ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         5. Cundasuttavaṇṇanā
    [75] Pañcame mallesūti evaṃnāmake janapade. Mahatā bhikkhusaṃghenāti
guṇamahattasaṅkhyāmahattehi mahatā. So hi bhikkhusaṃgho sīlādiguṇavisesayogenāpi
mahā tattha sabbapacchimakassa sotāpannabhāvato, saṅkhyāmahattenapi mahā
aparicchinnagaṇanattā. Āyusaṅkhārossajjanato paṭṭhāya hi āgatāgatā bhikkhū na
pakkamiṃsu. Cundassāti evaṃnāmakassa. Kammāraputtassāti suvaṇṇakāraputtassa,
@Footnote: 1 cha.Ma. tenāha

--------------------------------------------------------------------------------------------- page427.

So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane satthu vasanānucchavikaṃ gandhakuṭiṃ, bhikkhusaṃghassa ca rattiṭṭhānadivāṭṭhānaupaṭṭhānasālākuṭimaṇḍapacaṅkamanādike ca sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ vihāraṃ katvā buddhappamukhassa saṃghassa niyyādesi. Taṃ sandhāya vuttaṃ "tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane"ti paṭiyādāpetvāti sampādetvā. "sūkaramaddavanti sūkarassa mudusiniddhaṃ pavattamaṃsan"ti mahāaṭṭhakathāyaṃ vuttaṃ. Keci pana "sūkaramaddavanti na sūkaramaṃsaṃ, sūkarehi madditavaṃsakaḷīro"ti vadanti. Aññe "sūkarehi madditappadese jātaṃ ahichattakan"ti. Apare pana "sūkaramaddavaṃnāma ekaṃ rasāyatanan"ti bhaṇiṃsu. Taṃ hi cundo kammāraputto "ajja bhagavā parinibbāyissatī"ti sutvā "appevanāma naṃ paribhuñjitvā cirataraṃ tiṭṭheyyā"ti satthu cirajīvitukamyatāya adāsīti vadanti. Tena maṃ parivisāti tena maṃ bhojehi. Kasmā bhagavā evamāha? Parānuddayatāya. Tañca kāraṇaṃ pāḷiyaṃ vuttameva. Tena abhihaṭabhikkhāya paresaṃ aparibhogārahato ca tathā vattuṃ vaṭṭatīti dassitaṃ hoti. Tasmiṃ kira sūkaramaddave dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu. Tasmā taṃ añño koci sammā jīrāpetuṃ na sakkoti, tamatthaṃ pakāsento satthā parūpavādamocanatthaṃ "nāhantaṃ cunda passamī"tiādinā sīhanādaṃ nadi. Ye hi pare upavadeyyuṃ "attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na aññesaṃ manussānaṃ adāsi, āvāṭe nikhaṇāpetvā vināsesī"ti, "tesaṃ vacanokāso mā hotū"ti parūpavādamocanatthaṃ sīhanādaṃ nadi. Tattha sadevaketiādīsu saha devehīti sadevako, saha mārenāti samārako, saha brahmunāti sabrahmako, saha samaṇabrāhmaṇehīti sassamaṇabrāhmaṇī,

--------------------------------------------------------------------------------------------- page428.

Pajātattā pajā, saha devamanussehīti sadevamanussā. Tasmiṃ sadevake loke .pe. Sadevamanussāya. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokavasena, dvīhi pajāvasena sattaloko gahitoti veditabbo. Apare nayo:- sadevakavacanena arūpāvacaradevaloko 1- gahito, samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpī brahmaloko. Sassamaṇabrāhmaṇavacanena catuparisavasena sammutidevehi saha manussaloko, avasesasattaloko vā gahitoti veditabbo. Bhuttāvissāti bhuttavato. Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantā maraṇasamīpapāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ upaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena asallakkhitadhammo viya aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno viya adhivāsesi. Bhagavato hi vuḷuvagāmakeyeva tā vedanā uppannā, samāpattibalena pana vikkhambhitā yāva parinibbānadivasā na uppajjiṃsu divase divase samāpattīhi paṭipaṇāmanato. Taṃ divasaṃ pana parinibbāyitukāmo "koṭisahassahatthīnaṃ balaṃ dhārentānaṃ vajirasaṅghātasamānakāyānaṃ aparimitakālaṃ upacitapuññasambhārānampi bhave sati evarūpā vedanā pavattanti, kimaṅgaṃ pana aññesan"ti sattānaṃ saṃvegajananatthaṃ samāpattiṃ na samāpajji, tena vedanā kharā vattiṃsu. Āyāmāti ehi yāma. @Footnote: 1 cha.Ma. arūpāvacaraloko

--------------------------------------------------------------------------------------------- page429.

Cundassa bhattaṃ bhuñjitvātiādikā aparabhāge dhammasaṅgāhakehi ṭhapitā gāthā. Bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissā, atikharo abhavissā, siniddhabhojanaṃ pana bhuttattā tanukā vedanā ahosi, teneva padasā gantuṃ asakkhi. Etena yvāyaṃ "yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā"ti sīhanādo nadito, tassa sātthakatā. Dassitā. Buddhānaṃ hi aṭṭhāne gajjitaṃ nāma natthi. Yasmā taṃ paribhuttaṃ bhagavato na kiñci vikāraṃ upādesi, kammena pana laddhokāsena uppādiyamānaṃ vikāraṃ appamattatāya upasamento sarīre balaṃ uppādesi, yena yathā vakkhamānaṃ tividhaṃ payojanaṃ sampādesi, 1- tasmā sammadeva taṃ pariṇāmaṃ gataṃ, māraṇantikattā pana vedanānaṃ aviññātaṃ apākaṭaṃ ahosīti. Viriccamānoti 2- abhiṇhapavattalohitavirecanova samāno. Avocāti attanā icchitaṭṭhāne parinibbānatthāya evamāha. Kasmā pana bhagavā evaṃ roge uppanne kusināraṃ agamāsi, kiṃ aññattha na sakkā parinibbāyitunti? parinibbāyituṃ nāma na katthaci na sakkā, evaṃ pana cintesi:- mayi kusināraṃ gate mahāsudassanasuttadesanāya 3- aṭṭhuppatti bhavissati, tāya yā devaloke anubhavitabbasadisā sampatti manussaloke mayā anubhūtā, taṃ dvīhi bhāṇavārehi paṭimaṇḍetvā desessāmi, taṃ sutvā bahū janā kusalaṃ kattabbaṃ maññissanti. Subhaddopi tattha maṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanapariyosāne saraṇesu patiṭṭhāya pabbajitvā laddhūpasampado kammaṭṭhānaṃ bhāvetvā mayi dharanteyeva arahattaṃ patvā pacchimasāvako nāma bhavissati, aññattha mayi parinibbute dhātunimittaṃ mahākalaho bhavissati, lohitaṃ @Footnote: 1 ka. sādhesi 2 virecamāno, dī.mahā. 10/190/113 @3 dī.mahā. 10/210,241/128/148

--------------------------------------------------------------------------------------------- page430.

Nadī viya sandissati. Kusinārāyaṃ pana parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajitvā dassatīti imāni tīṇi kāraṇāni passanto bhagavā mahatā ussāhena kusināraṃ agamāsi. Iṅghāti codanatthe nipāto. Kilantosmīti parissanto asmi. Tena yathāvuttavedanānaṃ balavabhāvameva dasseti. Bhagavā hi attano ānubhāvena tadā padasā agamāsi, aññesaṃ pana yathā paduddhārampi kātuṃ na sakkā, tathā vedanā tikhiṇā kharā kaṭukā vattiṃsu. Tenevāha "nisīdissāmī"ti. Idānīti adhunā. Luḷitanti madditaṃ viya ākulaṃ. Āvilanti ālulaṃ. Acchodakāti tanupasannasalilā. Sātodakāti madhuratoyā. Sītodakāti sītalajalā. Setodakāti nikkaddamā. Udakañhi sabhāvato setavaṇṇaṃ, bhūmivasena kaddamāvilatāya ca aññādisaṃ hoti, kakudhāpi 1- nadī vimalavālikā samokiṇṇā setavaṇṇā sandati. Tena vuttaṃ "setodakā"ti. Supatitthāti sundaratitthā. Ramaṇīyāti manoharabhūmibhāgatāya ramitabbā yathāvuttaudakasampattiyā ca manoramā. Kilantosmi cunda 2- nipajjissāmīti tathāgatassa hi:- "kāḷākañca gaṅgeyyaṃ paṇḍaraṃ tambapiṅgalaṃ gandhamaṅgalahemañca uposathachaddantime dasā"ti evaṃ vuttesu dasasu hatthikulesu kāḷāvakasaṅkhātānaṃ yaṃ dasannaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa gaṅgeyyassāti evaṃ dasaguṇitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ sarīrabalaṃ. Taṃ sabbampi taṃdivasaṃ 3- pacchābhattato paṭṭhāya caṅgavāre 4- pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvāya tigāvute 5- kusināRā. @Footnote: 1 Sī.,Ma. kukuṭṭhāpi 2 cha.Ma. cundaka, evamuparipi 3 cha.Ma. tasmiṃ divase @4 ka. paṅkavāre, su.vi. 2/198/175 5 Ma.,ka. tīṇi gāvutāni

--------------------------------------------------------------------------------------------- page431.

Etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahantaṃ ussāhaṃ katvā āgacchanto sūriyatthaṅgamanavelāya bhagavā kusināraṃ pāpuṇīti evaṃ "rogo nāma sabbaṃ ārogyaṃ maddanto āgacchatī"ti imatthaṃ dassento sadevakassa lokassa saṃvegakaraṃ vācaṃ bhāsanto "kilantosmi cunda, nipajjissāmī"ti āha. Sīhaseyyanti ettha kāmabhogīseyyā petaseyyā tathāgataseyyā sīhaseyyāti catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī vāmena passena seyyaṃ kappentī"ti 1- ayaṃ kāmabhogīseyyā. "yebhuyyena bhikkhave petā uttānā sentī"ti 1- ayaṃ petaseyyā. Catutthajjhānaṃ tathāgataseyyā. "sīho bhikkhave migarājā dakkhiṇena passena seyyaṃ kappetī"ti 1- ayaṃ sīhaseyyā. Ayaṃ hi tejussadairiyāpathattā uttamaseyyā nāma. Tena vuttaṃ "dakkhiṇena passena sīhaseyyaṃ kappesī"ti. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, gopphakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake. Jāṇunā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjanti, seyyā phāsukā na hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjanti, seyyā phāsukā hoti. Tasmā evaṃ nipajji. Gantvā buddhoti imā gāthā aparabhāge dhammasaṅgāhakehi ṭhapitā. Tattha nadikanti nadiṃ. Appaṭimodha loketi appaṭimo idha imasmiṃ sadevake loke. Nhātvā ca pivitvā cudatārīti gattānaṃ sītikaraṇavasena nhātvā ca pānīyaṃ pivitvā ca nadito uttari. Tadā kira bhagavati nhāyante antonadiyaṃ macchakacchapā, udakaṃ, ubhosu tīresu vanasaṇḍo, sabbo ca so bhūmibhāgoti sabbaṃ suvaṇṇavaṇṇameva ahosi. Purakkhatoti guṇavisiṭṭhasattuttamagarubhāvato sadevakena lokena pūjāsammānavasena purakkhato. Bhikkhugaṇassa majjheti bhikkhusaṃghassa @Footnote: 1 aṅ.catukka 21/246/272

--------------------------------------------------------------------------------------------- page432.

Majjhe. Tadā bhikkhū bhagavato vedanānaṃ adhimattabhāvaṃ viditvā āsannā hutvā samantato parivāretvāva gacchanti. Satthāti diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ anusāsanato satthā. Pavattā bhagavā idha dhammeti bhāgyavantatādīhi bhagavā idha sīlādisāsanadhamme pavattā, dhamme vā caturāsītidhammakkhandhasahassāni pavattā pavattetā. Ambavananti tassā eva nadiyā tīre ambavanaṃ. Āmantayi cundakanti tasmiṃ kira khaṇe āyasmā ānando udakasāṭikaṃ pīḷento ohīyi, cundakatthero samīpe ahosi. Tasmā taṃ bhagavā āmantayi. Pamukhe nisīdīti vattasīsena satthu purato nisīdi. "kinnukho satthā āṇāpetī"ti. Ettāvatā dhammabhaṇḍāgāriko anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. Upadaheyyāti uppādeyya, vippaṭisārassa uppādako koci puriso siyā api bhaveyya. Alābhāti ye aññesi dānaṃ dadantānaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko taṃ jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ bhuñjitvā tathāgato parinibbuto, addhā te yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Sammukhāti sammukhato, na anussavena na paramparāyāti attho. Metanti me etaṃ mayā etaṃ. Dvemeti dve ime. Samasamaphalāti sabbākārena samānaphalā. Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, taṃ kilesānaṃ appahīnakāle dānaṃ, 1- idaṃ pana cundassa dānaṃ khīṇāsavakāle, kasmā etāni samaphalānīti? parinibbānasamatāya samāpattisamatāya anussaraṇasamatāya @Footnote: 1 Ma. dinnaṃ

--------------------------------------------------------------------------------------------- page433.

Ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto cundena dinnaṃ bhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāyapi samaphalāni. Abhisambujjhanadivase ca aggamaggassa hetubhūtā catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajji. Evaṃ samāpattisamatāyapi samaphalāni. Vuttañhetaṃ bhagavatā:- "yassa cetaṃ piṇḍapātaṃ paribhuñjitvā anuttaraṃ appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando"tiādi. 1- Sujātā ca aparabhāge assosi "na kira sā rukkhadevatā, bodhisatto kira so, 2- taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sattasattāhaṃ kirassa tena yāpanā ahosī"ti. Tassā idaṃ sutvā "lābhā vata me"ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge "avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira mayā gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā attanā cirakālābhipatthitāya 3- anupādisesāya nibbānadhātuyā parinibbuto"ti sutvā "lābhā vata me"ti anussarato balavapītisomanassaṃ udapādi. Evaṃ anussaraṇasamatāyapi samaphalāni dvepi piṇḍapātadānānīti veditabbāni. Āyusaṃvattanikanti dīghāyukasaṃvattanikaṃ. Upacitanti pasutaṃ uppāditaṃ. Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti seṭṭhabhāvasaṃvattanikaṃ. Etamatthaṃ viditvāti etaṃ dānassa mahapphalatañceva sīlādiguṇehi attano ca anuttaradakkhiṇeyyabhāvaṃ anupādāparinibbānañcāti tividhampi atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. @Footnote: 1 aṅ.catukka. 21/51/62 2 cha.Ma. kiresa 3 Sī. cirakālābhisamacitāya

--------------------------------------------------------------------------------------------- page434.

Tattha dadato puññaṃ pavaḍḍhatīti dānaṃ dentassa cittasampattiyā ca dakkhiṇeyyasampattiyā ca dānamayaṃ puññaṃ upacīyati, mahapphalatarañca mahānisaṃsatarañca hotīti attho. Atha vā dadato puññaṃ pavaḍḍhatīti deyyadhammaṃ pariccajanto 1- pariccāgacetanāya bahulīkatāya anukkamena sabbattha anāpattibahulo suvisuddhasīlaṃ rakkhitvā samathavipassanañca bhāvetuṃ sakkotīti tassa dānādivasena tividhampi puññaṃ abhivaḍḍhatīti evamettha attho veditabbo. Saṃyamato sīlasaṃyamena saṃyamentassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaveraṃ nappavattati, adosappadhānattā vā adhisīlassa kāyavācācittehi saṃyamanto suvisuddhasīlo khantibahulatāya kenaci veraṃ na karoti, kuto tassa upacayo. Tasmāssa saṃyamato saṃyamantassa, saṃyamahetu vā veraṃ na cīyati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno suvisuddhasīle patiṭṭhito aṭṭhattiṃsāya ārammaṇesu attano anurūpaṃ kammaṭṭhānaṃ gahetvā upacārappanābhedaṃ jhānaṃ sampādento pāpakaṃ lāmakaṃ kāmacchandādiakusalaṃ vikkhambhanavasena jahāti pariccajati. So tameva jhānaṃ pādakaṃ katvā saṅkhāresu khayavayaṃ paṭṭhapetvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ samucchedavasena jahāti. Rāgadosamohakkhayā sa nibbutoti so evaṃ pāpakaṃ pajahitvā rāgādīnaṃ khayā anavasesakilesanibbānena, tato paraṃ khandhanibbānena ca nibbuto hotīti. Evaṃ bhagavā cundassa ca dakkhiṇasampattiṃ, attano ca dakkhiṇeyyasampattiṃ nissāya pītivegavissaṭṭhaṃ udānaṃ udānesi. Pañcamasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. pariccajantena


             The Pali Atthakatha in Roman Book 26 page 426-434. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=162              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4034              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4293              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4293              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]