ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                   4. Catutthanibbānapaṭisaṃyuttasuttavaṇṇanā
    [74] Catutthe atha kho bhagavā etamthaṃ viditvāti tadā kira bhagavatā
anekapariyāyena sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya
@Footnote: 1 Sī. pharusabhāvānaṃ  2 aṅ.tika. 20/137/278 ādi, khu.dha. 25/277-9/64,
@khu,mahā. 29/131/111 (syā)  3 Sī. samayasaddo  4 Ma. atthatopi

--------------------------------------------------------------------------------------------- page425.

Tesaṃ bhikkhūnaṃ etadahosi "ayaṃ tāva bhagavatā amatamahānibbānadhātuyā anekākāravokāraṃ ānisaṃsaṃ dīpentena 1- anaññasādhāraṇo anubhāvo pakāsito, adhigamupāyo panassā na bhāsito, kathaṃ nu kho paṭipajjantehi amhehi ayaṃ adhigantabbā"ti. Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaparivitakkasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti taṇhāvasena katthaci anissitassa passaddhakāyacittassa vīthipaṭipannavipassanassa ariyamaggena anavasesato taṇhāpahānena nibbānādhigamavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha nissitassa calitanti rūpādisaṅkhāre taṇhādiṭṭhīhi nissitassa calitaṃ "etaṃ mama, eso me attā"ti 2- taṇhādiṭṭhivipphanditaṃ hoti. Appahīnataṇhādiṭṭhikassa hi puggalassa sukhādīsu uppannesu tāni abhibhuyya viharituṃ asakkontassa "mama vedanā, ahaṃ vediyāmī"tiādinā taṇhādiṭṭhiggāhavasena kusalappavattito cittasantānassa calanaṃ kampanaṃ, avakkhalitaṃ vā hotīti attho. Anissitassa calitaṃ natthīti yo pana visuddhipaṭipadaṃ paṭipajjanto samathavipassanāhi taṇhādiṭṭhiyo vikkhambhetvā aniccādivasena saṅkhāre sammasanto viharati, tassa taṃ anissitassa yathāvuttaṃ calitaṃ avakkhalitaṃ, vipphanditaṃ vā natthi kāraṇassa suvikkhambhitattā. Calite asatīti yathāvutte calite asati yathā taṇhādiṭṭhiggāhā nappavattanti, tathā vīthipaṭipannāya vipassanāya taṃ ussukkāpentassa. 3- Passaddhīti vipassanācittasahajātānaṃ kāyacittānaṃ sārambhakarakilesavūpasaminī duvidhāpi passaddhi hoti. Passaddhiyā sati nati na hotīti pubbenāparaṃ visesayuttāya passaddhiyā sati anavajjasukhādhiṭṭhānaṃ samādhiṃ vaḍḍhetvā taṃ paññāya samavāyakaraṇena samathavipassanaṃ @Footnote: 1 cha.Ma. dassentena 2 Ma.mū. 12/241, 358/203, 322 @3 Ma. upakkamantassa

--------------------------------------------------------------------------------------------- page426.

Yuganaddhaṃ yojetvā maggaparamparāya kilese khepentassa kāmabhavādīsu namanato "natī"ti laddhanāmā taṇhā arahattamaggakkhaṇe anavasesato na hoti, anuppattidhammataṃ āpāditattā na uppajjatīti attho. Natiyā asatīti arahattamaggena taṇhāya supahīnattā bhavādiatthāya ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena idha āgati āgamanaṃ cutivasena gati ito paralokagamanaṃ peccabhāvo na hoti nappavattati. Āgatigatiyā asatīti vuttanayena āgatiyā ca gatiyā ca asati. Cutūpapāto na hotīti aparāparaṃ cavanupapajjanaṃ na hoti nappavattati. Asati hi kilesavaṭṭe kammavaṭṭaṃ pacchinnameva, pacchinne ca tasmiṃ kuto vipākavaṭṭassa samabhavo. Tenevāha 1- "cutūpapāte asati nevidha na huran"tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā bāhiyasutte vitthārato vuttameva. Tasmā tattha vuttanayeneva attho veditabbo. Iti bhagavā idhāpi tesaṃ bhikkhūnaṃ anavasesato vaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ sammāpaṭipattiyā pakāsesi. Catutthasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 424-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9498&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9498&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4283              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4283              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]