palighañca vītivattoti yo bandhanaṭṭhena sandhānasadisattā "sandhānan"ti laddhanāmā taṇhādiṭṭhiyo, nibbānanagarapavesanisedhanato palighasadisattā palighasaṅkhātaṃ avijjañca vītivatto savāsanapahānena visesato atikkanto. Apare pana kodhaṃ "sandhānan"ti vadanti, taṃ na gahetabbaṃ. So hi "parābhisajjanī"ti vuttoti. Taṃ nittaṇhaṃ muniṃ carantanti taṃ sabbathāpi taṇhābhāvena nittaṇhaṃ, ubhayalokamunanato attahitaparahitamunanato ca muniṃ, ekanteneva sabbasattahitatthaṃ catūhi iriyāpathehi nānāsamāpatticārehi anaññasādhāraṇena ñāṇacārena ca carantaṃ. Nāvajānāti sadevakopi lokoti sabbo sapaññajātiko sattaloko sadevakopi sabrahmakopi na kadācipi avajānāti na paribhoti, atha kho ayameva loke aggo seṭṭho uttamo pavaroti garukaronto sakkaccaṃ pūjāsakkāranirato hotīti. Sattasuttavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 26 page 398-400. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8918&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8918&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4162              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]