ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        8. Kaccānasuttavaṇṇanā
    [68] Aṭṭhame ajjhattanti ettha ayaṃ ajjhattasaddo "../../bdpicture/cha ajjhattikāni
āyatanānī"tiādīsu 2- ajjhattajjhatte āgato. "ajjhattā dhammā, 3- ajjhattaṃ
vā kāye kāyānupassī"tiādīsu 4- niyakajjhatte. "sabbanimittānaṃ amanasikārā
@Footnote: 1 cha.Ma. sandānaṃ, evamuparipi  2 Ma.u. 14/204/279
@3 abhi.saṅ. 34/20/4  4 dī.mahā. 10/289,374/185,249

--------------------------------------------------------------------------------------------- page401.

Ajjhattaṃ suññataṃ upasampajja viharatī"tiādīsu 1- visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. "tenānanda bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabban"tiādīsu 2- gocarajjhatte. Idhāpi gocarajjhatteyeva daṭṭhabbo. Tasmā ajjhattanti gocarajjhattabhūte kammaṭṭhānārammaṇeti vuttaṃ hoti. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāyāti suṭṭhu upaṭṭhitāya kāyagatāya satiyā. Satisīsena cettha jhānaṃ vuttaṃ. Idaṃ vuttaṃ hoti "ajjhattaṃ kāyānupassanāsatipaṭṭhānavasena paṭiladdhaṃ uḷāraṃ jhānaṃ samāpajjitvā"ti. Ayaṃ hi thero bhagavati sāvatthiyaṃ viharante ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā bhagavato vattaṃ dassetvā divāṭṭhāne divāvihāraṃ nisinno nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ vihāramajjhaṃ otaritvā bhagavati gandhakuṭiyaṃ nisinne "akālo tāva bhagavantaṃ upasaṅkamitun"ti gandhakuṭiyā avidūre aññatarasmiṃ rukkhamūle kālaparicchedaṃ katvā yathāvuttaṃ samāpattiṃ samāpajjitvā nisīdi. Satthā taṃ tathā nisinnaṃ gandhakuṭiyaṃ nisinnoyeva passi. Tena vuttaṃ "tena kho pana samayena āyasmā mahākaccāno .pe. Sūpaṭṭhitāyā"ti. Etamatthaṃ viditvāti etaṃ āyasmato mahākaccānattherassa satipaṭṭhānabhāvanāvasena adhigatajjhānaṃ pādakaṃ katvā samāpajjanaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha yassa siyā sabbadā sati, satataṃ, kāyagatā upaṭṭhitāti yassa āraddhavipassakassa ekadivasaṃ cha koṭṭhāse katvā sabbasmimpi kāle nāmarūpabhedena @Footnote: 1 Ma.u. 14/187/160 2 Ma.u. 14/188/161

--------------------------------------------------------------------------------------------- page402.

Duvidhepi kāye gatā kāyārammaṇā pañcannaṃ upādānakkhandhānaṃ aniccādisammasanavasena satataṃ nirantaraṃ sātaccābhiyogavasena 1- sati upaṭṭhitā siyā. Ayaṃ kira āyasmā paṭhamaṃ kāyagatāsatikammaṭṭhānavasena jhānaṃ nibbattetvā taṃ pādakaṃ katvā kāyānupassanāsatipaṭṭhānamukhena vipassanaṃ paṭṭhapetvā arahattaṃ patto. So aparabhāgepi yebhuyyena tameva jhānaṃ samāpajjitvā vuṭṭhāya tatheva ca vipassitvā phalasamāpattiṃ samāpajjati. Svāyaṃ yena vidhinā arahattappatto, taṃ vidhiṃ dassento satthā "yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitā"ti vatvā tassā upaṭṭhānākāraṃ vibhāvetuṃ "no cassa no ca me siyā, na bhavissati na ca me bhavissatī"ti āha. Tassattho dvidhā veditabbo sammasanato pubbabhāgavasena sammasanakālavasena cāti. Tesu pubbabhāgavasena tāva. No cassa no ca me siyāti atītakāle mama kilesakammaṃ no cassa na bhaveyya ce, imasmiṃ paccuppannakāle ayaṃ attabhāvo no ca me siyā na me uppajjeyya. Yasmā pana me atīte kammakilesā ahesuṃ, tasmā tannimitto etarahi ayaṃ me attabhāvo pavattati. Na bhavissati na ca me bhavissatīti imasmiṃ attabhāve paṭipakkhādhigamena 2- kilesakammaṃ na bhavissati na uppajjissati me, āyatiṃ vipākavaṭṭaṃ na ca me bhavissati na me pavattissatīti. Evaṃ kālattaye kammakilesahetukaṃ idaṃ mayhaṃ attabhāvasaṅkhātaṃ khandhapañcakaṃ, na issarādihetukaṃ, yathā ca mayhaṃ, evaṃ sabbasattānanti sappaccayanāmarūpadassanaṃ pakāsitaṃ hoti. Sammasanakālavasena pana no cassa no ca me siyāti yasmā idaṃ khandhapañcakaṃ hutvā abhāvaṭṭhena aniccaṃ, abhiṇhaṃ paṭipīḷanaṭṭhena dukkhaṃ, @Footnote: 1 Sī. saccābhiyovasena 2 Sī.,Ma. paṭipakkhavigamena

--------------------------------------------------------------------------------------------- page403.

Avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto koci no cassa no ca siyā na bhaveyya, evaṃ sante no ca me siyā mama santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye 1- bhavitabbaṃ yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ 2- suññaṃ, evaṃ na bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu "ahan"ti gahetabbassa abhāvato "maman"ti gahetabbassa ca abhāvaṃ dasseti. Tena catukkoṭikā suññatā pakāsitā hoti. Anupubbavihārī tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kāleneva tare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena ariyamaggassa uppattikālena sakalassa bhavattayassa 3- saṃtananato visattikāsaṅkhātaṃ taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo. Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattappattidīpanaṃ udānaṃ udānesi. Aṭṭhamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 ka. sati hi attaniyena 2 ka. attaniyaṃ 3 ka. vaṭṭattayassa


             The Pali Atthakatha in Roman Book 26 page 400-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8962&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8962&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3894              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]