ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                   4. Catutthanibbānapaṭisaṃyuttasuttavaṇṇanā
    [74] Catutthe atha kho bhagavā etamthaṃ viditvāti tadā kira bhagavatā
anekapariyāyena sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya
@Footnote: 1 Sī. pharusabhāvānaṃ  2 aṅ.tika. 20/137/278 ādi, khu.dha. 25/277-9/64,
@khu,mahā. 29/131/111 (syā)  3 Sī. samayasaddo  4 Ma. atthatopi
Tesaṃ bhikkhūnaṃ etadahosi "ayaṃ tāva bhagavatā amatamahānibbānadhātuyā
anekākāravokāraṃ ānisaṃsaṃ dīpentena 1- anaññasādhāraṇo anubhāvo pakāsito,
adhigamupāyo panassā na bhāsito, kathaṃ nu kho paṭipajjantehi amhehi ayaṃ
adhigantabbā"ti. Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaparivitakkasaṅkhātaṃ atthaṃ
sabbākārato viditvā. Imaṃ udānanti taṇhāvasena katthaci anissitassa
passaddhakāyacittassa vīthipaṭipannavipassanassa ariyamaggena anavasesato
taṇhāpahānena nibbānādhigamavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha nissitassa calitanti rūpādisaṅkhāre taṇhādiṭṭhīhi nissitassa calitaṃ
"etaṃ mama, eso me attā"ti 2- taṇhādiṭṭhivipphanditaṃ hoti.
Appahīnataṇhādiṭṭhikassa hi puggalassa sukhādīsu uppannesu tāni abhibhuyya viharituṃ
asakkontassa "mama vedanā, ahaṃ vediyāmī"tiādinā taṇhādiṭṭhiggāhavasena
kusalappavattito cittasantānassa calanaṃ kampanaṃ, avakkhalitaṃ vā hotīti attho.
Anissitassa calitaṃ natthīti yo pana visuddhipaṭipadaṃ paṭipajjanto samathavipassanāhi
taṇhādiṭṭhiyo vikkhambhetvā aniccādivasena saṅkhāre sammasanto viharati, tassa
taṃ anissitassa yathāvuttaṃ calitaṃ avakkhalitaṃ, vipphanditaṃ vā natthi kāraṇassa
suvikkhambhitattā.
    Calite asatīti yathāvutte calite asati yathā taṇhādiṭṭhiggāhā nappavattanti,
tathā vīthipaṭipannāya vipassanāya taṃ ussukkāpentassa. 3- Passaddhīti
vipassanācittasahajātānaṃ kāyacittānaṃ sārambhakarakilesavūpasaminī duvidhāpi passaddhi
hoti. Passaddhiyā sati nati na hotīti pubbenāparaṃ visesayuttāya passaddhiyā sati
anavajjasukhādhiṭṭhānaṃ samādhiṃ vaḍḍhetvā taṃ paññāya samavāyakaraṇena samathavipassanaṃ
@Footnote: 1 cha.Ma. dassentena  2 Ma.mū. 12/241, 358/203, 322
@3 Ma. upakkamantassa
Yuganaddhaṃ yojetvā maggaparamparāya kilese khepentassa kāmabhavādīsu namanato
"natī"ti laddhanāmā taṇhā arahattamaggakkhaṇe anavasesato na hoti,
anuppattidhammataṃ āpāditattā na uppajjatīti attho.
    Natiyā asatīti arahattamaggena taṇhāya supahīnattā bhavādiatthāya
ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena idha āgati
āgamanaṃ cutivasena gati ito paralokagamanaṃ peccabhāvo na hoti nappavattati.
Āgatigatiyā asatīti vuttanayena āgatiyā ca gatiyā ca asati. Cutūpapāto na
hotīti aparāparaṃ cavanupapajjanaṃ na hoti nappavattati. Asati hi kilesavaṭṭe
kammavaṭṭaṃ pacchinnameva, pacchinne ca tasmiṃ kuto vipākavaṭṭassa samabhavo.
Tenevāha 1- "cutūpapāte asati nevidha na huran"tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā
bāhiyasutte vitthārato vuttameva. Tasmā tattha vuttanayeneva attho veditabbo.
    Iti bhagavā idhāpi tesaṃ bhikkhūnaṃ anavasesato vaṭṭadukkhavūpasamahetubhūtaṃ
amatamahānibbānassa ānubhāvaṃ sammāpaṭipattiyā pakāsesi.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 424-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9498              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9498              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4283              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4283              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]