ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        8. Kaccanasuttavannana
    [68] Atthame ajjhattanti ettha ayam ajjhattasaddo "../../bdpicture/cha ajjhattikani
ayatanani"tiadisu 2- ajjhattajjhatte agato. "ajjhatta dhamma, 3- ajjhattam
va kaye kayanupassi"tiadisu 4- niyakajjhatte. "sabbanimittanam amanasikara
@Footnote: 1 cha.Ma. sandanam, evamuparipi  2 Ma.u. 14/204/279
@3 abhi.san. 34/20/4  4 di.maha. 10/289,374/185,249
Ajjhattam sunnatam upasampajja viharati"tiadisu 1- visayajjhatte, issariyatthaneti
attho. Phalasamapatti hi buddhanam issariyatthanam nama. "tenananda bhikkhuna
tasmimyeva purimasmim samadhinimitte ajjhattameva cittam santhapetabban"tiadisu 2-
gocarajjhatte. Idhapi gocarajjhatteyeva datthabbo. Tasma ajjhattanti gocarajjhattabhute
kammatthanarammaneti vuttam hoti. Parimukhanti abhimukham. Supatthitayati
sutthu upatthitaya kayagataya satiya. Satisisena cettha jhanam vuttam. Idam vuttam
hoti "ajjhattam kayanupassanasatipatthanavasena patiladdham ularam jhanam
samapajjitva"ti.
    Ayam hi thero bhagavati savatthiyam viharante ekadivasam savatthiyam pindaya
caritva pacchabhattam pindapatapatikkanto viharam pavisitva bhagavato vattam
dassetva divatthane divaviharam nisinno nanasamapattihi divasabhagam vitinametva
sayanhasamayam viharamajjham otaritva bhagavati gandhakutiyam nisinne "akalo
tava bhagavantam upasankamitun"ti gandhakutiya avidure annatarasmim rukkhamule
kalaparicchedam katva yathavuttam samapattim samapajjitva nisidi. Sattha tam
tatha nisinnam gandhakutiyam nisinnoyeva passi. Tena vuttam "tena kho pana
samayena ayasma mahakaccano .pe. Supatthitaya"ti.
    Etamattham viditvati etam ayasmato mahakaccanattherassa
satipatthanabhavanavasena adhigatajjhanam padakam katva samapajjanam sabbakarato viditva
tadatthadipanam imam udanam udanesi.
    Tattha yassa siya sabbada sati, satatam, kayagata upatthitati yassa
araddhavipassakassa ekadivasam cha kotthase katva sabbasmimpi kale namarupabhedena
@Footnote: 1 Ma.u. 14/187/160  2 Ma.u. 14/188/161
Duvidhepi kaye gata kayarammana pancannam upadanakkhandhanam aniccadisammasanavasena
satatam nirantaram sataccabhiyogavasena 1- sati upatthita siya.
    Ayam kira ayasma pathamam kayagatasatikammatthanavasena jhanam nibbattetva
tam padakam katva kayanupassanasatipatthanamukhena vipassanam patthapetva arahattam
patto. So aparabhagepi yebhuyyena tameva jhanam samapajjitva vutthaya
tatheva ca vipassitva phalasamapattim samapajjati. Svayam yena vidhina arahattappatto,
tam vidhim dassento sattha "yassa siya sabbada sati, satatam kayagata
upatthita"ti vatva tassa upatthanakaram vibhavetum "no cassa no ca me
siya, na bhavissati na ca me bhavissati"ti aha.
    Tassattho dvidha veditabbo sammasanato pubbabhagavasena sammasanakalavasena
cati. Tesu pubbabhagavasena tava. No cassa no ca me siyati atitakale mama
kilesakammam no cassa na bhaveyya ce, imasmim paccuppannakale ayam attabhavo
no ca me siya na me uppajjeyya. Yasma pana me atite kammakilesa
ahesum, tasma tannimitto etarahi ayam me attabhavo pavattati. Na bhavissati na
ca me bhavissatiti imasmim  attabhave patipakkhadhigamena 2- kilesakammam na bhavissati
na uppajjissati me, ayatim vipakavattam na ca me bhavissati na me pavattissatiti.
Evam kalattaye kammakilesahetukam idam mayham attabhavasankhatam khandhapancakam, na
issaradihetukam, yatha ca mayham, evam sabbasattananti sappaccayanamarupadassanam
pakasitam hoti.
    Sammasanakalavasena pana no cassa no ca me siyati yasma idam
khandhapancakam hutva abhavatthena aniccam, abhinham patipilanatthena dukkham,
@Footnote: 1 Si. saccabhiyovasena  2 Si.,Ma. patipakkhavigamena
Avasavattanatthena anatta, evam yadi ayam atta nama napi khandhapancakavinimutto
koci no cassa no ca siya na bhaveyya, evam sante no ca me siya mama
santakam nama kinci na bhaveyya. Na bhavissatiti attani attaniye 1- bhavitabbam
yatha cidam namarupam etarahi ca atite ca attattaniyam 2- sunnam, evam na
bhavissati na me bhavissati, anagatepi khandhavinimutto atta nama na koci na
me bhavissati na pavattissati, tato eva kinci palibodhatthaniyam na me bhavissati
ayatimpi attaniyam nama na me kinci bhavissatiti. Imina tisu kalesu
"ahan"ti gahetabbassa  abhavato "maman"ti gahetabbassa ca abhavam dasseti.
Tena catukkotika sunnata pakasita hoti.
    Anupubbavihari tattha soti evam tisupi kalesu attattaniyam sunnatam tattha
sankharagate anupassanto anukkamena udayabbayananadivipassanananesu
uppajjamanesu anupubbavipassanaviharavasena anupubbavihari samano. Kaleneva
tare visattikanti so evam vipassanam matthakam papetva thito yogavacaro
indriyanam paripakagatakalena vutthanagaminiya vipassanaya maggena ghatitakalena
ariyamaggassa uppattikalena sakalassa bhavattayassa 3- samtananato visattikasankhatam
tanham tareyya, vitaritva tassa paratire tittheyyati adhippayo.
    Iti bhagava annapadesena ayasmato mahakaccanassa arahattappattidipanam
udanam udanesi.
                       Atthamasuttavannana nitthita.
                         --------------
@Footnote: 1 ka. sati hi attaniyena  2 ka. attaniyam  3 ka. vattattayassa



             The Pali Atthakatha in Roman Book 26 page 400-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8962&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8962&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3894              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]