ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page62.

8. Mānapariññāsuttavaṇṇanā [8] Aṭṭhame apubbaṃ natthi, kevalaṃ mānavasena desanā pavattā. Gāthāsu pana mānupetā ayaṃ pajāti kammakilesehi pajāyatīti pajāti laddhanāmā ime sattā maññanalakkhaṇena mānena upetā upagatā mānaganthā bhave ratāti kimikīṭapaṭaṅgādiattabhāvepi mānena ganthitā mānasaṃyojanena saṃyuttā, tato eva dīgharattaṃ paribhāvitā ahaṃkāravasena "etaṃ mamā"ti saṅkhāresu ajjhosānabahulattā tattha niccasukhaattādivipallāsavasena ca kāmādibhave ratā. Mānaṃ aparijānantāti mānaṃ tīhi pariññāhi na parijānantā arahattamaggañāṇena vā anatikkamantā, "mānaṃ apariññāyā"ti keci paṭhanti. Āgantāro punabbhavanti puna āyatiṃ upapattibhavaṃ, punappunaṃ bhavato 1- vā punabbhavasaṅkhātaṃ saṃsāraṃ aparāparaṃ parivattanavasena gantāro upagantāro honti, bhavato na parimuccantīti attho. Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhayeti ye pana arahattamaggena sabbaso mānaṃ pajahitvā mānassa accantasaṅkhayabhūte arahattaphale nibbāne vā tadekaṭṭhasabbakilesavimuttiyā vimuttā suṭṭhu muttā. Te mānaganthābhibhuno, sabbaṃ ganthaṃ upaccagunti te parikkhīṇabhavasaṃyojanā arahanto sabbaso mānaganthaṃ mānasaṃyojanaṃ samucchedappahānena abhibhavitvā ṭhitā, anavasesaṃ vaṭṭadukkhaṃ atikkamiṃsūti attho. Evametasmiṃ sattamasutte ca arahattaṃ kathitanti. Aṭṭhamasuttavaṇṇanā niṭaṭhitā. ------------- @Footnote: 1 cha.Ma. bhavanato


             The Pali Atthakatha in Roman Book 27 page 62. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1359&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1359&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4511              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4792              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4792              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]