ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Udenasuttavaṇṇanā 2-
    [70] Dasame rañño udenassāti 3- udenassa nāma rañño, yo
"vajjirājā"tipi vuccati. Uyyānagatassāti uyyānakīḷanatthaṃ uyyānaṃ gatassa.
Anādare hi idaṃ sāmivacanaṃ, "antepuran"ti pana padaṃ apekkhitvā sambandhepetaṃ
sāmivacanaṃ hoti. Kālaṅkatānīti aggidaḍḍhāni hutvā matāni honti. Sāmāvatīpamukhānīti
ettha kā panāyaṃ sāmāvatī, kathañca daḍḍhāti? vuccate, bhaddavatiyaṃ seṭṭhino
dhītā ghosakaseṭṭhinā dhītuṭṭhāne ṭhapitā pañcasataitthiparivārā rañño udenassa
aggamahesī mettāvihārabahulā ariyasāvikā sāmāvatī nāma. Ayamettha saṅkhepo,
vitthārato pana ādito paṭṭhāya sāmāvatiyā uppattikathā dhammapadavatthumhi
vuttanayena veditabbā. Māgaṇḍiyassa nāma brāhmaṇassa dhītā attano
mātāpitūnaṃ:-
@Footnote: 1 Ma. mūlassa vā  2 cha.Ma. utenasutta...  3 cha.Ma. utena... evamuparipi
               "disvāna taṇhaṃ aratiṃ ragañca
                nāhosi chando api methunasmiṃ
                kimevidaṃ muttakarīsapuṇṇaṃ
                pādāpi naṃ samphusituṃ na icche"ti 1-
bhagavatā desitaṃ imaṃ gāthaṃ sutvā satthari baddhāghātā māgaṇḍiyā aparabhāge
raññā udenena mahesiṭṭhāne ṭhapitā bhagavato kosambiṃ upagatabhāvaṃ,
sāmāvatīpamukhānañca pañcannaṃ itthisatānaṃ upāsikābhāvaṃ ñatvā "āgato nāma
samaṇo gotamo imaṃ nagaraṃ, idānissa kattabbaṃ jānissāmi, imāpi tassa
upaṭṭhāyikā, imāsampi sāmāvatīpamukhānañca kattabbaṃ jānissāmī"ti anekehi
pariyāyehi tathāgatassa etāsañca anatthaṃ kātuṃ vāyamitvāpi asakkontī
punekadivasaṃ raññā sadadhiṃ uyyānakīḷaṃ gacchantī cūḷapitu sāsanaṃ pahiṇi
"sāmāvatiyā pāsādaṃ gantvā dussakoṭṭhāgāratelakoṭṭhāgārāni vivarāpetvā
dussāni telacāṭīsu temetvā thambhe veṭhetvā tā sabbā ekato katvā
dvāraṃ pidahitvā bahi yantaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno
otaritvā gacchatū"ti.
    Taṃ sutvā so pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni
telacāṭīsu temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatīpamukhā itthiyo
"kiṃ etaṃ cūḷapitā"ti vadantiyo upasaṅkamiṃsu. "ammā rājā daḷhīkammatthāya 2-
ime thambhe telapilotikāhi veṭhāpeti, 3- rājagehe nāma suyuttaduyuttaṃ dujjānaṃ,
mā me santike hothā"ti vatvā tā āgatā gabbhesu pavesetvā dvārāni
pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dadanto 4- otari.
@Footnote: 1 khu.su. 25/842/498  2 Ma. balikammatthāya
@3 cha.Ma. bandhāpeti  4 cha.Ma. dento
Sāmāvatī tāsaṃ ovādaṃ adāsi "ammā anamatagge saṃsāre vicarantīnaṃ evameva
agginā jhāmattabhāvānaṃ buddhañāṇenapi paricchedo na sukaro, appamattā
hothā"ti. Tā satthu santike dhammaṃ sutvā adhigataphalāya 1- viññātasatthusāsanāya 2-
khujjuttarāya ariyasāvikāya sekkhapaṭisambhidappattāya satthārā desitaniyāmeneva
dhammaṃ desentiyā santike sotāpattiphalamadhigatā antarantarā kammaṭṭhānamanasikārena
yuttappayuttā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasikarontiyo kāci
dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇitvā kālamakaṃsu. Atha bhikkhū kosambiyaṃ piṇḍāya
carantā taṃ pavattiṃ ñatvā pacchābhattaṃ bhagavato ārocetvā tāsaṃ abhisamparāyaṃ
pucchiṃsu. Bhagavā ca tāsaṃ ariyaphalādhigamaṃ bhikkhūnaṃ abhāsi. Tena vuttaṃ "tena kho
pana samayena rañño udenassa .pe. Anipphalā kālaṅkatā"ti.
    Tattha anipphalāti na nipphalā, sampattasāmaññaphalā eva kālaṅkatā.
Tā pana phalāni paṭilabhantiyo sāmāvatiyā:-
               "ārambhatha nikkamatha        yuñjatha buddhasāsane
                dhunātha maccuno senaṃ      naḷāgāraṃva kuñjaro.
                Yo imasmiṃ dhammavinaye     appamatto vihassati
                pahāya jātisaṃsāraṃ        dukkhassantaṃ karissatī"ti 3-
gāthāhi ovadiyamānā vedanāpariggahakammaṭṭhānaṃ manasikarontiyo vipassitvā
dutiyatatiyaphalāni paṭilabhiṃsu. Khujjuttarā pana āyusesassa atthitāya, pubbe
tādisassa kammassa akatattā ca tato pāsādato bahi ahosi. "dasayojanantare
pakkāmī"ti ca paṭhanti. 4- Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso
ananucchavikaṃ 5- vata ariyasāvikānaṃ evarūpaṃ maraṇan"ti. Satthā āgantvā
@Footnote: 1 Ma. āgataphalāya     2 cha.Ma. viññātasāsanāya
@3 saṃ.sa. 15/185/188, khu.thera. 26/256/311
@4 cha.Ma. vadanti       5 Sī. acchariyaṃ
"kāyanuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti
vutte "bhikkhave yadipi tāsaṃ imasmiṃ attabhāve ayuttaṃ, pubbe katakammassa pana
yuttameva tāhi laddhan"ti vatvā tehi yācito atītaṃ āhari.
    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aṭṭha paccekabuddhā
rañño nivesane nibaddhaṃ bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti.
Tesu satta janā himavantaṃ gacchanti, eko nadītīrasamīpe ekasmiṃ tiṇagahane
samāpattiyā nisīdati. Athekadivasaṃ rājā paccekabuddhesu gatesu tāhi itthīhi
saddhiṃ udakakīḷaṃ kīḷitukāmo tattha gato. Tā itthiyo divasabhāgaṃ udake kīḷitvā
sītapīḷitā visibbitukāmā taṃ tiṇagahanaṃ upari visukkhatiṇasañchannaṃ "tiṇarāsī"ti
saññāya parivāretvā ṭhitā aggiṃ datvā tiṇesu jhāyitvā patantesu paccekabuddhaṃ
disvā "rañño paccekabuddho jhāyati, taṃ rājā ñatvā amhe nāsessati,
sudaḍḍhaṃ naṃ karissāmā"ti sabbā ito cito ca dāruādīni āharitvā tassa
upari rāsiṃ katvā ālimpetvā "idāni jhāyissatī"ti pakkamiṃsu. Tā paṭhamaṃ
asañcetanikā hutvā idāni kammunā bajjhiṃsu. Paccekabuddhampana antosamāpattiyaṃ
sace dārūnaṃ sakaṭasahassampi āharitvā ālimpentā usumākāramattampi gāhetuṃ
na sakkonti, tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa
kammassa katattā bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā
tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe
jhāyamāne jhāyiṃsu. Idaṃ tāsaṃ pubbakammaṃ.
    Yasmā pana tā imasmiṃ attabhāve ariyaphalāni sacchākaṃsu, ratanattayaṃ
payirupāsiṃsu  tasmā tattha anāgāminiyo suddhāvāsesu uppannā, itarā kāci
tāvatiṃsesu, kāci yāmesu, kāci tusitesu, kāci nimmānaratīsu, kāci
paranimmitavasavattīsu uppannā.
    Rājāpi kho udeno "sāmāvatiyā gehaṃ kira jhāyatī"ti sutvā vegena
āgacchantopi taṃ padesaṃ tāsu daḍḍhāsuyeva sampāpuṇi. Āgantvā ca pana 1-
gehaṃ nibbāpetvā uppannabalavadomanasso māgaṇḍiyāya tathā kāritabhāvaṃ
upāyena ñatvā ariyasāvikāsu katāparādhakammunā codiyamāno tassā rājāṇaṃ
kāresi saddhiṃ ñātakehi. Evaṃ sā saparijanā samittabandhavā anayabyasanaṃ pāpuṇi.
    Etamatthaṃ viditvāti etaṃ sāmāvatīpamukhānaṃ tāsaṃ itthīnaṃ aggimhi
anayabyasanāpattihetuṃ, māgaṇḍiyāya ca samittabandhavāya rājāṇāya
anayabyasanāpattinimittaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha mohasambandhano loko, bhabbarūpova dissatīti yo idha sattaloko
bhabbarūpova hetusampanno viya hutvā dissati, sopi mohasambandhano mohena
paliguṇṭhito attahitāhitaṃ ajānanto hite na paṭipajjati, ahitaṃ dukkhāvahaṃ
bahuñca apuññaṃ ācināti. "bhavarūpova dissatī"tipi pāṭho. Tassattho:- ayaṃ
loko mohasambandhano mohena paliguṇṭhito, tato eva bhavarūpova sassatasabhāvo
viyassa attā dissati, ajarāmaro viya upaṭṭhāti, yena pāṇātipātādīni
akattabbāni karoti.
    Upadhibandhano bālo, tamasā parivārito. Sassatoriva khāyatīti na kevalañca
mohasambandhano eva, apica kho upadhibandhanopi 2- ayaṃ andhabālakāloko
avijjātamasā parivārito. Idaṃ vuttaṃ hoti:- yena ñāṇena aviparītaṃ kāme
ca khandhe ca "aniccā dukkhā vipariṇāmadhammā"ti passeyya, tassa abhāvato
yasmā bālo andhaputhujjano añāṇatamasā samantato vārito 3- nivuto, tasmā
so kāmūpadhi kilesūpadhi khandhūpadhīti imesaṃ upadhīnaṃ vasena ca upadhibandhano, tato
@Footnote: 1 cha.Ma. āgantvā pana  2 Sī. upadhisambandhanopi  3 cha.Ma. parivārito
Eva cassa sopadhissa passato sassato viya nicco sabbakālabhāvī viya khāyati.
"asassatiriva khāyatī"tipi pāṭho. Tassattho:- attā sabbakālaṃ vijjati upalabbhatīti
añño asassati aniccoti lokassa so upadhi micchābhinivesavasena ekadeso
viya khāyati, upaṭṭhahatīti attho, rakāro hi padasandhikaro. Passato natthi
kiñcananti yo pana saṅkhāre pariggahetvā aniccādivasena vipassati, tasseva
vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ passato jānato paṭivijjhato
rāgādikiñcanaṃ natthi, yena saṃsāre baddho bhaveyya. 1- Tathā apassanto eva hi
avijjātaṇhādiṭṭhiādibandhanehi saṃsāre baddho siyāti adhippāyo.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Niṭṭhitā ca cūḷavaggavaṇṇanā.
                         --------------
@Footnote: 1 cha.Ma. saṃsāre bajjheyya



             The Pali Atthakatha in Roman Book 26 page 409-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9156              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9156              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3948              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4222              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4222              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]