ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                    3. Tatiyanibbānapaṭisaṃyuttasuttavaṇṇanā
    [73] Tatiye atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā
anekapariyāyena saṃsārassa ādīnavaṃ pakāsetvā sandassanādivasena
nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi "ayaṃ saṃsāro bhagavatā
@Footnote: 1 vi. mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319
Avijjādīhi kāraṇehi sahetuko pakāsito, nibbānassa pana tadupasamassa na
kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ, kathaṃ sacchikaṭṭhaparamatthena upalabbhatī"ti, atha
bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaṃ parivitakkasaṅkhātaṃ 1- atthaṃ viditvā. Imaṃ
udānanti tesaṃ bhikkhūnaṃ vimatividhamanatthañceva idha samaṇabrāhmaṇānaṃ "nibbānaṃ
nibbānanti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma
anupalabbhamānasabhāvattā"ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca
puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca imaṃ amatamahānibbānassa paramatthato
atthibhāvadīpanaṃ udānaṃ udānesi.
    Tattha ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni.
Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā
na jātaṃ na nibbattanti ajātaṃ, kāraṇena vinā, sayameva vā na bhūtaṃ na
pātubhūtaṃ na uppannanti abhūtaṃ, evaṃ ajātattā abhūtattā ca yena kenaci
kāraṇena na katanti akataṃ, jātabhūtakatasabhāvo ca nāmarūpānaṃ saṅkhatadhammānaṃ
hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato
vā samecca sambhūya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ saṅkhatalakkhaṇarahitanti
asaṅkhatanti. Evamanekehi kāraṇehi nibbattitabhāve paṭisiddhe "siyā
nu kho ekeneva kāraṇena katan"ti āsaṅkāya "yena kenaci na katan"ti
dassanatthaṃ "akatan"ti vuttaṃ. Evaṃ appaccayampi samānaṃ "sayameva nu kho
idaṃ bhūtaṃ pātubhūtan"ti āsaṅkāya tannivattanatthaṃ "abhūtan"ti vuttaṃ. "ayañcetassa
asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattā"ti dassetuṃ "ajātan"ti
vuttaṃ. Evametesaṃ catunnampi padānaṃ sātthakabhāvaṃ viditvā "tayidaṃ nibbānaṃ atthi
@Footnote: 1 Ma. viparītakkasaṅkhātaṃ
Bhikkhave"ti paramatthato nibbānassa atthibhāvo paveditoti 1- veditabbo. Ettha
udānentena bhagavatā "bhikkhave"ti ālapane kāraṇaṃ heṭṭhā vuttanayeneva
veditabbaṃ.
    Iti satthā "atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhatan"ti vatvā
tattha hetuṃ dassento "no cetaṃ bhikkhave"tiādimāha. Tassāyaṃ saṅkhepattho:-
bhikkhave yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke
jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhatassa nissaraṇaṃ anavasesavūpasamo
na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānaṃ hi ārammaṇaṃ katvā
pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesakilese samucchindanti.
Tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati.
    Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni
anugamavasenapi 2- taṃ dassetuṃ "yasmā ca kho"tiādi vuttaṃ. Taṃ vuttatthameva.
Ettha ca yasmā "appaccayā dhammā asaṅkhatā dhammā, 3- atthi bhikkhave
tadāyatanaṃ, yattha neva paṭhavī, 4- idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo, 5- asaṅkhatañca vo bhikkhave dhammaṃ desissāmi asaṅkhatagāminiñca
paṭipadan"tiādīhi 6- anekehi suttapadehi, "atthi bhikkhave ajātan"ti imināpi
ca suttena nibbānadhātuyā paramatthato sambhavo sabbalokaṃ anukampamānena
sammāsambuddhena desito, tasmā yadipi tattha apaccakkhakārīnampi viññūnaṃ
kaṅkhā vā vimati vā natthiyeva. Ye pana paraneyyabuddhino 7- puggalā, tesaṃ
vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā:- yathā?
@Footnote: 1 cha.Ma. pakāsitoti  2 cha.Ma. anvayavasenapi
@3 abhi. saṅ. 34/7,8,1454,1456/6,320  4 khu.u. 25/71/212
@5 vi.mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319
@6 saṃ.saḷā. 18/674 ādi/441  7 Ma. dassaneyyabuddhino
Pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ
paññāyati, evaṃ taṃ sabhāvānaṃ 1- sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena
tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā
dhātu. Kiñci bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ
kilese na samucchedavasena pajahituṃ sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu
ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti
saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne
asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena
ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā "atthi bhikkhave ajātaṃ abhūtaṃ
akataṃ asaṅkhatan"ti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ
aviparītatthaṃ bhagavatā bhāsitattā. Yaṃ hi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ
yathātaṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā
anattā"ti 2- tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo
upacāramattavuttisabbhāvato seyyathāpi sīhasaddo. 3- Atha vā attheva paramatthato
asaṅkhatā dhātu, itaraṃ vā tabbiparītavinimuttasabhāvattā seyyathāpi paṭhavīdhātu
vedanāti evamādīhi nayehi yuttitopi 4- asaṅkhatāya dhātuyā paramatthato atthibhāvo
veditabbo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 421-424. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9428              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9428              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4007              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4271              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4271              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]