ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        8. Kaccanasuttavannana
    [68] Atthame ajjhattanti ettha ayam ajjhattasaddo "../../bdpicture/cha ajjhattikani
ayatanani"tiadisu 2- ajjhattajjhatte agato. "ajjhatta dhamma, 3- ajjhattam
va kaye kayanupassi"tiadisu 4- niyakajjhatte. "sabbanimittanam amanasikara
@Footnote: 1 cha.Ma. sandanam, evamuparipi  2 Ma.u. 14/204/279
@3 abhi.san. 34/20/4  4 di.maha. 10/289,374/185,249

--------------------------------------------------------------------------------------------- page401.

Ajjhattam sunnatam upasampajja viharati"tiadisu 1- visayajjhatte, issariyatthaneti attho. Phalasamapatti hi buddhanam issariyatthanam nama. "tenananda bhikkhuna tasmimyeva purimasmim samadhinimitte ajjhattameva cittam santhapetabban"tiadisu 2- gocarajjhatte. Idhapi gocarajjhatteyeva datthabbo. Tasma ajjhattanti gocarajjhattabhute kammatthanarammaneti vuttam hoti. Parimukhanti abhimukham. Supatthitayati sutthu upatthitaya kayagataya satiya. Satisisena cettha jhanam vuttam. Idam vuttam hoti "ajjhattam kayanupassanasatipatthanavasena patiladdham ularam jhanam samapajjitva"ti. Ayam hi thero bhagavati savatthiyam viharante ekadivasam savatthiyam pindaya caritva pacchabhattam pindapatapatikkanto viharam pavisitva bhagavato vattam dassetva divatthane divaviharam nisinno nanasamapattihi divasabhagam vitinametva sayanhasamayam viharamajjham otaritva bhagavati gandhakutiyam nisinne "akalo tava bhagavantam upasankamitun"ti gandhakutiya avidure annatarasmim rukkhamule kalaparicchedam katva yathavuttam samapattim samapajjitva nisidi. Sattha tam tatha nisinnam gandhakutiyam nisinnoyeva passi. Tena vuttam "tena kho pana samayena ayasma mahakaccano .pe. Supatthitaya"ti. Etamattham viditvati etam ayasmato mahakaccanattherassa satipatthanabhavanavasena adhigatajjhanam padakam katva samapajjanam sabbakarato viditva tadatthadipanam imam udanam udanesi. Tattha yassa siya sabbada sati, satatam, kayagata upatthitati yassa araddhavipassakassa ekadivasam cha kotthase katva sabbasmimpi kale namarupabhedena @Footnote: 1 Ma.u. 14/187/160 2 Ma.u. 14/188/161

--------------------------------------------------------------------------------------------- page402.

Duvidhepi kaye gata kayarammana pancannam upadanakkhandhanam aniccadisammasanavasena satatam nirantaram sataccabhiyogavasena 1- sati upatthita siya. Ayam kira ayasma pathamam kayagatasatikammatthanavasena jhanam nibbattetva tam padakam katva kayanupassanasatipatthanamukhena vipassanam patthapetva arahattam patto. So aparabhagepi yebhuyyena tameva jhanam samapajjitva vutthaya tatheva ca vipassitva phalasamapattim samapajjati. Svayam yena vidhina arahattappatto, tam vidhim dassento sattha "yassa siya sabbada sati, satatam kayagata upatthita"ti vatva tassa upatthanakaram vibhavetum "no cassa no ca me siya, na bhavissati na ca me bhavissati"ti aha. Tassattho dvidha veditabbo sammasanato pubbabhagavasena sammasanakalavasena cati. Tesu pubbabhagavasena tava. No cassa no ca me siyati atitakale mama kilesakammam no cassa na bhaveyya ce, imasmim paccuppannakale ayam attabhavo no ca me siya na me uppajjeyya. Yasma pana me atite kammakilesa ahesum, tasma tannimitto etarahi ayam me attabhavo pavattati. Na bhavissati na ca me bhavissatiti imasmim attabhave patipakkhadhigamena 2- kilesakammam na bhavissati na uppajjissati me, ayatim vipakavattam na ca me bhavissati na me pavattissatiti. Evam kalattaye kammakilesahetukam idam mayham attabhavasankhatam khandhapancakam, na issaradihetukam, yatha ca mayham, evam sabbasattananti sappaccayanamarupadassanam pakasitam hoti. Sammasanakalavasena pana no cassa no ca me siyati yasma idam khandhapancakam hutva abhavatthena aniccam, abhinham patipilanatthena dukkham, @Footnote: 1 Si. saccabhiyovasena 2 Si.,Ma. patipakkhavigamena

--------------------------------------------------------------------------------------------- page403.

Avasavattanatthena anatta, evam yadi ayam atta nama napi khandhapancakavinimutto koci no cassa no ca siya na bhaveyya, evam sante no ca me siya mama santakam nama kinci na bhaveyya. Na bhavissatiti attani attaniye 1- bhavitabbam yatha cidam namarupam etarahi ca atite ca attattaniyam 2- sunnam, evam na bhavissati na me bhavissati, anagatepi khandhavinimutto atta nama na koci na me bhavissati na pavattissati, tato eva kinci palibodhatthaniyam na me bhavissati ayatimpi attaniyam nama na me kinci bhavissatiti. Imina tisu kalesu "ahan"ti gahetabbassa abhavato "maman"ti gahetabbassa ca abhavam dasseti. Tena catukkotika sunnata pakasita hoti. Anupubbavihari tattha soti evam tisupi kalesu attattaniyam sunnatam tattha sankharagate anupassanto anukkamena udayabbayananadivipassanananesu uppajjamanesu anupubbavipassanaviharavasena anupubbavihari samano. Kaleneva tare visattikanti so evam vipassanam matthakam papetva thito yogavacaro indriyanam paripakagatakalena vutthanagaminiya vipassanaya maggena ghatitakalena ariyamaggassa uppattikalena sakalassa bhavattayassa 3- samtananato visattikasankhatam tanham tareyya, vitaritva tassa paratire tittheyyati adhippayo. Iti bhagava annapadesena ayasmato mahakaccanassa arahattappattidipanam udanam udanesi. Atthamasuttavannana nitthita. -------------- @Footnote: 1 ka. sati hi attaniyena 2 ka. attaniyam 3 ka. vattattayassa


             The Pali Atthakatha in Roman Book 26 page 400-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8962&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8962&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3894              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]