ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                    2. Dutiyanibbānapaṭisaṃyuttasuttavaṇṇanā
   [72] Dutiye imaṃ udānanti imaṃ nibbānassa pakatiyā gambhīrabhāvato duddasabhāvadīpanaṃ
udānaṃ udānesi. Tattha duddasanti sabhāvagambhīrattā atisukhumasaṇhasabhāvattā
ca anupacitañāṇasambhārehi passituṃ na sakkāti duddasaṃ. Vuttañhetaṃ
"tañhi te māgaṇḍiya ariyaṃ paññācakkhu natthi, yena tvaṃ ārogyaṃ jāneyyāsi,
nibbānampi passeyyāsī"ti. 1- Aparampi vuttaṃ "idampi kho ṭhānaṃ duddasaṃ, yadidaṃ
sabbasaṅkhārasamatho"tiādi. 2- Anatanti rūpādīsu ārammaṇesu, kāmādīsu ca bhavesu
namanato tanninnabhāvena pavattito sattānañca tattha namanato taṇhā natā
nāma, natthi ettha natāti anataṃ, nibbānanti attho. "anantan"tipi paṭhanti,
niccasabhāvattā antavirahitaṃ, acavanadhammaṃ anirodhaṃ amatanti attho. Keci pana
"anantan"ti padassa "appamāṇan"ti atthaṃ vadanti. Ettha ca "duddasan"ti
iminā paññāya dubbalīkaraṇehi rāgādikilesehi cirakālabhāvitattā sattānaṃ
@Footnote: 1 Ma.Ma. 13/218/193
@2 vi. mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319

--------------------------------------------------------------------------------------------- page421.

Appaccayabhāvanā na sukarāti nibbānassa kicchena adhigamanīyataṃ dasseti. Na hi saccaṃ sudassananti imināpi tamevatthaṃ pākaṭaṃ karoti. Tattha saccanti nibbānaṃ. Tañhi kenacipi pariyāyena asantasabhāvābhāvato ekanteneva santattā aviparītaṭṭhena saccaṃ. Na hi taṃ sudassanaṃ na sukhena passitabbaṃ. Sucirampi kālaṃ puññāñāṇasambhāre samānentehipi kasireneva samadhigantabbato. Tathā hi vuttaṃ bhagavatā "kicchena me adhigatan"ti 1- paṭividdhā taṇhā jānato passato natthi kiñcananti tañca nirodhasaccaṃ sacchikiriyābhisamayavasena abhisamentena visayato kiccato ca ārammaṇato ca ārammaṇapaṭivedhena asammohapaṭivedhena ca paṭividdhaṃ, yathā pariññābhisamayavasena dukkhasaccaṃ, bhāvanābhisamayavasena maggasaccañca asammohato paṭividdhaṃ hoti, evaṃ pahānābhisamayavasena asammohato ca paṭividdhā taṇhā hoti. Evañca cattāri saccāni yathābhūtaṃ ariyamaggapaññāya jānato passato bhavādīsu natabhūtā taṇhā natthi, tadabhāve sabbassapi kilesavaṭṭassa abhāvo, tatova kammavipākavaṭṭānaṃ asambhavoyevāti evaṃ bhagavā tesaṃ bhikkhūnaṃ anavasesavaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ pakāsesi. Sesaṃ vuttanayameva. Dutiyasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 26 page 420-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9397&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9397&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=159              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4263              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4263              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]