ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      4. Avijjānīvaraṇasuttavaṇṇanā
      [14] Catutthe "nāhaṃ bhikkhave"tiādīsu nakāro paṭisedhattho. Ahanti
bhagavā attānaṃ niddisati. Aññanti idāni vattabbaavijjānīvaraṇato aññaṃ.
Ekanīvaraṇampīti ekanīvaraṇadhammampi. 1- Samanupassāmīti dve samanupassanā
diṭṭhisamanupassanā ca ñāṇasamanupassanā ca. Tattha "rūpaṃ attato samanupassatī"ti
ādinā 2- āgatā ayaṃ diṭṭhisamanupassanā nāma "aniccato samanupassati, no
niccato"tiādinā pana āgatā ayaṃ ñāṇasamanupassanā nāma. Idhāpi
ñāṇasamanupassanāva adhippetā. "samanupassāmī"ti ca padassa nakārena sambandho.
Idaṃ vuttaṃ hoti:- nāhaṃ bhikkhave sabbaññutaññāṇasaṅkhātena samantacakkhunā
sabbadhamme hatthāmalakaṃ viya olokentopi aññaṃ ekanīvaraṇampi na samanupassāmīti.
      Yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti yena
nīvaraṇasabhāvattā nīvaraṇena dhammasabhāvaṃ jānituṃ passituṃ paṭivijjhituṃ adatvā
chādetvā pariyonandhitvā ṭhānena andhakārena nivutā sattā anādimatasaṃsāre 3-
aparimāṇe kappe mahantesu ceva khuddakesu ca bhavādīsu aparāparuppattivasena
sabbato dhāvanti ceva saṃsaranti ca. Ārammaṇantarasaṅkamanavasena vā sandhāvanaṃ,
@Footnote: 1 i. ekaṃ nivārakadhammampi
@2 aṅ.catukka 21/200/239, khu.paṭi. 31/130/147     3 Sī.,Ma. nādimatisaṃsāre

--------------------------------------------------------------------------------------------- page65.

Bhavantarasaṅkamanavasena saṃsaraṇaṃ. Kilesānaṃ balavabhāvena vā sandhāvanaṃ, dubbalabhāvena saṃsaraṇaṃ. Khaṇikamaraṇavasena vā ekajātiyaṃ sandhāvanaṃ, vohāramaraṇavasena anekāsu jātīsu saṃsaraṇaṃ. Cittavasena vā sandhāvanaṃ, "cittamassa vidhāvatī"ti hi vuttaṃ, kammavasena saṃsaraṇaṃ. Evaṃ sandhāvanasaṃsaraṇānaṃ viseso veditabbo. Yathayidanti yathā idaṃ yakāro padasandhikaro, sandhivasena rassattaṃ. Avijjānīvaraṇanti ettha pūretuṃ ayuttaṭṭhāne kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Viparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ ādhipateyyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre satte javāpetīti vā avijjā, paramatthato vā avijjamānesu itthipurisādīsu javati pavattati, vijjamānesu khandhādīsu na javati nappavattatīti avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇapaṭiccasamuppannadhammānaṃ chādanatopi avijjā. Avijjāva nīvaraṇanti avijjānīvaraṇaṃ. Avijjānīvaraṇena hi bhikkhave nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā "yathayidaṃ bhikkhave avijjānīvaraṇan"ti evaṃ opammadassanavasena vuttaṃ, idaṃ nīvaraṇānubhāvadassanavasena. Kasmā panettha avijjāva evaṃ vuttā, na aññe dhammāti? ādīnavappaṭicchādanena kāmacchandādīnaṃ visesapaccayabhāvato. Tathā hi tāya paṭicchāditādīnave visaye 1- kāmacchandādayo pavattanti. Natthaññoti ādikā gāthā vuttassa avuttassa ca atthassa saṅgaṇhanavasena bhāsitā. Tattha nivutāti nivāritā paliguṇṭhitā, paṭicchāditāti attho. Ahorattanti @Footnote: 1 ka. paṭicchāditādīnavavisaye

--------------------------------------------------------------------------------------------- page66.

Divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena pakārena avijjānīvaraṇasaṅkhātena mohena āvutā 1- paṭicchāditā suviññeyyampi ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokkhandhaṃ padālayunti ye pana ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ mohaṃ pajahitvāna aggamaggena vajirūpamañāṇena mohasaṅkhātameva 2- tamorāsiṃ padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto:- "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccatī"ti evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃkāraṇā? hetu tesaṃ na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati, sabbaso natthi samucchinnattāti. Catutthasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 64-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1389&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1389&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4859              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]