ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                       10. Udenasuttavannana 2-
    [70] Dasame ranno udenassati 3- udenassa nama ranno, yo
"vajjiraja"tipi vuccati. Uyyanagatassati uyyanakilanattham uyyanam gatassa.
Anadare hi idam samivacanam, "antepuran"ti pana padam apekkhitva sambandhepetam
samivacanam hoti. Kalankataniti aggidaddhani hutva matani honti. Samavatipamukhaniti
ettha ka panayam samavati, kathanca daddhati? vuccate, bhaddavatiyam setthino
dhita ghosakasetthina dhitutthane thapita pancasataitthiparivara ranno udenassa
aggamahesi mettaviharabahula ariyasavika samavati nama. Ayamettha sankhepo,
vittharato pana adito patthaya samavatiya uppattikatha dhammapadavatthumhi
vuttanayena veditabba. Magandiyassa nama brahmanassa dhita attano
matapitunam:-
@Footnote: 1 Ma. mulassa va  2 cha.Ma. utenasutta...  3 cha.Ma. utena... evamuparipi
               "disvana tanham aratim raganca
                nahosi chando api methunasmim
                kimevidam muttakarisapunnam
                padapi nam samphusitum na icche"ti 1-
bhagavata desitam imam gatham sutva satthari baddhaghata magandiya aparabhage
ranna udenena mahesitthane thapita bhagavato kosambim upagatabhavam,
samavatipamukhananca pancannam itthisatanam upasikabhavam natva "agato nama
samano gotamo imam nagaram, idanissa kattabbam janissami, imapi tassa
upatthayika, imasampi samavatipamukhananca kattabbam janissami"ti anekehi
pariyayehi tathagatassa etasanca anattham katum vayamitvapi asakkonti
punekadivasam ranna sadadhim uyyanakilam gacchanti culapitu sasanam pahini
"samavatiya pasadam gantva dussakotthagaratelakotthagarani vivarapetva
dussani telacatisu temetva thambhe vethetva ta sabba ekato katva
dvaram pidahitva bahi yantam datva dandadipikahi gehe aggim dadamano
otaritva gacchatu"ti.
    Tam sutva so pasadam abhiruyha kotthagarani vivaritva vatthani
telacatisu temetva thambhe vethetum arabhi. Atha nam samavatipamukha itthiyo
"kim etam culapita"ti vadantiyo upasankamimsu. "amma raja dalhikammatthaya 2-
ime thambhe telapilotikahi vethapeti, 3- rajagehe nama suyuttaduyuttam dujjanam,
ma me santike hotha"ti vatva ta agata gabbhesu pavesetva dvarani
pidahitva bahi yantakam datva adito patthaya aggim dadanto 4- otari.
@Footnote: 1 khu.su. 25/842/498  2 Ma. balikammatthaya
@3 cha.Ma. bandhapeti  4 cha.Ma. dento
Samavati tasam ovadam adasi "amma anamatagge samsare vicarantinam evameva
aggina jhamattabhavanam buddhananenapi paricchedo na sukaro, appamatta
hotha"ti. Ta satthu santike dhammam sutva adhigataphalaya 1- vinnatasatthusasanaya 2-
khujjuttaraya ariyasavikaya sekkhapatisambhidappattaya satthara desitaniyameneva
dhammam desentiya santike sotapattiphalamadhigata antarantara kammatthanamanasikarena
yuttappayutta gehe jhayante vedanapariggahakammatthanam manasikarontiyo kaci
dutiyaphalam, kaci tatiyaphalam papunitva kalamakamsu. Atha bhikkhu kosambiyam pindaya
caranta tam pavattim natva pacchabhattam bhagavato arocetva tasam abhisamparayam
pucchimsu. Bhagava ca tasam ariyaphaladhigamam bhikkhunam abhasi. Tena vuttam "tena kho
pana samayena ranno udenassa .pe. Anipphala kalankata"ti.
    Tattha anipphalati na nipphala, sampattasamannaphala eva kalankata.
Ta pana phalani patilabhantiyo samavatiya:-
               "arambhatha nikkamatha        yunjatha buddhasasane
                dhunatha maccuno senam      nalagaramva kunjaro.
                Yo imasmim dhammavinaye     appamatto vihassati
                pahaya jatisamsaram        dukkhassantam karissati"ti 3-
gathahi ovadiyamana vedanapariggahakammatthanam manasikarontiyo vipassitva
dutiyatatiyaphalani patilabhimsu. Khujjuttara pana ayusesassa atthitaya, pubbe
tadisassa kammassa akatatta ca tato pasadato bahi ahosi. "dasayojanantare
pakkami"ti ca pathanti. 4- Atha bhikkhu dhammasabhayam katham samutthapesum "avuso
ananucchavikam 5- vata ariyasavikanam evarupam maranan"ti. Sattha agantva
@Footnote: 1 Ma. agataphalaya     2 cha.Ma. vinnatasasanaya
@3 sam.sa. 15/185/188, khu.thera. 26/256/311
@4 cha.Ma. vadanti       5 Si. acchariyam
"kayanuttha bhikkhave etarahi kathaya sannisinna"ti pucchitva "imaya nama"ti
vutte "bhikkhave yadipi tasam imasmim attabhave ayuttam, pubbe katakammassa pana
yuttameva tahi laddhan"ti vatva tehi yacito atitam ahari.
    Atite baranasiyam brahmadatte rajjam karente attha paccekabuddha
ranno nivesane nibaddham bhunjanti. Pancasata itthiyo te upatthahanti.
Tesu satta jana himavantam gacchanti, eko naditirasamipe ekasmim tinagahane
samapattiya nisidati. Athekadivasam raja paccekabuddhesu gatesu tahi itthihi
saddhim udakakilam kilitukamo tattha gato. Ta itthiyo divasabhagam udake kilitva
sitapilita visibbitukama tam tinagahanam upari visukkhatinasanchannam "tinarasi"ti
sannaya parivaretva thita aggim datva tinesu jhayitva patantesu paccekabuddham
disva "ranno paccekabuddho jhayati, tam raja natva amhe nasessati,
sudaddham nam karissama"ti sabba ito cito ca daruadini aharitva tassa
upari rasim katva alimpetva "idani jhayissati"ti pakkamimsu. Ta pathamam
asancetanika hutva idani kammuna bajjhimsu. Paccekabuddhampana antosamapattiyam
sace darunam sakatasahassampi aharitva alimpenta usumakaramattampi gahetum
na sakkonti, tasma so sattame divase utthaya yathasukham agamasi. Ta tassa
kammassa katatta bahuni vassasahassani bahuni vassasatasahassani niraye paccitva
tasseva kammassa vipakavasesena attabhavasate iminava niyamena gehe
jhayamane jhayimsu. Idam tasam pubbakammam.
    Yasma pana ta imasmim attabhave ariyaphalani sacchakamsu, ratanattayam
payirupasimsu  tasma tattha anagaminiyo suddhavasesu uppanna, itara kaci
tavatimsesu, kaci yamesu, kaci tusitesu, kaci nimmanaratisu, kaci
paranimmitavasavattisu uppanna.
    Rajapi kho udeno "samavatiya geham kira jhayati"ti sutva vegena
agacchantopi tam padesam tasu daddhasuyeva sampapuni. Agantva ca pana 1-
geham nibbapetva uppannabalavadomanasso magandiyaya tatha karitabhavam
upayena natva ariyasavikasu kataparadhakammuna codiyamano tassa rajanam
karesi saddhim natakehi. Evam sa saparijana samittabandhava anayabyasanam papuni.
    Etamattham viditvati etam samavatipamukhanam tasam itthinam aggimhi
anayabyasanapattihetum, magandiyaya ca samittabandhavaya rajanaya
anayabyasanapattinimittam sabbakarato viditva tadatthadipanam imam udanam udanesi.
    Tattha mohasambandhano loko, bhabbarupova dissatiti yo idha sattaloko
bhabbarupova hetusampanno viya hutva dissati, sopi mohasambandhano mohena
paligunthito attahitahitam ajananto hite na patipajjati, ahitam dukkhavaham
bahunca apunnam acinati. "bhavarupova dissati"tipi patho. Tassattho:- ayam
loko mohasambandhano mohena paligunthito, tato eva bhavarupova sassatasabhavo
viyassa atta dissati, ajaramaro viya upatthati, yena panatipatadini
akattabbani karoti.
    Upadhibandhano balo, tamasa parivarito. Sassatoriva khayatiti na kevalanca
mohasambandhano eva, apica kho upadhibandhanopi 2- ayam andhabalakaloko
avijjatamasa parivarito. Idam vuttam hoti:- yena nanena aviparitam kame
ca khandhe ca "anicca dukkha viparinamadhamma"ti passeyya, tassa abhavato
yasma balo andhaputhujjano ananatamasa samantato varito 3- nivuto, tasma
so kamupadhi kilesupadhi khandhupadhiti imesam upadhinam vasena ca upadhibandhano, tato
@Footnote: 1 cha.Ma. agantva pana  2 Si. upadhisambandhanopi  3 cha.Ma. parivarito
Eva cassa sopadhissa passato sassato viya nicco sabbakalabhavi viya khayati.
"asassatiriva khayati"tipi patho. Tassattho:- atta sabbakalam vijjati upalabbhatiti
anno asassati aniccoti lokassa so upadhi micchabhinivesavasena ekadeso
viya khayati, upatthahatiti attho, rakaro hi padasandhikaro. Passato natthi
kincananti yo pana sankhare pariggahetva aniccadivasena vipassati, tasseva
vipassanapannasahitaya maggapannaya yathabhutam passato janato pativijjhato
ragadikincanam natthi, yena samsare baddho bhaveyya. 1- Tatha apassanto eva hi
avijjatanhaditthiadibandhanehi samsare baddho siyati adhippayo.
                       Dasamasuttavannana nitthita.
                       Nitthita ca culavaggavannana.
                         --------------
@Footnote: 1 cha.Ma. samsare bajjheyya



             The Pali Atthakatha in Roman Book 26 page 409-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9156&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9156&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3948              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4222              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4222              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]