ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         3. Mohasuttavaṇṇanā
      [3] Tatiye mohanti aññāṇaṃ. Taṃ hi dukkhe aññāṇaṃ dukkhasamudaye
aññāṇaṃ dukkhanirodhe aññāṇaṃ duknirodhagāminiyā paṭipadāya aññāṇantiādinā
nayena vibhāgena 1- anekappabhedampi mayhanti tena sayaṃ vā muyhati, muyhanamattameva
vā tanti mohoti vuccati. So cittassa andhabhāvalakkhaṇo aññāṇalakkhaṇo vā,
asampaṭivedharaso ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno
andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti
daṭṭhabbo. Idhāpi pajahathāti padassa:-
            "mūḷho atthaṃ na jānāti     mūḷho dhammaṃ na passati
             andhatamaṃ tadā hoti        yaṃ moho sahate naraṃ. 2-
             Anatthajanano moho        .pe. 2-
        Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā. 3-
             Mohasambandhano loko      bhabbarūpova dissati. 4-
                  Moho nidānaṃ kammānaṃ samudayāya. 5-
                  Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto
             diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavatī"ti ca
ādinā nayena "yo koci dhammā kāmacchandādisaṅkilesadhammehi nibbattetabbo,
atthato sabbo so mohahetuko"ti ca mohe ādīnavaṃ tappaṭipakkhato mohappahāne
ānisaṃsañca paccavekkhitvā kāmacchandādippahānakkameneva pubbabhāge
tadaṅgādivasena mohaṃ pajahantā tatiyamaggena yathāvuttalobhadosekaṭṭhaṃ mohaṃ
samucchedavasena pajahathāti attho daṭṭhabbo. Anāgāmimaggavajjho eva hi moho
@Footnote: 1 Sī.,i. vibhaṅge      2 khu.iti. 25/88/305     3 khu.iti. 25/40/262
@4 khu.u. 25/70/211   5 aṅ.tika. 20/34/131
Idhādhippetoti. Mūḷhāseti kusalākusalasāvajjānavajjādibhede attano hitāhite
sammūḷhā. Sesaṃ vuttanayameva.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 54-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1179              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1179              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4434              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4748              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4748              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]